UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12483
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
teṣāṃ prāṇam eva gāyatryāvṛñjata cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā // (1)
Par.?
asmād evainān lokād gāyatryāntarāyann antarikṣāt triṣṭubhāmuṣmāj jagatyā paśubhyo 'nuṣṭubhā // (2)
Par.?
tān sarvasmād evāntarāyan // (3)
Par.?
tato vai devā abhavan parāsurāḥ // (4)
Par.?
bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda // (5)
Par.?
yad devā asurān adhūrvaṃs tad dhurāṃ dhūstvaṃ // (6)
Par.?
dhūrvati dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda // (7)
Par.?
prajāpatir yat prajā asṛjata tā dhūrbhir evāsṛjata // (8)
Par.?
reta eva
retasyayāsiñcat // (9)
Par.?
prāṇaṃ gāyatryā samairayac cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā // (10) Par.?
ātmānam eva paṅktyā pratyupādadhāt // (11)
Par.?
prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān dhūrbhir udgāyati // (12)
Par.?
Duration=0.094961166381836 secs.