Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12793
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praiyamedhā vai sarve saha brahmāviduḥ // (1) Par.?
te 'gnihotre na samarādhayan // (2) Par.?
teṣāṃ trir eko 'juhod dvir ekaḥ sakṛd ekaḥ // (3) Par.?
teṣāṃ yas trir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti // (4) Par.?
so 'bravīt tredhā vā idam agnaye prajāpataye sūryāyeti // (5) Par.?
atha yo dvir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti // (6) Par.?
so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti // (7) Par.?
atha yaḥ sakṛd ajuhot tam apṛcchan kasmai tvam ahauṣīr iti // (8) Par.?
so 'bravīd ekadhā vā idaṃ prajāpataya eveti // (9) Par.?
teṣāṃ yo dvir ajuhot sa ārdhnot // (10) Par.?
tasyetare sājātyam upāyan // (11) Par.?
ṛdhnoti ya evaṃ vidvān agnihotraṃ juhoti // (12) Par.?
upāsya samānāḥ sājātyaṃ yanti // (13) Par.?
I 8,7(2) Wenn man das Agnihotra ber die richtige Zeit hinaus fhrt
pradoṣam agnihotraṃ hotavyaṃ // (14) Par.?
vyuṣṭāyāṃ prātaḥ vṛddhān garbhān prajanayati // (15) Par.?
tad āhuḥ parā vā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti // (16) Par.?
yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet // (17) Par.?
tenaiva sarvaṃ nāntareti // (18) Par.?
doṣā vastor namaḥ svāheti juhuyāt // (19) Par.?
ṛtum eva nātyanait // (20) Par.?
hotavyā3n na hotavyā3m iti mīmāṃsante // (21) Par.?
yasyāhutam agnihotraṃ sūryo 'bhyudiyāddhotavyam eva // (22) Par.?
agnaye vā etaddhṛtyai guptyai hūyate // (23) Par.?
prajananaṃ tu chambaṭkaroti // (24) Par.?
yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet // (25) Par.?
tenaiva sarvaṃ nāntareti // (26) Par.?
prātar vastor namaḥ svāheti juhuyāt // (27) Par.?
ṛtum eva nātyanait // (28) Par.?
tad yathā kārudveṣiṇo juhvaty evam asya hutaṃ bhavati // (29) Par.?
yasyāgnim anuddhṛtaṃ sūryo 'bhinimroced yo brāhmaṇo bahuvit sa uddharet // (30) Par.?
sarveṇaivainaṃ brahmaṇoddharati // (31) Par.?
agnihotreṇānudravet // (32) Par.?
bhāgadheyenaivainaṃ praṇayati // (33) Par.?
atho bhāgadheyenaivainaṃ samardhayati // (34) Par.?
varo dakṣiṇā // (35) Par.?
sarvata evainaṃ digbhyo vareṇa cyāvayati // (36) Par.?
I 8,7(4) Wenn die Sonne ber beiden erloschenen Feuern untergeht
yasyobhā anugatā abhinimroced yasya vābhyudiyāt punarādheyam eva tasya prāyaścittiḥ // (37) Par.?
I 8,7(5) Das Agnihotra, das sich in der Mitte befindet
yathā vai patho vartanī evaṃ darśapūrṇamāsau // (38) Par.?
yathāntaraivam agnihotram // (39) Par.?
evaṃ vā agnihotriṇe darśapūrṇamāsine svargo loko 'nubhāti // (40) Par.?
upānyāni havīṃṣi vasanti // (41) Par.?
atha kasmād agnihotraṃ nopavasantīti brahmavādino vadanti // (42) Par.?
pratataṃ vā etad aparimitam asaṃsthitam // (43) Par.?
aśnāti māṃsam // (44) Par.?
upa striyam eti // (45) Par.?
tasmān nopavasanti // (46) Par.?
paśuvratena bhavitavyam // (47) Par.?
tūṣṇīm iva paśavaḥ sambhavanti // (48) Par.?
te medhyāḥ // (49) Par.?
yat tūṣṇīṃ striyam upaiti medhyataras tena bhavati // (50) Par.?
hiṃkṛtyopeyāt // (51) Par.?
evam iva hi paśava upayanti medhyatvāya // (52) Par.?
saṃsthāpyā3n na saṃsthāpyā3m iti mīmāṃsante 'gnihotram // (53) Par.?
yat saṃsthāpayet tṛṇam aktvānupraharet // (54) Par.?
sā hy agnihotrasya saṃsthitiḥ // (55) Par.?
tad āhur yadā vai jīyate yadā pramīyate yadārtim ārchaty athāgnihotraṃ saṃtiṣṭhatā iti // (56) Par.?
tan na saṃsthāpyam // (57) Par.?
manasā vā imāṃ prajāpatiḥ paryagṛhṇāt // (58) Par.?
iyaṃ vā agnihotrasya vediḥ // (59) Par.?
iyam upayāma oṣadhayaḥ // (60) Par.?
barhiḥ pruṣvāḥ prokṣaṇīḥ // (61) Par.?
diśaḥ paridhayaḥ // (62) Par.?
yat kiṃcābhyādhīyate sa idhmaḥ // (63) Par.?
yajamāno yūpaḥ // (64) Par.?
unnīyamāne stheyam // (65) Par.?
evam iva hi yūpaḥ samṛddhyai // (66) Par.?
madhyato vā eṣa yajñaḥ pratato yad agnihotram // (67) Par.?
tasmād agnihotrī darśapūrṇamāsī sarvaṃ barhiṣyaṃ dadāti // (68) Par.?
madhyato hy etad yajñasya dīyate yad agnihotre // (69) Par.?
I 8,7(6) Das Agnihotra fr den Rājanya
hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante // (70) Par.?
āmād iva vā eṣa yad rājanyaḥ // (71) Par.?
bahu vā eṣo 'yajñiyam amedhyaṃ carati // (72) Par.?
attyanannam // (73) Par.?
jināti brāhmaṇam // (74) Par.?
tasmād rājanyasyāgnihotram ahotavyam // (75) Par.?
ṛtaṃ vai satyam agnihotram // (76) Par.?
brāhmaṇa ṛtaṃ satyam // (77) Par.?
tasmād brāhmaṇasyaiva hotavyam // (78) Par.?
atho brāhmaṇāyaivāsyāgrato gṛha āhareyuḥ // (79) Par.?
taddhutam evāsyāgnihotraṃ bhavati // (80) Par.?
atho ya ṛtam iva satyam iva caret tasya hotavyam anusaṃtatyai // (81) Par.?
Duration=0.17153000831604 secs.