Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hiṅ, hiṃkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16032
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata // (1) Par.?
tā hiṃkāreṇaivābhyajighrat // (2) Par.?
tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate // (3) Par.?
hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti // (4) Par.?
tasmād u hiṃkriyate // (5) Par.?
tasmād u ya eva pitā putrāṇāṃ sūrkṣati sa śreṣṭho bhavati // (6) Par.?
prajāpatir hi tam abhijighrati // (7) Par.?
yacchakunir āṇḍam adhyāste yan na sūyate taddhi sāpi hiṃkṛṇoti // (8) Par.?
atho khalv āhur maharṣir vā etad yajñasyāgre geyam apaśyat // (9) Par.?
tad etad yajñasyāgre geyaṃ yaddhiṃkāraḥ // (10) Par.?
taṃ devāś ca ṛṣayaś cābruvan vasiṣṭho 'yam astu yo no yajñasyāgre geyam adrāg iti // (11) Par.?
tad etad yajñasyāgre geyaṃ yaddhiṃkāraḥ // (12) Par.?
tato vai sa devānāṃ śreṣṭho 'bhavat // (13) Par.?
yena vai śreṣṭhas tena vasiṣṭhaḥ // (14) Par.?
tasmād yasmin vāsiṣṭho brāhmaṇaḥ syāt taṃ dakṣiṇāyā nāntarīyāt // (15) Par.?
tathā hāsya prīto hiṃkāro bhavati // (16) Par.?
atha devāś ca ha vā ṛṣayaś ca yad ṛksāme apaśyaṃs te ha smaite apaśyan // (17) Par.?
te yatraite apaśyaṃs tata evainaṃ sarvaṃ doham aduhan // (18) Par.?
te vā ete dugdhe yātayāme ye ṛksāme // (19) Par.?
te hiṃkāreṇaivāpyāyete // (20) Par.?
hiṃkāreṇa vā ṛksāme āpīne yajamānāya dohaṃ duhāte // (21) Par.?
tasmād u hiṃkṛtyādhvaryavaḥ somam abhiṣuṇvanti // (22) Par.?
hiṃkṛtyodgātāraḥ sāmnā stuvanti // (23) Par.?
hiṃkṛtyokthaśa ṛcārtvijyaṃ kurvanti // (24) Par.?
hiṃkṛtyātharvāṇo brahmatvaṃ kurvanti // (25) Par.?
tasmād u hiṃkriyate // (26) Par.?
prajāpatir hi tam abhijighrati // (27) Par.?
atho khalv āhur eko vai prajāpater vrataṃ bibharti gaur eva // (28) Par.?
tad ubhaye paśava upajīvanti ye ca grāmyā ye cāraṇyā iti // (29) Par.?
Duration=0.095814943313599 secs.