Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15091
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāsurāḥ saṃyattā āsan // (1.1) Par.?
te devā vijayam upayanto 'gnau vāmaṃ vasu saṃnyadadhata // (2.1) Par.?
idam u no bhaviṣyati yadi no jeṣyantīti // (3.1) Par.?
tad agnir nyakāmayata // (4.1) Par.?
tenāpākrāmat // (5.1) Par.?
tad devā vijityāvarurutsamānā anvāyan // (6.1) Par.?
tad asya sahasāditsanta // (7.1) Par.?
so 'rodīt // (8.1) Par.?
yad arodīt tad rudrasya rudratvam // (9.1) Par.?
yad aśrv aśīyata tad rajataṃ hiraṇyam abhavat // (10.1) Par.?
tasmād rajataṃ hiraṇyam adakṣiṇyam // (11.1) Par.?
aśrujaṃ hi // (12.1) Par.?
yo barhiṣi dadāti purāsya saṃvatsarād gṛhe rudanti // (13.1) Par.?
tasmād barhiṣi na deyam // (14.1) Par.?
so 'gnir abravīt bhāgy asāny atha va idam iti // (15.1) Par.?
punarādheyaṃ te kevalam iti abruvan // (16.1) Par.?
ṛdhnavat khalu sa ity abravīd yo maddevatyam agnim ādadhātā iti // (17.1) Par.?
tam pūṣādhatta tena pūṣārdhnot // (18.1) Par.?
tasmāt pauṣṇāḥ paśava ucyante // (19.1) Par.?
tam tvaṣṭādhatta // (20.1) Par.?
tena tvaṣṭārdhnot // (21.1) Par.?
tasmāt tvāṣṭrāḥ paśava ucyante // (22.1) Par.?
tam manur ādhatta // (23.1) Par.?
tena manur ārdhnot // (24.1) Par.?
tasmān mānavyaḥ prajā ucyante // (25.1) Par.?
tam dhātādhatta // (26.1) Par.?
tena dhātārdhnot // (27.1) Par.?
saṃvatsaro vai dhātā // (28.1) Par.?
tasmāt saṃvatsaram prajāḥ paśavo 'nuprajāyante // (29) Par.?
ya evam punarādheyasyarddhiṃ vedardhnoty eva // (30) Par.?
yo 'syaivaṃ bandhutāṃ veda bandhumān bhavati // (31) Par.?
bhāgadheyaṃ vā agnir āhita icchamānaḥ prajām paśūn yajamānasyopadodrāva // (32) Par.?
udvāsya punar ādadhīta // (33.1) Par.?
bhāgadheyenaivainaṃ samardhayati // (34.1) Par.?
atho śāntir evāsyaiṣā // (35.1) Par.?
punarvasvor ādadhīta // (36.1) Par.?
etad vai punarādheyasya nakṣatraṃ yat punarvasū // (37.1) Par.?
svāyām evainaṃ devatāyām ādhāya brahmavarcasī bhavati // (38.1) Par.?
darbhair ādadhāti // (39.1) Par.?
ayātayāmatvāya // (40.1) Par.?
darbhair ādadhāti // (41.1) Par.?
adbhya evainam oṣadhībhyo 'varudhyādhatte // (42.1) Par.?
pañcakapālaḥ puroḍāśo bhavati // (43.1) Par.?
pañca vā ṛtavaḥ // (44.1) Par.?
ṛtubhya evainam avarudhyādhatte // (45.1) Par.?
Duration=0.070126056671143 secs.