Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13922
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agninā vai hotrā devā asurān abhyabhavann agnaye samidhyamānāyānubrūhīty āha bhrātṛvyābhibhūtyai / (1.1) Par.?
saptadaśa sāmidhenīr anvāha saptadaśaḥ prajāpatiḥ prajāpater āptyai / (1.2) Par.?
saptadaśānvāha dvādaśa māsāḥ pañcartavaḥ sa saṃvatsaraḥ saṃvatsaram prajā anuprajāyante prajānām prajananāya / (1.3) Par.?
devā vai sāmidhenīr anūcya yajñaṃ nānvapaśyant sa prajāpatis tūṣṇīm āghāram // (1.4) Par.?
āghārayat tato vai devā yajñam anvapaśyan yat tūṣṇīm āghāram āghārayati yajñasyānukhyātyai / (2.1) Par.?
asureṣu vai yajña āsīt taṃ devās tūṣṇīṃhomenāvṛñjata yat tūṣṇīm āghāram āghārayati bhrātṛvyasyaiva tad yajñaṃ vṛṅkte / (2.2) Par.?
paridhīnt saṃmārṣṭi punāty evainān tristriḥ saṃmārṣṭi tryāvṛddhi yajño 'tho rakṣasām apahatyai dvādaśa sampadyante dvādaśa // (2.3) Par.?
māsāḥ saṃvatsaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai / (3.1) Par.?
śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe / (3.2) Par.?
śiro vā etad yajñasya yad āghāra ātmā paśur āghāram āghārya paśuṃ samanakty ātmann eva yajñasya // (3.3) Par.?
śiraḥ pratidadhāti / (4.1) Par.?
saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati / (4.2) Par.?
viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva // (4.3) Par.?
enaṃ karoti / (5.1) Par.?
ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai / (5.2) Par.?
ekādaśa prayājān yajati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam prayajati / (5.3) Par.?
vapāṃ ekaḥ pariśaya ātmaivātmānam pariśaye / (5.4) Par.?
vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate // (5.5) Par.?
Duration=0.051138162612915 secs.