Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15960
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prācīṃ prācīm iti mantroktam // (1) Par.?
catasṛbhir udapātram anupariyanti // (2) Par.?
pratidiśaṃ dhruveyaṃ virāḍ ity upatiṣṭhante // (3) Par.?
piteva putrān ity avarohya bhūmiṃ tenodakārthān kurvanti // (4) Par.?
pavitraiḥ samprokṣante // (5) Par.?
darbhāgrābhyāṃ carmahaviḥ samprokṣati // (6) Par.?
ādiṣṭānāṃ sānajānatyai prayacchati // (7) Par.?
tāṃs tredhā bhāga iti vrīhirāśiṣu nidadhāti // (8) Par.?
teṣāṃ yaḥ pitṝṇāṃ taṃ śrāddhaṃ karoti // (9) Par.?
yo manuṣyāṇāṃ taṃ brāhmaṇān bhojayati // (10) Par.?
yo devānāṃ tam agne sahasvān iti dakṣiṇaṃ jānv ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati // (11) Par.?
kumbhyā vā catuḥ // (12) Par.?
tān sapta medhān iti sāpatyāvabhimṛśataḥ // (13) Par.?
gṛhṇāmi hastam iti mantroktam // (14) Par.?
trayo varā iti trīn varān vṛṇīṣveti // (15) Par.?
anena karmaṇā dhruvān iti prathamaṃ vṛṇīte // (16) Par.?
yāvaparau tāv eva patnī // (17) Par.?
etau grāvāṇāv ayaṃ grāvety ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya // (18) Par.?
gṛhāṇa grāvāṇāv ity ubhayaṃ gṛhṇāti // (19) Par.?
sākaṃ sajātair iti vrīhīn ulūkhala āvapati // (20) Par.?
vanaspatir iti musalam ucchrayati // (21) Par.?
nirbhinddhy aṃśūn grāhiṃ pāpmānam ity avahanti // (22) Par.?
iyaṃ te dhītir varṣavṛddham iti śūrpaṃ gṛhṇāti // (23) Par.?
ūrdhvaṃ prajāṃ viśvavyacā ity udūhantīm // (24) Par.?
parā punīhi tuṣaṃ palāvān iti niṣpunatīm // (25) Par.?
pṛthag rūpāṇīty avakṣiṇatīm // (26) Par.?
trayo lokā ity avakṣīṇān abhimṛśataḥ // (27) Par.?
punar ā yantu śūrpam ity udvapati // (28) Par.?
upaśvasa ity apavevekti // (29) Par.?
pṛthivīṃ tvā pṛthivyām iti kumbhīm ālimpati // (30) Par.?
agne carur ity adhiśrayati // (31) Par.?
agniḥ pacann iti paryādadhāti // (32) Par.?
ṛṣipraśiṣṭety udakam apakarṣati // (33) Par.?
śuddhāḥ pūtāḥ pūtāḥ pavitrair iti pavitre antardhāya // (34) Par.?
udakam āsiñcati // (35) Par.?
brahmaṇā śuddhāḥ saṃkhyātā stokā ity āpas tāsu niktvā taṇḍulān āvapati // (36) Par.?
uruḥ prathasvodyodhantīti śrapayati // (37) Par.?
pra yaccha parśum iti darbhāhārāya dātraṃ prayacchati // (38) Par.?
oṣadhīr dāntu parvann ity upari parvaṇāṃ lunāti // (39) Par.?
navaṃ barhir iti barhi stṛṇāti // (40) Par.?
udehi vediṃ dhartā dhriyasvety udvāsayati // (41) Par.?
abhyāvartasveti kumbhīṃ pradakṣiṇam āvartayati // (42) Par.?
vanaspate stīrṇam iti barhiṣi pātrīṃ nidadhāti // (43) Par.?
aṃsadhrīm ity upadadhāti // (44) Par.?
upa stṛṇīhīty ājyenopastṛṇāti // (45) Par.?
upāstarīr ity upastīrṇām anumantrayate // (46) Par.?
Duration=0.083708047866821 secs.