Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāyaṃprātarhoma, sāyamāhuti, prātarāhuti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15991
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
purodayād astamayāc ca pāvakaṃ prabodhayed gṛhiṇī śuddhahastā / (1.1) Par.?
samatīte saṃdhivarṇe 'tha hāvayet susamiddhe pāvaka āhutīṣahiḥ // (1.2) Par.?
agnaye ca prajāpataye ca rātrāv ādityaś ca divā prajāpatiś ca / (2.1) Par.?
udakaṃ ca samidhaś ca home home puro varam // (2.2) Par.?
homyaiḥ samidbhiḥ payasā sthālīpākena sarpiṣā / (3.1) Par.?
sāyaṃ prātar homa eteṣām ekenāpi sidhyati // (3.2) Par.?
abhyuddhṛto huto 'gniḥ pramādād upaśāmyati / (4.1) Par.?
mathite vyāhṛtīr juhuyāt pūrṇahomau yathartvijau // (4.2) Par.?
vanaspatibhyo vānaspatyebhya oṣadhibhyo vīrudbhyaḥ sarvebhyo devebhyo devajanebhyaḥ puṇyajanebhya iti prācīnaṃ tad udakaṃ ninīyate // (5.1) Par.?
svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ // (6.1) Par.?
tārkṣyāyāriṣṭanemaye 'mṛtaṃ mahyam iti paścāt // (7.1) Par.?
somāya saptarṣibhya iti uttarataḥ // (8.1) Par.?
parimṛṣṭe parilipte ca parvaṇi vrātapataṃ hāvayed annam agnau / (9.1) Par.?
bhūyo dattvā svayam alpaṃ ca bhuktvāparāhṇe vratam upaiti yājñikam // (9.2) Par.?
anaśanaṃ brahmacaryaṃ ca bhūmau śucir agnim upaśete sugandhiḥ // (10.1) Par.?
agnīṣomābhyāṃ darśana indrāgnibhyām adarśane / (11.1) Par.?
āgneyaṃ tu pūrvaṃ nityam anvāhāryaṃ prajāpateḥ // (11.2) Par.?
ardhāhutis tu sauviṣṭakṛtī sarveṣāṃ haviṣāṃ smṛtā / (12.1) Par.?
ānumatī vā bhavati sthālīpākeṣv atharvaṇām // (12.2) Par.?
ubhau ca saṃdhijau yau vaiśvadevau yathartvijau / (13.1) Par.?
varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ // (13.2) Par.?
yathāśakti yathābalaṃ hutādo 'nye ahutādo 'nye / (14.1) Par.?
vaiśvadevaṃ havir ubhaye saṃcaranti / (14.2) Par.?
te samyañca iha mādayantām iṣam ūrjaṃ yajamānā yam icchata // (14.3) Par.?
viśve devā idaṃ havir ādityāsaḥ saparyata / (15.1) Par.?
asmin yajñe mā vyathiṣy amṛtāya haviṣkṛtam // (15.2) Par.?
vaiśvadevasya haviṣaḥ sāyaṃ prātar juhoti / (16.1) Par.?
sāyamāśaprātarāśau yajñāv etau smṛtāv ubhau // (16.2) Par.?
apratibhuktau śucikāryau ca nityaṃ vaiśvadevau jānatā yajñaśreṣṭhau / (17.1) Par.?
nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit // (17.2) Par.?
bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣante / (18.1) Par.?
brāhmaṇena brahmavidā tu hāvayen na strīhutaṃ śūdrahutaṃ ca devagam // (18.2) Par.?
yas tu vidyād ājyabhāgau yajñān mantraparikramān / (19.1) Par.?
devatājñānam āvṛta āśiṣaś ca karma striyā apratiṣiddham āhuḥ // (19.2) Par.?
Duration=0.046416044235229 secs.