Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15939
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yavīyaḥprathamāni karmāṇi prāṅmukhānāṃ yajñopavītināṃ dakṣiṇāvṛtām // (1.1) Par.?
athaiṣāṃ sapta sapta śarkarāḥ pāṇiṣv āvapate // (2.1) Par.?
tāsām ekaikāṃ savyenāvācīnahastenāvakiranto 'navekṣamāṇā vrajanti // (3.1) Par.?
apāghenānumantrayate // (4.1) Par.?
sarve 'grato brahmaṇo vrajanti // (5.1) Par.?
mā pra gāmeti japanta udakānte vyapādye japanti // (6.1) Par.?
paścād avasiñcati // (7.1) Par.?
ud uttamam iti jyeṣṭhaḥ // (8.1) Par.?
payasvatīr iti brahmoktāḥ piñjūlīr āvapati // (9.1) Par.?
śāntyudakenācamyābhyukṣyāśvāvatīm iti nadīṃ tārayate // (10.1) Par.?
nakṣatraṃ dṛṣṭvopatiṣṭhate nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti // (11.1) Par.?
śāmyākīḥ samidha ādhāyāgrato brahmā japati // (12.1) Par.?
yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve / (13.1) Par.?
taṃ no devaṃ mano adhi bravītu sunītir no nayatu dviṣate mā radhāmeti śāntyudakenācamyābhyukṣya // (13.2) Par.?
nissālām iti śālāniveśanaṃ samprokṣya // (14.1) Par.?
ūrjaṃ bibhrad iti prapādayati // (15.1) Par.?
nadīm ālambhayati gām agnim aśmānaṃ ca // (16.1) Par.?
yavo 'si yavayāsmad dveṣo yavayārātim iti yavān // (17.1) Par.?
khalvakāsyeti khalvān khalakulāṃśca // (18.1) Par.?
vyapādyābhyāṃ śāmyākīr ādhāpayati // (19.1) Par.?
tāsāṃ dhūmaṃ bhakṣayanti // (20.1) Par.?
yadyat kravyād gṛhyed yadi kravyādā nānte 'paredyuḥ / (21.1) Par.?
divo nabhaḥ śukraṃ payo duhānā iṣam ūrjaṃ pinvamānāḥ / (21.2) Par.?
apāṃ yonim apādhvaṃ svadhā yāś cakṛṣe jīvaṃs tās te santu madhuścuta ity agnau sthālīpākaṃ nipṛṇāti // (21.3) Par.?
ādahane cāpivānyavatsāṃ dohayitvā tasyāḥ pṛṣṭhe juhoti vaiśvānare havir idaṃ juhomīti // (22.1) Par.?
tasyāḥ payasi // (23.1) Par.?
sthālīpāka ity eke // (24.1) Par.?
ye agnaya iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyāṃ tṛtīyasyām asthīnyabhijuhoti // (25.1) Par.?
upa dyāṃ śaṃ te nīhāra iti mantroktānyavadāya // (26.1) Par.?
kṣīrotsiktena brāhmaṇasyāvasiñcati madhūtsiktena kṣatriyasyodakena vaiśyasya // (27.1) Par.?
ava sṛjety anumantrayate // (28.1) Par.?
mā te mano yat te aṅgam iti saṃcinoti pacchaḥ // (29.1) Par.?
prathamaṃ śīrṣakapālāni // (30.1) Par.?
paścāt kalaśe samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ // (31.1) Par.?
mā tvā vṛkṣa iti vṛkṣamūle nidadhāti // (32.1) Par.?
syonāsmai bhaveti bhūmau trirātram arasāśinaḥ karmāṇi kurvate // (33.1) Par.?
daśarātra ity eke // (34.1) Par.?
yathākuladharmaṃ vā // (35.1) Par.?
ūrdhvaṃ tṛtīyasyā vaivasvataṃ sthālīpākaṃ śrapayitvā vivasvān na iti juhoti // (36.1) Par.?
yuktābhyāṃ tṛtīyām // (37.1) Par.?
ānumatīṃ caturthīm // (38.1) Par.?
śeṣaṃ śāntyudakenopasicyābhimantrya prāśayati // (39.1) Par.?
ā pra cyavethām iti gāvāv upayacchati // (40.1) Par.?
eyam agann iti daśagavāvarārdhyā dakṣiṇā // (41.1) Par.?
dvādaśarātraṃ kartā yamavrataṃ caret // (42.1) Par.?
ekacailas tricailo vā // (43.1) Par.?
haviṣyabhakṣaḥ // (44.1) Par.?
sāyaṃ prātar upaspṛśet // (45.1) Par.?
brahmacārī vraty adhaḥ śayīta // (46.1) Par.?
svastyayanāni prayuñjīta // (47.1) Par.?
Duration=0.084938049316406 secs.