Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Names of Viṣṇu, sahasranāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8965
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vaiyāsakeriti vacastattvaniścayam ātmanaḥ / (1.2) Par.?
upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt // (1.3) Par.?
ātmajāyāsutāgārapaśudraviṇabandhuṣu / (2.1) Par.?
rājye cāvikale nityaṃ virūḍhāṃ mamatāṃ jahau // (2.2) Par.?
papraccha cemam evārthaṃ yan māṃ pṛcchatha sattamāḥ / (3.1) Par.?
kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ // (3.2) Par.?
saṃsthāṃ vijñāya saṃnyasya karma traivargikaṃ ca yat / (4.1) Par.?
vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ // (4.2) Par.?
rājovāca / (5.1) Par.?
samīcīnaṃ vaco brahman sarvajñasya tavānagha / (5.2) Par.?
tamo viśīryate mahyaṃ hareḥ kathayataḥ kathām // (5.3) Par.?
bhūya eva vivitsāmi bhagavān ātmamāyayā / (6.1) Par.?
yathedaṃ sṛjate viśvaṃ durvibhāvyam adhīśvaraiḥ // (6.2) Par.?
yathā gopāyati vibhuryathā saṃyacchate punaḥ / (7.1) Par.?
yāṃ yāṃ śaktim upāśritya puruśaktiḥ paraḥ pumān / (7.2) Par.?
ātmānaṃ krīḍayan krīḍan karoti vikaroti ca // (7.3) Par.?
nūnaṃ bhagavato brahman hareradbhutakarmaṇaḥ / (8.1) Par.?
durvibhāvyam ivābhāti kavibhiścāpi ceṣṭitam // (8.2) Par.?
yathā guṇāṃstu prakṛteryugapat kramaśo 'pi vā / (9.1) Par.?
bibharti bhūriśastvekaḥ kurvan karmāṇi janmabhiḥ // (9.2) Par.?
vicikitsitam etan me bravītu bhagavān yathā / (10.1) Par.?
śābde brahmaṇi niṣṇātaḥ parasmiṃśca bhavān khalu // (10.2) Par.?
sūta uvāca / (11.1) Par.?
ityupāmantrito rājñā guṇānukathane hareḥ / (11.2) Par.?
hṛṣīkeśam anusmṛtya prativaktuṃ pracakrame // (11.3) Par.?
śrīśuka uvāca / (12.1) Par.?
namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā / (12.2) Par.?
gṛhītaśaktitritayāya dehinām antarbhavāyānupalakṣyavartmane // (12.3) Par.?
bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye / (13.1) Par.?
puṃsāṃ punaḥ pāramahaṃsya āśrame vyavasthitānām anumṛgyadāśuṣe // (13.2) Par.?
namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām / (14.1) Par.?
nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṃsyate namaḥ // (14.2) Par.?
yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam / (15.1) Par.?
lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadraśravase namo namaḥ // (15.2) Par.?
vicakṣaṇā yaccaraṇopasādanāt saṅgaṃ vyudasyobhayato 'ntarātmanaḥ / (16.1) Par.?
vindanti hi brahmagatiṃ gataklamāstasmai subhadraśravase namo namaḥ // (16.2) Par.?
tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ / (17.1) Par.?
kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ // (17.2) Par.?
kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ / (18.1) Par.?
ye 'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ // (18.2) Par.?
sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayastapomayaḥ / (19.1) Par.?
gatavyalīkairajaśaṅkarādibhirvitarkyaliṅgo bhagavān prasīdatām // (19.2) Par.?
śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṃ patirlokapatirdharāpatiḥ / (20.1) Par.?
patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ // (20.2) Par.?
yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ / (21.1) Par.?
vadanti caitat kavayo yathārucaṃ sa me mukundo bhagavān prasīdatām // (21.2) Par.?
pracoditā yena purā sarasvatī vitanvatājasya satīṃ smṛtiṃ hṛdi / (22.1) Par.?
svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇām ṛṣabhaḥ prasīdatām // (22.2) Par.?
bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ / (23.1) Par.?
bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so 'laṃkṛṣīṣṭa bhagavān vacāṃsi me // (23.2) Par.?
namastasmai bhagavate vāsudevāya vedhase / (24.1) Par.?
papurjñānamayaṃ saumyā yanmukhāmburuhāsavam // (24.2) Par.?
etadevātmabhū rājan nāradāya vipṛcchate / (25.1) Par.?
vedagarbho 'bhyadhāt sākṣādyadāha harirātmanaḥ // (25.2) Par.?
Duration=0.10382103919983 secs.