Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1114
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā / (1.1) Par.?
mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt // (1.2) Par.?
hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ / (2.1) Par.?
śakrahantāram icchāmi putraṃ dīrghatapo'rjitam // (2.2) Par.?
sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi / (3.1) Par.?
īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi // (3.2) Par.?
tasyās tadvacanaṃ śrutvā mārīcaḥ kāśyapas tadā / (4.1) Par.?
pratyuvāca mahātejā ditiṃ paramaduḥkhitām // (4.2) Par.?
evaṃ bhavatu bhadraṃ te śucir bhava tapodhane / (5.1) Par.?
janayiṣyasi putraṃ tvaṃ śakrahantāram āhave // (5.2) Par.?
pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi / (6.1) Par.?
putraṃ trailokyahantāraṃ mattas tvaṃ janayiṣyasi // (6.2) Par.?
evam uktvā mahātejāḥ pāṇinā sa mamārja tām / (7.1) Par.?
samālabhya tataḥ svastīty uktvā sa tapase yayau // (7.2) Par.?
gate tasmin naraśreṣṭha ditiḥ paramaharṣitā / (8.1) Par.?
kuśaplavanam āsādya tapas tepe sudāruṇam // (8.2) Par.?
tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha / (9.1) Par.?
sahasrākṣo naraśreṣṭha parayā guṇasampadā // (9.2) Par.?
agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca / (10.1) Par.?
nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam // (10.2) Par.?
gātrasaṃvāhanaiś caiva śramāpanayanais tathā / (11.1) Par.?
śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha // (11.2) Par.?
atha varṣasahasre tu daśone raghunandana / (12.1) Par.?
ditiḥ paramasaṃprītā sahasrākṣam athābravīt // (12.2) Par.?
tapaś carantyā varṣāṇi daśa vīryavatāṃ vara / (13.1) Par.?
avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ // (13.2) Par.?
tam ahaṃ tvatkṛte putra samādhāsye jayotsukam / (14.1) Par.?
trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ // (14.2) Par.?
evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare / (15.1) Par.?
nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ // (15.2) Par.?
dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām / (16.1) Par.?
śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca // (16.2) Par.?
tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ / (17.1) Par.?
garbhaṃ ca saptadhā rāma bibheda paramātmavān // (17.2) Par.?
bhidyamānas tato garbho vajreṇa śataparvaṇā / (18.1) Par.?
ruroda susvaraṃ rāma tato ditir abudhyata // (18.2) Par.?
mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata / (19.1) Par.?
bibheda ca mahātejā rudantam api vāsavaḥ // (19.2) Par.?
na hantavyo na hantavya ity evaṃ ditir abravīt / (20.1) Par.?
niṣpapāta tataḥ śakro mātur vacanagauravāt // (20.2) Par.?
prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata / (21.1) Par.?
aśucir devi suptāsi pādayoḥ kṛtamūrdhajā // (21.2) Par.?
tadantaram ahaṃ labdhvā śakrahantāram āhave / (22.1) Par.?
abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi // (22.2) Par.?
Duration=0.21586203575134 secs.