Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3420
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam / (1.1) Par.?
tava snehān naravyāghra sauhārdād anumānya ca // (1.2) Par.?
evaṃ bahuvidhaṃ vācyo rāmo dāśarathistvayā / (2.1) Par.?
yathā mām āpnuyācchīghraṃ hatvā rāvaṇam āhave // (2.2) Par.?
yadi vā manyase vīra vasaikāham ariṃdama / (3.1) Par.?
kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi // (3.2) Par.?
mama cāpyalpabhāgyāyāḥ sāṃnidhyāt tava vānara / (4.1) Par.?
asya śokavipākasya muhūrtaṃ syād vimokṣaṇam // (4.2) Par.?
gate hi tvayi vikrānte punarāgamanāya vai / (5.1) Par.?
prāṇānām api saṃdeho mama syān nātra saṃśayaḥ // (5.2) Par.?
tavādarśanajaḥ śoko bhūyo māṃ paritāpayet / (6.1) Par.?
duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm // (6.2) Par.?
ayaṃ tu vīrasaṃdehastiṣṭhatīva mamāgrataḥ / (7.1) Par.?
sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ // (7.2) Par.?
kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim / (8.1) Par.?
tāni haryṛkṣasainyāni tau vā naravarātmajau // (8.2) Par.?
trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane / (9.1) Par.?
śaktiḥ syād vainateyasya vāyor vā tava vānagha // (9.2) Par.?
tad asmin kāryaniyoge vīraivaṃ duratikrame / (10.1) Par.?
kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara // (10.2) Par.?
kāmam asya tvam evaikaḥ kāryasya parisādhane / (11.1) Par.?
paryāptaḥ paravīraghna yaśasyas te balodayaḥ // (11.2) Par.?
balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave / (12.1) Par.?
vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram // (12.2) Par.?
yathāhaṃ tasya vīrasya vanād upadhinā hṛtā / (13.1) Par.?
rakṣasā tadbhayād eva tathā nārhati rāghavaḥ // (13.2) Par.?
balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ / (14.1) Par.?
māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet // (14.2) Par.?
tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ / (15.1) Par.?
bhavaty āhavaśūrasya tathā tvam upapādaya // (15.2) Par.?
tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam / (16.1) Par.?
niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam // (16.2) Par.?
devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ / (17.1) Par.?
sugrīvaḥ sattvasampannas tavārthe kṛtaniścayaḥ // (17.2) Par.?
tasya vikramasampannāḥ sattvavanto mahābalāḥ / (18.1) Par.?
manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ // (18.2) Par.?
yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ / (19.1) Par.?
na ca karmasu sīdanti mahatsv amitatejasaḥ // (19.2) Par.?
asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ / (20.1) Par.?
pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ // (20.2) Par.?
madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ / (21.1) Par.?
mattaḥ pratyavaraḥ kaścin nāsti sugrīvasaṃnidhau // (21.2) Par.?
ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ / (22.1) Par.?
na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ // (22.2) Par.?
tad alaṃ paritāpena devi manyur vyapaitu te / (23.1) Par.?
ekotpātena te laṅkām eṣyanti hariyūthapāḥ // (23.2) Par.?
mama pṛṣṭhagatau tau ca candrasūryāv ivoditau / (24.1) Par.?
tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ // (24.2) Par.?
arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam / (25.1) Par.?
lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam // (25.2) Par.?
nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān / (26.1) Par.?
vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān // (26.2) Par.?
śailāmbudanikāśānāṃ laṅkāmalayasānuṣu / (27.1) Par.?
nardatāṃ kapimukhyānām acirācchroṣyase svanam // (27.2) Par.?
nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam / (28.1) Par.?
abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam // (28.2) Par.?
tato mayā vāgbhir adīnabhāṣiṇī śivābhir iṣṭābhir abhiprasāditā / (29.1) Par.?
jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathābhipīḍitā // (29.2) Par.?
Duration=0.15227699279785 secs.