Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2710
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
tasmin kṛtāstre rathināṃ pradhāne pratyāgate bhavanād vṛtrahantuḥ / (1.2) Par.?
ataḥ paraṃ kim akurvanta pārthāḥ sametya śūreṇa dhanaṃjayena // (1.3) Par.?
vaiśampāyana uvāca / (2.1) Par.?
vaneṣu teṣveva tu te narendrāḥ sahārjunenendrasamena vīrāḥ / (2.2) Par.?
tasmiṃśca śailapravare suramye dhaneśvarākrīḍagatā vijahruḥ // (2.3) Par.?
veśmāni tānyapratimāni paśyan krīḍāśca nānādrumasaṃnikarṣāḥ / (3.1) Par.?
cacāra dhanvī bahudhā narendraḥ so 'streṣu yattaḥ satataṃ kirīṭī // (3.2) Par.?
avāpya vāsaṃ naradevaputrāḥ prasādajaṃ vaiśravaṇasya rājñaḥ / (4.1) Par.?
na prāṇināṃ te spṛhayanti rājañśivaśca kālaḥ sa babhūva teṣām // (4.2) Par.?
sametya pārthena yathaikarātram ūṣuḥ samāstatra tadā catasraḥ / (5.1) Par.?
pūrvāśca ṣaṭ tā daśa pāṇḍavānāṃ śivā babhūvur vasatāṃ vaneṣu // (5.2) Par.?
tato 'bravīd vāyusutas tarasvī jiṣṇuśca rājānam upopaviśya / (6.1) Par.?
yamau ca vīrau surarājakalpāvekāntam āsthāya hitaṃ priyaṃ ca // (6.2) Par.?
tava pratijñāṃ kururāja satyāṃ cikīrṣamāṇās tvadanu priyaṃ ca / (7.1) Par.?
tato 'nugacchāma vanānyapāsya suyodhanaṃ sānucaraṃ nihantum // (7.2) Par.?
ekādaśaṃ varṣam idaṃ vasāmaḥ suyodhanenāttasukhāḥ sukhārhāḥ / (8.1) Par.?
taṃ vañcayitvādhamabuddhiśīlam ajñātavāsaṃ sukham āpnuyāmaḥ // (8.2) Par.?
tavājñayā pārthiva nirviśaṅkā vihāya mānaṃ vicaran vanāni / (9.1) Par.?
samīpavāsena vilobhitās te jñāsyanti nāsmān apakṛṣṭadeśān // (9.2) Par.?
saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ narādhamaṃ taṃ sukham uddharema / (10.1) Par.?
niryātya vairaṃ saphalaṃ sapuṣpaṃ tasmai narendrādhamapūruṣāya // (10.2) Par.?
suyodhanāyānucarair vṛtāya tato mahīm āhara dharmarāja / (11.1) Par.?
svargopamaṃ śailam imaṃ caradbhiḥ śakyo vihantuṃ naradeva śokaḥ // (11.2) Par.?
kīrtiś ca te bhārata puṇyagandhā naśyeta lokeṣu carācareṣu / (12.1) Par.?
tat prāpya rājyaṃ kurupuṃgavānāṃ śakyaṃ mahat prāptam atha kriyāś ca // (12.2) Par.?
idaṃ tu śakyaṃ satataṃ narendra prāptuṃ tvayā yallabhase kuberāt / (13.1) Par.?
kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca // (13.2) Par.?
tejas tavograṃ na saheta rājan sametya sākṣād api vajrapāṇiḥ / (14.1) Par.?
na hi vyathāṃ jātu kariṣyatas tau sametya devair api dharmarāja // (14.2) Par.?
tvadarthasiddhyartham abhipravṛttau suparṇaketuś ca śineś ca naptā / (15.1) Par.?
yathaiva kṛṣṇo 'pratimo balena tathaiva rājan sa śinipravīraḥ // (15.2) Par.?
tavārthasiddhyartham abhipravṛttau yathaiva kṛṣṇaḥ saha yādavais taiḥ / (16.1) Par.?
tathaiva cāvāṃ naradevavarya yamau ca vīrau kṛtinau prayoge / (16.2) Par.?
tvadarthayogaprabhavapradhānāḥ samaṃ kariṣyāma parān sametya // (16.3) Par.?
tatas tad ājñāya mataṃ mahātmā teṣāṃ sa dharmasya suto variṣṭhaḥ / (17.1) Par.?
pradakṣiṇaṃ vaiśravaṇādhivāsaṃ cakāra dharmārthavid uttamaujaḥ // (17.2) Par.?
āmantrya veśmāni nadīḥ sarāṃsi sarvāṇi rakṣāṃsi ca dharmarājaḥ / (18.1) Par.?
yathāgataṃ mārgam avekṣamāṇaḥ punar giriṃ caiva nirīkṣamāṇaḥ // (18.2) Par.?
samāptakarmā sahitaḥ suhṛdbhir jitvā sapatnān pratilabhya rājyam / (19.1) Par.?
śailendra bhūyas tapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra // (19.2) Par.?
vṛtaḥ sa sarvair anujair dvijaiś ca tenaiva mārgeṇa patiḥ kurūṇām / (20.1) Par.?
uvāha cainān sagaṇāṃs tathaiva ghaṭotkacaḥ parvatanirjhareṣu // (20.2) Par.?
tān prasthitān prītimanā maharṣiḥ piteva putrān anuśiṣya sarvān / (21.1) Par.?
sa lomaśaḥ prītamanā jagāma divaukasāṃ puṇyatamaṃ nivāsam // (21.2) Par.?
tenānuśiṣṭārṣṭiṣeṇena caiva tīrthāni ramyāṇi tapovanāni / (22.1) Par.?
mahānti cānyāni sarāṃsi pārthāḥ saṃpaśyamānāḥ prayayur narāgryāḥ // (22.2) Par.?
Duration=0.13809514045715 secs.