Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, selling children, adoption

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9261
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kanyāyāḥ prāptaśulkāyāḥ patiścennāsti kaścana / (1.2) Par.?
tatra kā pratipattiḥ syāt tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
yāputrakasyāpyarikthasya pratipat sā tadā bhavet // (2.2) Par.?
atha cet sāharecchulkaṃ krītā śulkapradasya sā / (3.1) Par.?
tasyārthe 'patyam īheta yena nyāyena śaknuyāt // (3.2) Par.?
na tasyā mantravat kāryaṃ kaścit kurvīta kiṃcana // (4.1) Par.?
svayaṃ vṛteti sāvitrī pitrā vai pratyapadyata / (5.1) Par.?
tat tasyānye praśaṃsanti dharmajñā netare janāḥ // (5.2) Par.?
etat tu nāpare cakrur na pare jātu sādhavaḥ / (6.1) Par.?
sādhūnāṃ punar ācāro garīyo dharmalakṣaṇam // (6.2) Par.?
asminn eva prakaraṇe sukratur vākyam abravīt / (7.1) Par.?
naptā videharājasya janakasya mahātmanaḥ // (7.2) Par.?
asadācarite mārge kathaṃ syād anukīrtanam / (8.1) Par.?
anupraśnaḥ saṃśayo vā satām etad upālabhet // (8.2) Par.?
asad eva hi dharmasya pramādo dharma āsuraḥ / (9.1) Par.?
nānuśuśruma jātvetām imāṃ pūrveṣu janmasu // (9.2) Par.?
bhāryāpatyor hi saṃbandhaḥ strīpuṃsostulya eva saḥ / (10.1) Par.?
ratiḥ sādhāraṇo dharma iti cāha sa pārthivaḥ // (10.2) Par.?
yudhiṣṭhira uvāca / (11.1) Par.?
atha kena pramāṇena puṃsām ādīyate dhanam / (11.2) Par.?
putravaddhi pitustasya kanyā bhavitum arhati // (11.3) Par.?
bhīṣma uvāca / (12.1) Par.?
yathaivātmā tathā putraḥ putreṇa duhitā samā / (12.2) Par.?
tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret // (12.3) Par.?
mātuśca yautakaṃ yat syāt kumārībhāga eva saḥ / (13.1) Par.?
dauhitra eva vā riktham aputrasya pitur haret // (13.2) Par.?
dadāti hi sa piṇḍaṃ vai pitur mātāmahasya ca / (14.1) Par.?
putradauhitrayor neha viśeṣo dharmataḥ smṛtaḥ // (14.2) Par.?
anyatra jātayā sā hi prajayā putra īhate / (15.1) Par.?
duhitānyatra jātena putreṇāpi viśiṣyate // (15.2) Par.?
dauhitrakeṇa dharmeṇa nātra paśyāmi kāraṇam / (16.1) Par.?
vikrītāsu ca ye putrā bhavanti pitur eva te // (16.2) Par.?
asūyavastvadharmiṣṭhāḥ parasvādāyinaḥ śaṭhāḥ / (17.1) Par.?
āsurād adhisaṃbhūtā dharmād viṣamavṛttayaḥ // (17.2) Par.?
atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ / (18.1) Par.?
dharmajñā dharmaśāstreṣu nibaddhā dharmasetuṣu // (18.2) Par.?
yo manuṣyaḥ svakaṃ putraṃ vikrīya dhanam icchati / (19.1) Par.?
kanyāṃ vā jīvitārthāya yaḥ śulkena prayacchati // (19.2) Par.?
saptāvare mahāghore niraye kālasāhvaye / (20.1) Par.?
svedaṃ mūtraṃ purīṣaṃ ca tasmin preta upāśnute // (20.2) Par.?
ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat / (21.1) Par.?
alpaṃ vā bahu vā rājan vikrayastāvad eva saḥ // (21.2) Par.?
yadyapyācaritaḥ kaiścinnaiṣa dharmaḥ kathaṃcana / (22.1) Par.?
anyeṣām api dṛśyante lobhataḥ saṃpravṛttayaḥ // (22.2) Par.?
vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate / (23.1) Par.?
ete pāpasya kartārastamasyandhe 'tha śerate // (23.2) Par.?
anyo 'pyatha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ / (24.1) Par.?
adharmamūlair hi dhanair na tair artho 'sti kaścana // (24.2) Par.?
Duration=0.089109182357788 secs.