Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9480
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
nāsau vṛthāgninā dagdho yathā tatra śrutaṃ mayā / (1.2) Par.?
vaicitravīryo nṛpatistat te vakṣyāmi bhārata // (1.3) Par.?
vanaṃ praviśatā tena vāyubhakṣeṇa dhīmatā / (2.1) Par.?
agnayaḥ kārayitveṣṭim utsṛṣṭā iti naḥ śrutam // (2.2) Par.?
yājakās tu tatas tasya tān agnīn nirjane vane / (3.1) Par.?
samutsṛjya yathākāmaṃ jagmur bharatasattama // (3.2) Par.?
sa vivṛddhas tadā vahnir vane tasminn abhūt kila / (4.1) Par.?
tena tad vanam ādīptam iti me tāpasābruvan // (4.2) Par.?
sa rājā jāhnavīkacche yathā te kathitaṃ mayā / (5.1) Par.?
tenāgninā samāyuktaḥ svenaiva bharatarṣabha // (5.2) Par.?
evam āvedayāmāsurmunayaste mamānagha / (6.1) Par.?
ye te bhāgīrathītīre mayā dṛṣṭā yudhiṣṭhira // (6.2) Par.?
evaṃ svenāgninā rājā samāyukto mahīpate / (7.1) Par.?
mā śocithās tvaṃ nṛpatiṃ gataḥ sa paramāṃ gatim // (7.2) Par.?
guruśuśrūṣayā caiva jananī tava pāṇḍava / (8.1) Par.?
prāptā sumahatīṃ siddhim iti me nātra saṃśayaḥ // (8.2) Par.?
kartum arhasi kauravya teṣāṃ tvam udakakriyām / (9.1) Par.?
bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām // (9.2) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
tataḥ sa pṛthivīpālaḥ pāṇḍavānāṃ dhuraṃdharaḥ / (10.2) Par.?
niryayau saha sodaryaiḥ sadāro bharatarṣabha // (10.3) Par.?
paurajānapadāścaiva rājabhaktipuraskṛtāḥ / (11.1) Par.?
gaṅgāṃ prajagmur abhito vāsasaikena saṃvṛtāḥ // (11.2) Par.?
tato 'vagāhya salilaṃ sarve te kurupuṃgavāḥ / (12.1) Par.?
yuyutsum agrataḥ kṛtvā dadus toyaṃ mahātmane // (12.2) Par.?
gāndhāryāś ca pṛthāyāś ca vidhivan nāmagotrataḥ / (13.1) Par.?
śaucaṃ nivartayantaste tatroṣur nagarād bahiḥ // (13.2) Par.?
preṣayāmāsa sa narān vidhijñān āptakāriṇaḥ / (14.1) Par.?
gaṅgādvāraṃ kuruśreṣṭho yatra dagdho 'bhavan nṛpaḥ // (14.2) Par.?
tatraiva teṣāṃ kulyāni gaṅgādvāre 'nvaśāt tadā / (15.1) Par.?
kartavyānīti puruṣān dattadeyān mahīpatiḥ // (15.2) Par.?
dvādaśe 'hani tebhyaḥ sa kṛtaśauco narādhipaḥ / (16.1) Par.?
dadau śrāddhāni vidhivad dakṣiṇāvanti pāṇḍavaḥ // (16.2) Par.?
dhṛtarāṣṭraṃ samuddiśya dadau sa pṛthivīpatiḥ / (17.1) Par.?
suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ // (17.2) Par.?
gāndhāryāś caiva tejasvī pṛthāyāś ca pṛthak pṛthak / (18.1) Par.?
saṃkīrtya nāmanī rājā dadau dānam anuttamam // (18.2) Par.?
yo yad icchati yāvacca tāvat sa labhate dvijaḥ / (19.1) Par.?
śayanaṃ bhojanaṃ yānaṃ maṇiratnam atho dhanam // (19.2) Par.?
yānam ācchādanaṃ bhogān dāsīś ca paricārikāḥ / (20.1) Par.?
dadau rājā samuddiśya tayor mātror mahīpatiḥ // (20.2) Par.?
tataḥ sa pṛthivīpālo dattvā śrāddhānyanekaśaḥ / (21.1) Par.?
praviveśa punar dhīmān nagaraṃ vāraṇāhvayam // (21.2) Par.?
te cāpi rājavacanāt puruṣā ye gatābhavan / (22.1) Par.?
saṃkalpya teṣāṃ kulyāni punaḥ pratyāgamaṃs tataḥ // (22.2) Par.?
mālyairgandhaiśca vividhaiḥ pūjayitvā yathāvidhi / (23.1) Par.?
kulyāni teṣāṃ saṃyojya tadācakhyur mahīpateḥ // (23.2) Par.?
samāśvāsya ca rājānaṃ dharmātmānaṃ yudhiṣṭhiram / (24.1) Par.?
nārado 'py agamad rājan paramarṣir yathepsitam // (24.2) Par.?
evaṃ varṣāṇyatītāni dhṛtarāṣṭrasya dhīmataḥ / (25.1) Par.?
vanavāse tadā trīṇi nagare daśa pañca ca // (25.2) Par.?
hataputrasya saṃgrāme dānāni dadataḥ sadā / (26.1) Par.?
jñātisaṃbandhimitrāṇāṃ bhrātṝṇāṃ svajanasya ca // (26.2) Par.?
yudhiṣṭhirastu nṛpatir nātiprītamanās tadā / (27.1) Par.?
dhārayāmāsa tad rājyaṃ nihatajñātibāndhavaḥ // (27.2) Par.?
Duration=0.088143825531006 secs.