Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2413
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
athātaḥ sampravakṣyāmi sarvapāpapraṇāśinīm / (1.2) Par.?
sarvakāmapradāṃ ramyāṃ nāmnā mandārasaptamīm // (1.3) Par.?
māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ / (2.1) Par.?
dantakāṣṭhaṃ tataḥ kṛtvā ṣaṣṭhīmupavasedbudhaḥ // (2.2) Par.?
viprān sampūjayitvā tu mandāraṃ prāśayenniśi / (3.1) Par.?
tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān // (3.2) Par.?
bhojayecchaktitaḥ kṛtvā mandārakusumāṣṭakam / (4.1) Par.?
sauvarṇaṃ puruṣaṃ tadvatpadmahastaṃ suśobhanam // (4.2) Par.?
padmaṃ kṛṣṇatilaiḥ kṛtvā tāmrapātre 'ṣṭapattrakam / (5.1) Par.?
haimamandārakusumairbhāskarāyeti pūrvataḥ // (5.2) Par.?
namaskāreṇa tadvacca sūryāyetyānale dale / (6.1) Par.?
dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte // (6.2) Par.?
paścime vedadhāmne ca vāyavye caṇḍabhānave / (7.1) Par.?
pūṣṇa ityuttarataḥ pūjyamānandāyetyataḥ param // (7.2) Par.?
karṇikāyāṃ ca puruṣaṃ sarvātmana iti nyaset / (8.1) Par.?
śuklavastraiḥ samāveṣṭya bhakṣyairmālyaphalādibhiḥ // (8.2) Par.?
evamabhyarcya tatsarvaṃ dadyādvedavide punaḥ / (9.1) Par.?
bhuñjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī // (9.2) Par.?
anena vidhinā sarvaṃ saptamyāṃ māsi māsi ca / (10.1) Par.?
kuryātsaṃvatsaraṃ yāvadvittaśāṭhyavivarjitaḥ // (10.2) Par.?
etadeva vratānte tu nidhāya kalaśopari / (11.1) Par.?
gobhirvibhavataḥ sārdhaṃ dātavyaṃ bhūtimicchatā // (11.2) Par.?
namo mandāranāthāya mandārabhavanāya ca / (12.1) Par.?
tvaṃ rave tārayasvāsmānsaṃsārabhayasāgarāt // (12.2) Par.?
anena vidhinā yastu kuryānmandārasaptamīm / (13.1) Par.?
vipāpmā sa sukhī martyaḥ kalpaṃ ca divi modate // (13.2) Par.?
imāmaghaughapaṭalabhīṣaṇadhvāntadīpikām / (14.1) Par.?
gacchanpragṛhya saṃsāre sarvārthāṃśca labhennaraḥ // (14.2) Par.?
mandārasaptamīm etāmīpsitārthaphalapradām / (15.1) Par.?
yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate // (15.2) Par.?
Duration=0.058121919631958 secs.