Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4532
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhairavaḥ / (1.1) Par.?
tin:: subtypes
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / (1.2) Par.?
khuraṃ tatra guṇaiḥ śreṣṭhaṃ guṇahīnaṃ tu miśrakam // (1.3) Par.?
khura:: phys. properties
dhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam / (2.1) Par.?
miśraka:: phys. properties
niḥśabdaṃ khuravaṅgaṃ syānmiśrakaṃ śyāmaśubhrakam // (2.2) Par.?
tin:: synonyms
trapu trapusamārūpaṃ vaṅgaṃ ca kuṭilaṃ himam / (3.1) Par.?
kurūpyaṃ viccaṭaṃ raṅgaṃ pūtigandhaṃ rasāhvayam // (3.2) Par.?
tin:: parīkṣā:: good quality
svaccham uṣṇāsahaṃ śītaṃ sūkṣmapatrakaraṃ laghu / (4.1) Par.?
ruṅnāśe rūpyakaraṇe tadvaṅgaṃ śreṣṭhamucyate // (4.2) Par.?
vaṅgaśuddhi (1)
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ / (5.1) Par.?
viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // (5.2) Par.?
amlatakravinipiṣṭavarṣābhūvṛṣasindhubhiḥ / (6.1) Par.?
kaṭvalābugataṃ vaṅgaṃ dvitayaṃ pariśudhyati // (6.2) Par.?
satālenārkadugdhena liptvā vaṅgadalānyatha / (7.1) Par.?
bodhiciñcātvacaḥ kṣārair dadyāllaghupuṭāni ca // (7.2) Par.?
mardayitvā caredbhasma tadrasādiṣu kīrtitam / (8.1) Par.?
vaṅgaśuddhi (2)
nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ // (8.2) Par.?
tadbhasma haritālaṃ ca tulyamamlena mardayet / (9.1) Par.?
palāśotthadravair vātha lolayitvāndhrayetpuṭe // (9.2) Par.?
uddhṛtya daśamāṃśena tālena saha mardayet / (10.1) Par.?
vaṅgaśuddhi (3)
pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet // (10.2) Par.?
ekaviṃśatpuṭairvaṅgo mṛto bhavati rogahā / (11.1) Par.?
śirīṣarajanīcūrṇaiḥ kumāryā yutagolakam // (11.2) Par.?
sūtaliptaṃ vaṅgapatraṃ golakaṃ samamarditam / (12.1) Par.?
ruddhvā laghupuṭaiḥ pakvaṃ mṛtaṃ syātpūrvasaṃkhyayā // (12.2) Par.?
akṣabhallātakītoyaiḥ piṣṭvā patrāṇi lepayet / (13.1) Par.?
tatastilakharīmadhye kṣiptvā ruddhvā puṭaiḥ pacet // (13.2) Par.?
catvāriṃśadgajapuṭair vaṅgakaṃ bhasma jāyate / (14.1) Par.?
vaṅgaguṇāḥ
vaṅgaṃ tīkṣṇoṣṇakaṭukamīṣadvātaprakopanam // (14.2) Par.?
medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam / (15.1) Par.?
himaṃ kaṣāyalavaṇaṃ pāṇḍudāhaharaṃ saram // (15.2) Par.?
lekhanaṃ pittalaṃ kiṃcit trapu sīsaṃ ca tadguṇam / (16.1) Par.?
sīsaka
sīsakaṃ tu jaḍaṃ śītaṃ yavaneṣṭaṃ bhujaṅgamam // (16.2) Par.?
yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam / (17.1) Par.?
mṛdu kṛṣṇāyasaṃ pakṣmatāraśuddhikaraṃ smṛtam // (17.2) Par.?
sirāvṛttaṃ ca vaṅgaṃ syāccīnapiṣṭaṃ ca ṣoḍaśa / (18.1) Par.?
sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ // (18.2) Par.?
aśuddhavaṅganāgasevane doṣāḥ
pākahīnau nāgavaṅgau kuṣṭhagulmarujākarau / (19.1) Par.?
mehapāṇḍujvaraśleṣmavātapittapradau smṛtau // (19.2) Par.?
drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / (20.1) Par.?
pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // (20.2) Par.?
nirguṇḍīmūlacūrṇena sārkadugdhena lepayet / (21.1) Par.?
nāgapatraṃ tataḥ śuṣkaṃ drāvayitvā niṣecayet // (21.2) Par.?
liptvā drāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye / (22.1) Par.?
niśātumburubījāni kokilākṣīkuberakam // (22.2) Par.?
gaurīphalaṃ mallikā ca mokṣo brahmā mayūrakam / (23.1) Par.?
yathālābhaṃ tu bhasmaiṣāṃ vajrīkṣīreṇa bhāvayet // (23.2) Par.?
tanmadhye drāvitaṃ nāgaṃ śuddhaṃ secyaṃ tu saptadhā / (24.1) Par.?
mahiṣasyāsthicūrṇena supākaṃ mūtrasecanāt // (24.2) Par.?
vaṅgaṃ śuddhaṃ bhavettadvannāgo nāgāsthimūtrataḥ / (25.1) Par.?
nāgabhasma (1)
aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ // (25.2) Par.?
kṣiptvā cullyāṃ pacedagnau cālayellohacaṭṭunā / (26.1) Par.?
yāvadbhasma tamuddhṛtya bhasmatulyāṃ manaḥśilām // (26.2) Par.?
jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet / (27.1) Par.?
svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśe śilāmlake // (27.2) Par.?
evaṃ ṣaṣṭipuṭaiḥ paktvā nāgaḥ syāttu nirutthitaḥ / (28.1) Par.?
nāgabhasma (2)
athavā nāgapatrāṇi cūrṇaliptāni kharpare // (28.2) Par.?
alpāgnau pācayedyāmaṃ bhasma taccitrakadravaiḥ / (29.1) Par.?
bharjayellohapātre tatpārthadaṇḍena cālayan // (29.2) Par.?
yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ / (30.1) Par.?
daṇḍena mardayedgāḍhamuddhṛtaṃ citrakadavaiḥ // (30.2) Par.?
lolayitvā nirudhyātha ṣaṭpuṭair mriyate laghu / (31.1) Par.?
nāgabhasma (3)
ciñcākṣamikṣubhallātavāśāvajralatābhavaiḥ // (31.2) Par.?
apāmārgārjunāśvatthasamudbhūtaiśca bhasmabhiḥ / (32.1) Par.?
dṛḍhaṃ pālāśadaṇḍena lohapātre tu bharjayet // (32.2) Par.?
saptabhirdivasaireva mriyate nātra saṃśaya / (33.1) Par.?
nāgabhasma (4)
piṣṭvāgastyaṃ ca bhūnāgaṃ liptvā bhāṇḍaṃ viśodhayet // (33.2) Par.?
tadbhāṇḍe drāvayennāgaṃ drute nāge vinikṣipet / (34.1) Par.?
vāśāciñcaṭayoḥ kṣāraṃ vāśākāṣṭhena ghaṭṭayet // (34.2) Par.?
yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet / (35.1) Par.?
saṃcūrṇya ca śilātāpye vāśakakṣārasaṃyutam // (35.2) Par.?
catustulyaṃ pūrvanāgaṃ viṃśatyekapuṭaiḥ pacet / (36.1) Par.?
dvipuṭaṃ ciñcikakṣārair deyaṃ vāśārasānvitaiḥ // (36.2) Par.?
nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt / (37.1) Par.?
atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham // (37.2) Par.?
pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // (38.1) Par.?
Duration=0.13149094581604 secs.