Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2355
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / (1.1) Par.?
nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // (1.2) Par.?
rasādilohaparyantaṃ śodhane māraṇe hitam / (2.1) Par.?
bhāvanāyāṃ kvacic caiva nānāvargo nigadyate // (2.2) Par.?
default values
aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / (3.1) Par.?
amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi // (3.2) Par.?
kṣāravarga
tilāpāmārgakadalīcitrakārdrakamūlakam / (4.1) Par.?
śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet // (4.2) Par.?
samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / (5.1) Par.?
śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // (5.2) Par.?
grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam / (6.1) Par.?
śvetavarga, śuklavarga
cunnaṃ kūrpaṃ śaṅkhaśuktivarāṭaiḥ śuklavargakaḥ // (6.2) Par.?
viḍvarga
kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ / (7.1) Par.?
amlavarga
cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam // (7.2) Par.?
ciñcānāraṅgajambīramamlavarga iti smṛtaḥ / (8.1) Par.?
lavaṇapañcaka
sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // (8.2) Par.?
cūlikānavasāraḥ syād etallavaṇapañcakam / (9.1) Par.?
trikṣāra
sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam // (9.2) Par.?
mūtravarga
kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām / (10.1) Par.?
nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca // (10.2) Par.?
mitrapañcaka
madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam / (11.1) Par.?
pittavarga
narāśvaśikhigomatsyapittāni pittavargake // (11.2) Par.?
vasāvarga
matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā / (12.1) Par.?
raktavarga
mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam // (12.2) Par.?
bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet / (13.1) Par.?
pītavarga
kusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā // (13.2) Par.?
pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu / (14.1) Par.?
divyauṣadhigaṇa
ajakarṇī śaṅkhapuṣpī rudantī kākatuṇḍikā // (14.2) Par.?
haṃsapādī vyāghranakhī cāṇḍālī kṣīrakandakaḥ / (15.1) Par.?
vandhyākarkoṭakī rambhā gojihvā kokilākṣakaḥ // (15.2) Par.?
śākavṛkṣo hemavallī pātālagaruḍī śamī / (16.1) Par.?
kaṭutumbī vajralatā sūraṇaṃ vanasūraṇam // (16.2) Par.?
meṣaśṛṅgī cakramardo jalakumbhī śatāvarī / (17.1) Par.?
guñjā kośātakī nīlī ākhukarṇī triparṇikā // (17.2) Par.?
kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā / (18.1) Par.?
garuḍī lāṅgalī brāhmī cāṅgerī padmacāriṇī // (18.2) Par.?
vajraśodhanam (1)
gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet / (19.1) Par.?
mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // (19.2) Par.?
ahorātrātsamuddhṛtya hayamūtrairniṣecayet / (20.1) Par.?
vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet / (20.2) Par.?
hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat // (20.3) Par.?
evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ / (21.1) Par.?
vajraśodhanam (2)
kulatthakodravakvāthahayamūtrasnuhīpayaḥ // (21.2) Par.?
kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim / (22.1) Par.?
dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet // (22.2) Par.?
vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet / (23.1) Par.?
tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt / (23.2) Par.?
vajraśodhanam (3)
ākhukarṇī meghanādaḥ priyaṅgurmeṣaśṛṅgikā / (23.3) Par.?
amlavetasanirguṇḍīkulatthakodravāḥ śamī // (23.4) Par.?
muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham / (24.1) Par.?
jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet // (24.2) Par.?
pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā / (25.1) Par.?
vajra:: māraṇa
śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // (25.2) Par.?
agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ / (26.1) Par.?
lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā // (26.2) Par.?
vajra:: māraṇa
tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat / (27.1) Par.?
ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet // (27.2) Par.?
samuddhṛtya punastadvat saptavārānmṛto bhavet / (28.1) Par.?
vajramāraṇam (3)
meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // (28.2) Par.?
gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam / (29.1) Par.?
trikṣāraṃ paṃcalavaṇaṃ meṣaśṛṅgīndravāruṇī // (29.2) Par.?
vajravallī mūṣakarṇī badarīkuḍmalāni ca / (30.1) Par.?
mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ // (30.2) Par.?
pañcāṅgāṃ śarapuṅkhāṃ ca hastinīraṃ nṛchāgayoḥ / (31.1) Par.?
peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // (31.2) Par.?
puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca / (32.1) Par.?
dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam // (32.2) Par.?
haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe / (33.1) Par.?
gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet // (33.2) Par.?
etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam / (34.1) Par.?
tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet // (34.2) Par.?
kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet / (35.1) Par.?
tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām // (35.2) Par.?
evaṃ punaḥ punaḥ kuryādekaviṃśativārakam / (36.1) Par.?
vajra:: māraṇa
ādāya pūrvajaṃ vajratāle matkuṇapeṣite // (36.2) Par.?
golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / (37.1) Par.?
ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet // (37.2) Par.?
anena kramayogena mṛtaṃ bhavati niścitam / (38.1) Par.?
taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ // (38.2) Par.?
mercury:: śodhana
bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe / (39.1) Par.?
kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī // (39.2) Par.?
bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet / (40.1) Par.?
pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet // (40.2) Par.?
punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat / (41.1) Par.?
pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ // (41.2) Par.?
mercury:: śodhana
rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / (42.1) Par.?
jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake // (42.2) Par.?
punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / (43.1) Par.?
mercury:: śodhana
athavā pāradaṃ mardyaṃ taptakhalve dināvadhi / (43.2) Par.?
kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake // (43.3) Par.?
kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet / (44.1) Par.?
punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / (44.2) Par.?
ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ // (44.3) Par.?
mercury:: mardana:: application
yuktaṃ sarvasya sūtasya taptakhalve vimardanam / (45.1) Par.?
śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ / (45.2) Par.?
mūrchane māraṇe caiva bandhane ca praśasyate // (45.3) Par.?
taptakhalva
ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / (46.1) Par.?
tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet // (46.2) Par.?
khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / (47.1) Par.?
tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // (47.2) Par.?
mercury:: hiṅgulākṛṣṭa
athavā hiṃgulāt sūtaṃ grāhayettannigadyate / (48.1) Par.?
gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ // (48.2) Par.?
saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā / (49.1) Par.?
cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ // (49.2) Par.?
sadravaṃ taṃ samādāya śikhipittena bhāvayet / (50.1) Par.?
dinānte pātanāyantre pātayeccaṇḍavahninā // (50.2) Par.?
saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // (51) Par.?
kanyābhistriphalābhiśca punarmardyaṃ ca pātayet / (52.1) Par.?
ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ // (52.2) Par.?
mercury:: hiṅgulākṛṣṭa
dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit / (53.1) Par.?
pātayet pātanāyaṃtre dinānte tatsamuddharet / (53.2) Par.?
vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt // (53.3) Par.?
sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / (54.1) Par.?
alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // (54.2) Par.?
Duration=0.21757292747498 secs.