Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15121
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yathā vai samṛtasomā evaṃ vā ete samṛtayajñā yad darśapūrṇamāsau // (1) Par.?
kasya vāha devā yajñam āgacchanti kasya vā na // (2) Par.?
bahūnāṃ yajamānānāṃ yo vai devatāḥ pūrvaḥ parigṛhṇāti sa enāḥ śvo bhūte yajate // (3) Par.?
etad vai devānām āyatanaṃ yad āhavanīyaḥ // (4) Par.?
antarāgnī paśūnām // (5) Par.?
gārhapatyo manuṣyāṇām // (6) Par.?
anvāhāryapacanaḥ pitṝṇām // (7) Par.?
agniṃ gṛhṇāti // (8) Par.?
sva evāyatane devatāḥ parigṛhṇāti // (9) Par.?
tāḥ śvo bhūte yajate // (10) Par.?
vratena vai medhyo 'gnir vratapatiḥ // (11) Par.?
brāhmaṇo vratabhṛt // (12) Par.?
vratam upaiṣyan brūyād agne vratapate vrataṃ cariṣyāmīti // (13) Par.?
agnir vai devānāṃ vratapatiḥ // (14) Par.?
tasmā eva pratiprocya vratam ālabhate // (15) Par.?
barhiṣā pūrṇamāse vratam upaiti vatsair amāvāsyāyām // (16) Par.?
etaddhy etayor āyatanam // (17) Par.?
upastīryaḥ pūrvaś cāgnir aparaś cety āhuḥ // (18) Par.?
manuṣyā in nvā upastīrṇam icchanti kim u devā yeṣāṃ navāvasānam // (19) Par.?
upāsmiñchvo yakṣyamāṇe devatā vasanti ya evaṃ vidvān agnim upastṛṇāti // (20) Par.?
yajamānena grāmyāś ca paśavo 'varudhyā āraṇyāś cety āhuḥ // (21) Par.?
yad grāmyān upavasati tena grāmyān avarunddhe // (22) Par.?
yad āraṇyasyāśnāti tenāraṇyān // (23) Par.?
yad anāśvān upavaset pitṛdevatyaḥ syāt // (24) Par.?
āraṇyasyāśnāti // (25) Par.?
indriyaṃ vā āraṇyam // (26) Par.?
indriyam evātman dhatte // (27) Par.?
yad anāśvān upavaset kṣodhukaḥ syāt // (28) Par.?
yad aśnīyād rudro 'sya paśūn abhimanyeta // (29) Par.?
apo 'śnāti // (30) Par.?
tan nevāśitaṃ nevānaśitam // (31) Par.?
na kṣodhuko bhavati // (32) Par.?
nāsya rudraḥ paśūn abhimanyate // (33) Par.?
vajro vai yajñaḥ // (34) Par.?
kṣut khalu vai manuṣyasya bhrātṛvyaḥ // (35) Par.?
yad anāśvān upavasati vajreṇaiva sākṣāt kṣudham bhrātṛvyaṃ hanti // (36) Par.?
Duration=0.070526838302612 secs.