Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14135
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śiro vā etad yajñasya / (1.1) Par.?
yat pravargyaḥ / (1.2) Par.?
grīvā upasadaḥ / (1.3) Par.?
purastād upasadāṃ pravargyaṃ pravṛṇakti / (1.4) Par.?
grīvāsv eva yajñasya śiraḥ pratidadhāti / (1.5) Par.?
triḥ pravṛṇakti / (1.6) Par.?
traya ime lokāḥ / (1.7) Par.?
ebhya eva lokebhyo yajñasya śiro 'varunddhe / (1.8) Par.?
ṣaṭ sampadyante / (1.9) Par.?
ṣaḍ vā ṛtavaḥ // (1.10) Par.?
ṛtubhya eva yajñasya śiro 'varunddhe / (2.1) Par.?
dvādaśakṛtvaḥ pravṛṇakti / (2.2) Par.?
dvādaśa māsāḥ saṃvatsaraḥ / (2.3) Par.?
saṃvatsarād eva yajñasya śiro 'varunddhe / (2.4) Par.?
caturviṃśatiḥ sampadyante / (2.5) Par.?
caturviṃśatir ardhamāsāḥ / (2.6) Par.?
ardhamāsebhya eva yajñasya śiro 'varunddhe / (2.7) Par.?
atho khalu / (2.8) Par.?
sakṛd eva pravṛjyaḥ / (2.9) Par.?
ekaṃ hi śiraḥ // (2.10) Par.?
agniṣṭome pravṛṇakti / (3.1) Par.?
etāvān vai yajñaḥ / (3.2) Par.?
yāvān agniṣṭomaḥ / (3.3) Par.?
yāvān eva yajñaḥ / (3.4) Par.?
tasya śiraḥ pratidadhāti / (3.5) Par.?
nokthye pravṛñjyāt / (3.6) Par.?
prajā vai paśava ukthāni / (3.7) Par.?
yad ukthye pravṛñjyāt / (3.8) Par.?
prajāṃ paśūn asya nirdahet / (3.9) Par.?
viśvajiti sarvapṛṣṭhe pravṛṇakti // (3.10) Par.?
pṛṣṭhāni vā acyutaṃ cyāvayanti / (4.1) Par.?
pṛṣṭhair evāsmā acyutaṃ cyāvayitvāvarunddhe / (4.2) Par.?
apaśyaṃ gopām ity āha / (4.3) Par.?
prāṇo vai gopāḥ / (4.4) Par.?
prāṇam eva prajāsu viyātayati / (4.5) Par.?
apaśyaṃ gopām ity āha / (4.6) Par.?
asau vā ādityo gopāḥ / (4.7) Par.?
sa hīmāḥ prajā gopāyati / (4.8) Par.?
tam eva prajānāṃ goptāraṃ kurute / (4.9) Par.?
anipadyamānam ity āha // (4.10) Par.?
na hy eṣa nipadyate / (5.1) Par.?
ā ca parā ca pathibhiś carantam ity āha / (5.2) Par.?
ā ca hy eṣa parā ca pathibhiś carati / (5.3) Par.?
sa sadhrīcīḥ sa viṣūcīr vasāna ity āha / (5.4) Par.?
sadhrīcīś ca hy eṣa viṣūcīś ca vasānaḥ prajā abhivipaśyati / (5.5) Par.?
ā varīvarti bhuvaneṣv antar ity āha / (5.6) Par.?
ā hy eṣa varīvarti bhuvaneṣv antaḥ / (5.7) Par.?
atra prāvīr madhu mādhvībhyāṃ madhu mādhūcībhyām ity āha / (5.8) Par.?
vāsantikāv evāsmā ṛtū kalpayati / (5.9) Par.?
sam agnir agnināgatety āha // (5.10) Par.?
graiṣmāv evāsmā ṛtū kalpayati / (6.1) Par.?
sam agnir agnināgatety āha / (6.2) Par.?
agnir hy evaiṣo 'gninā saṃgacchate / (6.3) Par.?
svāhā sam agnis tapasāgatety āha / (6.4) Par.?
pūrvam evoditam / (6.5) Par.?
uttareṇābhigṛṇāti / (6.6) Par.?
dhartā divo vi bhāsi rajasaḥ pṛthivyā ity āha / (6.7) Par.?
vārṣikāv evāsmā ṛtū kalpayati / (6.8) Par.?
hṛde tvā manase tvety āha / (6.9) Par.?
śāradāv evāsmā ṛtū kalpayati // (6.10) Par.?
divi deveṣu hotrā yacchety āha / (7.1) Par.?
hotrābhir evemān lokānt saṃdadhāti / (7.2) Par.?
viśvāsāṃ bhuvāṃ pata ity āha / (7.3) Par.?
haimantikāv evāsmā ṛtū kalpayati / (7.4) Par.?
tapojāṃ vācam asme niyaccha devāyuvam ity āha / (7.5) Par.?
yā vai medhyā vāk / (7.6) Par.?
sā tapojāḥ / (7.7) Par.?
tām evāvarunddhe // (7.8) Par.?
garbho devānām ity āha / (8.1) Par.?
garbho hy eṣa devānām / (8.2) Par.?
pitā matīnām ity āha / (8.3) Par.?
prajā vai matayaḥ / (8.4) Par.?
tāsām eṣa eva pitā / (8.5) Par.?
yat pravargyaḥ / (8.6) Par.?
tasmād evam āha / (8.7) Par.?
patiḥ prajānām ity āha / (8.8) Par.?
patir hy eṣa prajānām / (8.9) Par.?
matiḥ kavīnām ity āha // (8.10) Par.?
matir hy eṣa kavīnām / (9.1) Par.?
saṃ devo devena savitrāyatiṣṭa saṃ sūryeṇāruktety āha / (9.2) Par.?
amuṃ caivādityaṃ pravargyaṃ ca saṃśāsti / (9.3) Par.?
āyurdās tvam asmabhyaṃ gharma varcodā asīty āha / (9.4) Par.?
āśiṣam evaitām āśāste / (9.5) Par.?
pitā no 'si pitā no bodhety āha / (9.6) Par.?
bodhayaty evainam / (9.7) Par.?
navaite 'vakāśā bhavanti / (9.8) Par.?
patniyai daśamaḥ / (9.9) Par.?
nava vai puruṣe prāṇāḥ // (9.10) Par.?
nābhir daśamī / (10.1) Par.?
prāṇān eva yajamāne dadhāti / (10.2) Par.?
atho daśākṣarā virāṭ / (10.3) Par.?
annaṃ virāṭ / (10.4) Par.?
virājaivānnādyam avarunddhe / (10.5) Par.?
yajñasya śiro 'cchidyata / (10.6) Par.?
tad devā hotrābhiḥ pratyadadhuḥ / (10.7) Par.?
ṛtvijo 'vekṣante / (10.8) Par.?
etā vai hotrāḥ / (10.9) Par.?
hotrābhir eva yajñasya śiraḥ pratidadhāti // (10.10) Par.?
rucitam avekṣante / (11.1) Par.?
rucitād vai prajāpatiḥ prajā asṛjata / (11.2) Par.?
prajānāṃ sṛṣṭyai / (11.3) Par.?
rucitam avekṣante / (11.4) Par.?
rucitād vai parjanyo varṣati / (11.5) Par.?
varṣukaḥ parjanyo bhavati / (11.6) Par.?
saṃ prajā edhante / (11.7) Par.?
rucitam avekṣante / (11.8) Par.?
rucitam vai brahmavarcasam / (11.9) Par.?
brahmavarcasino bhavanti // (11.10) Par.?
adhīyanto 'vekṣante / (12.1) Par.?
sarvam āyur yanti / (12.2) Par.?
na patny avekṣeta / (12.3) Par.?
yat patny avekṣeta / (12.4) Par.?
prajāyeta / (12.5) Par.?
prajāṃ tv asyai nirdahet / (12.6) Par.?
yan nāvekṣeta / (12.7) Par.?
na prajāyeta / (12.8) Par.?
nāsyai prajāṃ nirdahet / (12.9) Par.?
tiraskṛtya yajur vācayati / (12.10) Par.?
prajāyate / (12.11) Par.?
nāsyai prajāṃ nirdahati / (12.12) Par.?
tvaṣṭīmatī te sapeyety āha / (12.13) Par.?
sapāddhi prajāḥ prajāyante // (12.14) Par.?
Duration=0.20988392829895 secs.