Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15366
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 38
devā vai rudraṃ svargaṃ lokaṃ gataṃ na vyajānann ādityavarṇaṃ carantam // (1) Par.?
te 'bruvan ko 'sīti // (2) Par.?
ahaṃ rudro 'ham indro 'ham ādityo 'haṃ sarvasyāvayā haraso divyasyeti // (3) Par.?
te 'bruvan nirbhajāmainam iti // (4) Par.?
tān ruvann abhyavadat // (5) Par.?
tān prādhrajat // (6) Par.?
te 'bruvan bhavān sarvam iti // (7) Par.?
yad ruvann abhyavadat tad rudrasya rudratvam // (8) Par.?
yad bhavān iti tad bhavasya bhavatvam // (9) Par.?
yat sarvam iti taccharvasya śarvatvam // (10) Par.?
sa śivo 'bhavat // (11) Par.?
tacchivasya śivatvam // (12) Par.?
tebhyo 'mṛḍata // (13) Par.?
tan mṛḍasya mṛḍatvam // (14) Par.?
taṃ devā abruvan bhavasya bhūtasya bhavyasyādhipatyam iti // (15) Par.?
sarvasyādhipatyaṃ yajamānaṃ gamayati // (16) Par.?
anavadyābhis sam u jagmābhir iti hotrā vā anavadyāḥ // (17) Par.?
tābhir vā eṣa pravargye saṃgacchate // (18) Par.?
tābhir eva pravargyaṃ saṃgamayati // (19) Par.?
samudra āsāṃ sadanaṃ va āhur iti vedā vai samudrāḥ // (20) Par.?
teṣu vā evainam pravargye saṃgamayati // (21) Par.?
[... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ // (22) Par.?
[... au3 letterausjhjh] apaśyaṃ gopām anipadyamānam iti [... au3 letterausjhjh] āditya eṣa lokānāṃ goptā // (23) Par.?
naiṣa rātrā na divā saṃviśati // (24) Par.?
ā ca parā ca pathibhiś carantam iti tasmād eṣa sarvān patho 'nusaṃcarati yad dakṣiṇā yad udaṅ // (25) Par.?
sa sadhrīcīs sa viṣūcīr vasāna iti catasro vā etasya diśas sadhrīcīś catasro viṣūcīḥ // (26) Par.?
tā vā eṣa vasāna imāṃllokāṃs tejasāvṛṇoti // (27) Par.?
atra prāvīr madhu mādhvībhyāṃ madhu mādhūcībhyām iti // (28) Par.?
yadā rucito gharma iti // (29) Par.?
madhu madhughaṃ saṃbhariṣyāmīty evaitad āha // (30) Par.?
sam agnir agnināgata saṃ devena savitrā saṃ sūryeṇa rocate svāheti // (31) Par.?
atra vā eṣa etarhy agnir agninā saṃgacchate // (32) Par.?
sam agnis tapasāgata saṃ devena savitrā saṃ sūryeṇārukta // (33) Par.?
dhartā divo rajaso vibhāti // (34) Par.?
dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti // (35) Par.?
asau vā āditya imāṃllokāṃs tejasā dhārayati // (36) Par.?
hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati // (37) Par.?
ūrdhvam imam adhvaram iti yajño vā adhvaro yajñasyordhvatvāya // (38) Par.?
divi deveṣu hotrā yaccheti // (39) Par.?
hotrābhi [... au1 letterausjhjh] ta garbho devānām pitā matīnām patiḥ prajānām iti // (40) Par.?
garbho hy eṣa devānām pitā matīnām patiḥ prajānām // (41) Par.?
āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste // (42) Par.?
namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai // (43) Par.?
tvaṣṭṛmantas tvā sapemeti // (44) Par.?
ato hīmāḥ prajāḥ prajāyante prajananāya // (45) Par.?
yajñasya vai śiro 'cchidyata // (46) Par.?
tā etarhy aśvinā agharmapau bhiṣajau devānām āstām // (47) Par.?
tau devā abruvan bhiṣajau vai sthaḥ idaṃ yajñasya śiraḥ pratidhattam iti // (48) Par.?
tā abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti // (49) Par.?
tau devā abruvan sarvaṃ vai paryagṛhṇāthām astu no 'trāpīti // (50) Par.?
tā abrūtām āvayor agre duhyatām āvayor agre hūyatām iti // (51) Par.?
tasmād etayor evāgre duhyate 'gre hūyate // (52) Par.?
vāryavṛtaṃ hy enayoḥ // (53) Par.?
tau yajñasya śiraḥ pratyadhattām // (54) Par.?
tato yal lohitaṃ samasravat tata udumbaras samabhavat // (55) Par.?
yad audumbarāṇi pātrāṇi bhavanti yajña evorjaṃ dadhāti // (56) Par.?
yo rasas te muñjāḥ // (57) Par.?
tasmān mauñjaṃ vedaṃ kurvanti // (58) Par.?
pavitra [... au1 letterausjhjh] āhvayaty asā ehīti // (59) Par.?
diva evainām etad āhvayati // (60) Par.?
asā ehīty antarikṣād evainām etad āhvayati // (61) Par.?
asā ehīti pṛthivyā evainām etad āhvayati // (62) Par.?
brahma vā etasyā vatso vedās stanāḥ // (63) Par.?
devā vai brahmaṇā vatsena vācam aduhran paśūṃś cāmṛtaṃ ca // (64) Par.?
yo vai vedānāṃ guhyāni nāmāni veda sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati // (65) Par.?
mayobhūr eko vasuvid ekas sudatra eko viśvapoṣy eka iti etāni vai vedānāṃ guhyāni nāmāni // (66) Par.?
sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati ya evaṃ veda // (67) Par.?
yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate // (68) Par.?
adityā uṣṇīṣam asīty abhidhānyābhidhāya suvratām evaināṃ karoti // (69) Par.?
pūṣā tveti vatsam upāvasṛjati satanūtvāya // (70) Par.?
gharmāya śinkṣvety apavartayati // (71) Par.?
gharma evaṃ gha [... au1 letterausjhjh] gām duhanti // (72) Par.?
hastyauṣṭhya evaināṃ duhaṃ [... au1 letterausjhjh] parāsiñcan yad ajāṃ duhanti // (73) Par.?
gharma eva tad duhati // (74) Par.?
ūrjaṃ vaiṣa tat parāsiñcan yad ajāṃ duhanti // (75) Par.?
gharma evorjaṃ saṃbharataḥ // (76) Par.?
tasmād āhus sahorjo bhāgenopa mehīndrāśvinā madhunas sāraghasya gharmaṃ pāta vasavo yajata vaḍ iti / (76.1) Par.?
mahāvīra ūrjam avanayataḥ // (76.2) Par.?
gharma evorjaṃ samānayataḥ // (77) Par.?
sūryasya tvā raśmaye vṛṣṭivanaye svāhety ūrdhvam utkrāntam anumantrayate // (78) Par.?
yā vā ita āhutir udayate sāmuto vṛṣṭiṃ cyāvayati // (79) Par.?
svayaivāhutyā divo vṛṣṭiṃ ninayati // (80) Par.?
gāyatro 'si traiṣṭubho 'sīti śaphā ādatte // (81) Par.?
jāgato 'sīty upayāmam // (82) Par.?
chandobhir evainam parigṛhṇāti // (83) Par.?
dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīti śaphābhyām mahāvīram parigṛhṇāti // (84) Par.?
ime vai śaphā // (85) Par.?
ābhyām evainam parigṛhṇāti // (86) Par.?
antarikṣeṇa tvopayacchāmīty adhastād upayāmena dhārayati // (87) Par.?
atho antarikṣaṃ vā upayāmaḥ // (88) Par.?
antarikṣa evainaṃ dhārayati // (89) Par.?
devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam iti // (90) Par.?
[... au1 letterausjhjh] samudrāya tvā vātāya svāheti juhoti // (91) Par.?
yathāyajuḥ yaj juhuyād rudrāya paśūn apidadhyād apaśus syāt // (92) Par.?
yajur eva vadet // (93) Par.?
rudrād eva paśūn parivṛṇakti // (94) Par.?
sarvā vā etarhy etasmin devatā āśaṃsante mahyaṃ hoṣyati mahyaṃ hoṣyatīti // (95) Par.?
devatā evainam abhidhyāyantīḥ // (96) Par.?
tā enam abhāgā īśvarā hiṃstoḥ // (97) Par.?
yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai // (98) Par.?
yajurbhājo 'nye devatā āhutibhājo 'nye // (99) Par.?
tān evobhayān prīṇāti // (100) Par.?
divi dhā imaṃ yajñam imaṃ yajñaṃ divi dhā itīme vai lokā diśaś ca gharme 'pitvam aicchanta // (101) Par.?
yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati // (102) Par.?
devān gharmapān gaccheti // (103) Par.?
ya eva devā gharmapās tān evaṃ tad gharme tarpayati // (104) Par.?
devebhyas tvā gharmapebhyas svāhety upayāmena mahāvīre juhoti // (105) Par.?
ya eva devā gharmapās tān eva tad gharme tarpayati // (106) Par.?
devāś ca vā asurāś ca samāvad eva pravargye 'kurvata // (107) Par.?
yad eva devā akurvata tad asurā akurvata // (108) Par.?
te 'surā upāṃśu pravargyeṇācaran // (109) Par.?
sa enān niradahat // (110) Par.?
uccair devāḥ pravargyeṇācaran // (111) Par.?
te devā abhavan // (112) Par.?
te 'surāḥ parābhavan // (113) Par.?
[... au1 letterausjhjh] dvitīyāṃ tad evāsyātmane hutaṃ vaṣaṭkṛtam bhavati // (114) Par.?
gharmam apātam aśvineti yajamānas tṛptim eva tat pṛcchati // (115) Par.?
atho vaṣaṭkṛtam bhavati // (116) Par.?
viśvā āśā dakṣiṇāsad iti brahmā hutam anumantrayate // (117) Par.?
tad evāsyātmane hutam bhavati // (118) Par.?
iṣe pinvasvorje pinvasvetīṣam evorjaṃ yajñe dadhāti // (119) Par.?
asmai brahmaṇe pinvasvāsmai kṣatrāya pinvasvāsyai viśe pinvasveti brahmakṣatre viśaṃ caiva bhāginaḥ karoti // (120) Par.?
asmai sunvate yajamānāya pinvasveti yajamānāyaivaitām āśiṣam āśāste // (121) Par.?
subhūtāya pinvasveti bhūtim evopaiti // (122) Par.?
brahmavarcasāya pinvasveti brahmavarcasī bhavati // (123) Par.?
mahyam āyuṣe varcase jyaiṣṭhyāya rāyaspoṣāya suprajāstvāya pinvasveti ātmana evaitām āśiṣam āśāste // (124) Par.?
tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati // (125) Par.?
diśa eva bhāginīḥ karoty ātmano 'hiṃsāyai // (126) Par.?
dharmāsi sudharmemāny asmai brahmāṇi dhārayeti // (127) Par.?
[... au1 letterausjhjh] rudro vā eṣa yad agniḥ // (128) Par.?
yathāgnaye samavadyaty evam evaitat // (129) Par.?
bhūr bhuvas svar hutaṃ havir madhu havir indratame 'gnau svāhety agnihotravidhiṃ juhoti // (130) Par.?
saṃsthitir evaiṣā svargākṛtiḥ // (131) Par.?
atho anantarhityai manasā prājāpatyā juhoti // (132) Par.?
mana iva vai prajāpatiḥ // (133) Par.?
prājāpatyo yajñaḥ // (134) Par.?
yajñam eva saṃtanoti // (135) Par.?
prāśyā3 na prāśyā3 iti mīmāṃsante // (136) Par.?
yat prāśnīyāt prākārukas syāt // (137) Par.?
yan na prāśnīyād ahavis syāt // (138) Par.?
avajighret // (139) Par.?
ubhayam eva karoti // (140) Par.?
yajamāna eva prāśnāti // (141) Par.?
brahmavarcasam evātman dhatte // (142) Par.?
saṃsādyamānāyānubrūhīty āha // (143) Par.?
pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti // (144) Par.?
Duration=0.29328203201294 secs.