Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15628
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jyotir yajñasya pavate madhu ghṛtaṃ pitā devānāṃ janitā vibhūvasuḥ / (1.1) Par.?
tasyādadhātu ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasaḥ / (1.2) Par.?
ity aśvasya grīvāsu rukmaṃ pratimucya śyeno 'si gāyatra iti pavamānānumantraṇenāśvasya puccham anvārabhante // (1.3) Par.?
agnir vṛtrāṇi jaṅghanad iti pavamānaṃ yanty āstāvaṃ prāñcaḥ // (2.1) Par.?
udgātāram aparuṇaddhi udgātar niṣkeṇa tvā śatapalenāparuṇadhmīti // (3.1) Par.?
tam aparudhyartvijo 'parundhanti // (4.1) Par.?
aśvāyoparundhanti vaḍabāḥ // (5.1) Par.?
saṃkrandayaty aśvavaḍabam // (6.1) Par.?
aśvenāstāvam ākramayanti // (7.1) Par.?
aśvākrānta ārciṣyānupayacchanti // (8.1) Par.?
udgātāram upahvayate udgātar niṣkeṇa tvā śatapalenopahvayāmīmāṃ devatām udgāyantīm anūdgāyeti // (9.1) Par.?
stute śatamānam udgātre dadāti // (10.1) Par.?
sopaśayān yūpān saṃmīya paśūn upākaroti // (11.1) Par.?
aśvas tūparo gomṛgas te prājāpatyā agniṣṭhe // (12.1) Par.?
kṛṣṇagrīva āgneyo lalāṭa ity aśve paryaṅgyāḥ // (13.1) Par.?
sauryayāmau śvetaś ca kṛṣṇaś ca pārśvayoḥ // (14.1) Par.?
sauryaṃ śvetam uttarato yāmaṃ kṛṣṇaṃ dakṣiṇataḥ // (15.1) Par.?
vāyavyaḥ śvetaḥ pucchā indrāya svapasyāya vehad vaiṣṇava iti // (16.1) Par.?
babhrur aruṇababhrur ity anuvākair yathādevatam upākaroti jānapadībhiḥ saṃjñābhiḥ pratiyajñāṃśe vatsavatyā iti samāntarān u vaḥ kihā iti vākaināṃ puṃsasṛṣṭā iti vaikathitām utsṛṣṭā // (17.1) Par.?
tryavaya ity ardhahāyanā dityavāha iti dvihāyanā nyaṃ vāhayati bhrāparāgnyavyaya iti trihāyanāḥ // (18.1) Par.?
turyavāha iti caturhāyanāḥ // (19.1) Par.?
paṣṭhavāha iti pañcavarṣāḥ // (20.1) Par.?
dhūmrā vasantāyety anuvākābhyām anvahaṃ paśubandhair iṣṭvā somānām āhareta // (21.1) Par.?
vasantāya kapiñjalān ity ekaviṃśatyanuvākair āraṇyān upākaroti kumbheṣu pannagān īṣajalajarāsu hastinaḥ pañjareṣu nakhino daṃṣṭriṇaś ca // (22.1) Par.?
yūpeṣu grāmyān paśūn niyunakty antarāleṣv āraṇyān dhārayanti // (23.1) Par.?
vetasaśākhayā prājāpatyān upakaroti plakṣaśākhāgreṇetarān // (24.1) Par.?
yuñjanti bradhnamityaśvaṃ yunakti // (25.1) Par.?
yuñjanty asya kāmyeti rathaṃ yunakti // (26.1) Par.?
ketuṃ kṛṇvann iti dhvajam upakarṣati // (27.1) Par.?
jīmūtasyeveti varmādhyūhate // (28.1) Par.?
dhanvanā gā iti dhanur ādatte // (29.1) Par.?
vakṣyantīveti jyām abhimantrayate // (30.1) Par.?
te ācarantīti dhanor ārtnīm // (31.1) Par.?
bahūnāṃ pitetīṣudhim // (32.1) Par.?
rathe tiṣṭhann iti sārathim // (33.1) Par.?
tīvrān ghoṣān ity aśvān // (34.1) Par.?
vanaspate vīḍvaṅga ity ārohati // (35.1) Par.?
svāduṣaṃsada ity āruhya japati // (36.1) Par.?
ahir iveti talaṃ baddhvā japati // (37.1) Par.?
kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati // (38.1) Par.?
āśvāsayati // (39.1) Par.?
dundubhīn āghnanty āmūr ajeti // (40.1) Par.?
yad vāto 'pa ity aśvenāpo 'vagāheta // (41.1) Par.?
etaṃ stotar ity āvartayati // (42.1) Par.?
vi te muñcāmīti vimuñcati // (43.1) Par.?
patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī // (44.1) Par.?
trisahasraṃ maṇīn lomasv avayaveṣu grathnanti // (45.1) Par.?
bhūr iti haritān mahiṣy abhiṣekārharājaputrāṇāṃ duhitṛśatena saha // (46.1) Par.?
bhuva iti rajatān vāvātā rājñāṃ duhitṛśatena saha // (47.1) Par.?
svar iti śaṅkhamayān parivṛktī sūtagrāmaṇīnāṃ duhitṛśatena saha // (48.1) Par.?
lābhyastvesvenātamāpayati // (49.1) Par.?
hotā ca brahmā ca brahmodyaṃ vadato dakṣiṇata āhavanīyasya brahmottarato hotā // (50.1) Par.?
kaḥ svid ekākī caratīti pṛcchati sūrya ekākī caratīti pratyāha // (51.1) Par.?
Duration=0.090373992919922 secs.