Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 3, 19, 14.0 apa dhvāntam ūrṇuhīti yena tamasā prāvṛto manyeta tan manasā gacched apa haivāsmāt tal lupyate //
Atharvaprāyaścittāni
AVPr, 3, 6, 1.0 atha ha yaṃ jīvan na śrutipathaṃ gacchet kiyantam asya kālam agnihotraṃ juhuyuḥ //
AVPr, 6, 8, 7.0 śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgacched indrāya harivata iti brūyād ihānvīcamatibhir iti tisṛbhiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 8.1 padam api na gacched iṣumātrād ity eke //
BaudhDhS, 2, 1, 15.1 liṅgaṃ vā savṛṣaṇaṃ parivāsyāñjalāv ādhāya dakṣiṇāpratīcyor diśor antareṇa gacched ā nipatanāt //
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 6, 14.1 pleṅkhayor antareṇa na gacchet //
BaudhDhS, 2, 6, 15.1 vatsatantīṃ ca nopari gacchet //
BaudhDhS, 4, 1, 21.1 ṛtusnātāṃ na ced gacchen niyatāṃ dharmacāriṇīm /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 8.0 avabhṛthanyaṅgaṃ gacchatsu pūrveṇāgnī cātvālaṃ ca gacchet //
Gautamadharmasūtra
GautDhS, 1, 9, 52.1 nopari vatsatantīṃ gacchet //
GautDhS, 1, 9, 54.1 na yajñam avṛto gacchet //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 33.0 yathā na prāg agner bhūmiṃ śoṇitaṃ gacchet //
Gopathabrāhmaṇa
GB, 1, 1, 25, 16.0 yas tāṃ dhyāyate nityaṃ sa gacched brāhmaṃ padam //
GB, 1, 1, 25, 18.0 yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam //
GB, 1, 1, 25, 20.0 yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam //
GB, 1, 1, 25, 22.0 yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmakam //
GB, 1, 3, 21, 7.0 na tatra gacched yatra manasā jigamiṣet //
GB, 1, 3, 21, 13.0 na tatra gacched yatra cakṣuṣā parāpaśyet //
Jaiminigṛhyasūtra
JaimGS, 2, 2, 19.0 śeṣasya prāśnīyān na cānnatṛptiṃ gacchet //
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Jaiminīyabrāhmaṇa
JB, 1, 49, 10.0 sa tathaiva cikīrṣed yathainam āhavanīyaḥ prathamo gacchet //
JB, 1, 104, 1.0 gāyatryāṃ prastutāyāṃ gāyatram eva gāyan pṛthivīṃ manasā gacchet //
JB, 1, 104, 5.0 triṣṭubhi prastutāyāṃ gāyatram eva gāyann antarikṣaṃ manasā gacchet //
JB, 1, 104, 9.0 jagatyāṃ prastutāyāṃ gāyatram eva gāyan diśaḥ paśūn manasā gacchet //
JB, 1, 104, 13.0 anuṣṭubhi prastutāyāṃ gāyatram eva gāyan divaṃ manasā gacchet //
JB, 1, 104, 16.0 paṅktyāṃ prastutāyāṃ gāyatram eva gāyann ṛtūn manasā gacchet //
JB, 1, 113, 2.0 sa prajāpatir aikṣata kathaṃ nu devān yajñasyāhutir gacched iti //
JB, 1, 130, 14.0 rathantare prastute pṛthivīṃ hastābhyāṃ gacched devarathasyānapavyāthāya //
Jaiminīyaśrautasūtra
JaimŚS, 1, 27.0 sa yady adīkṣitaṃ yakṣyamāṇaṃ gacched uttarata upaviśya pravācayeta //
Kāṭhakasaṃhitā
KS, 8, 7, 34.0 tasmād āmantraṇaṃ suprātar gacchet //
KS, 12, 4, 54.0 antaṃ gacchet //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 6, 11.0 sa yadā samayādhvaṃ gacched atha yajamāno varaṃ dadyāt //
MS, 1, 10, 8, 43.0 sa yadā sahasraṃ paśūn gacched atha varuṇapraghāsair yajeta //
MS, 2, 2, 3, 9.0 yadi neva purodhāṃ gacched aindrābārhaspatyaṃ havir nirvapet //
MS, 2, 4, 4, 28.0 yaj jagatyā paridadhyād antaṃ gacchet //
MS, 2, 5, 3, 41.0 sa yadā sahasraṃ paśūn gacched athaitaṃ vāmanaṃ vaiṣṇavam ālabheta //
MS, 2, 5, 4, 1.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyaḥ san paścā pāpatvaṃ gacchet //
MS, 2, 5, 9, 7.0 sa yadā medhaṃ gacched athendrāyābhimātighna ālabheta //
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
Pañcaviṃśabrāhmaṇa
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 3.0 nṛtyagītavāditrāṇi na kuryānna ca gacchet //
PārGS, 2, 7, 5.0 kṣeme naktaṃ grāmāntaraṃ na gacchenna ca dhāvet //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Taittirīyasaṃhitā
TS, 1, 6, 10, 31.0 yaṃ kāmayeta yajamānaṃ bhrātṛvyam asya yajñasyāśīr gacched iti tasyaitā vyāhṛtīḥ puronuvākyāyāṃ dadhyāt //
TS, 1, 6, 10, 34.0 yān kāmayeta yajamānān samāvaty enān yajñasyāśīr gacched iti teṣām etā vyāhṛtīḥ puronuvākyāyā ardharca ekāṃ dadhyād yājyāyai purastād ekāṃ yājyāyā ardharca ekām //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 6.0 viyoge pakṣasyopāvaroheti samidhaṃ yāvatkṛṣṇaṃ tāvat taptvā samāropya gacchet //
VaikhGS, 3, 22, 7.0 puṣpāpūpadakṣiṇādisambhārān kumāraṃ ca gṛhītvā kanikradādim ālayaṃ guhasya gacchet //
Vasiṣṭhadharmasūtra
VasDhS, 4, 32.3 sa gacchen narakaṃ ghoraṃ tiryagyonyāṃ ca jāyate //
VasDhS, 9, 12.0 dadyād devapitṛmanuṣyebhyaḥ sa gacchet svargam ānantyam ity ānantyam //
VasDhS, 11, 78.1 aśvamedhāvabhṛthaṃ gacchet //
VasDhS, 12, 42.1 nāvṛto yajñaṃ gacched yadi vrajet pradakṣiṇaṃ punar āvrajet //
VasDhS, 15, 18.2 agre 'bhyuddharatāṃ gacchet krīḍann iva hasann iva /
VasDhS, 15, 18.3 paścāt pātayatāṃ gacchecchocann iva rudann iveti //
VasDhS, 16, 3.1 dvayor vivadamānayoḥ pakṣāntaraṃ na gacchet //
VasDhS, 16, 33.2 andhaḥ śatrukule gacched yaḥ sākṣyam anṛtaṃ vadet //
VasDhS, 17, 76.1 ūrdhvaṃ pañcabhyo varṣebhyo bhartṛsakāśaṃ gacchet //
VasDhS, 20, 13.1 gurutalpagaḥ savṛṣaṇaṃ śiśnam uddhṛtyāñjalāv ādhāya dakṣiṇāmukho gacched yatraiva pratihanyāt tatra tiṣṭhed ā pralayam //
VasDhS, 23, 40.1 aśvamedhāvabhṛthaṃ vā gacchet //
Vārāhagṛhyasūtra
VārGS, 6, 23.0 na nṛtyagīte gacchet //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 13.1 yadi prayāyād anu vā gacched odanaṃ catuḥśarāvaṃ paktvā samidhaḥ punar ādadhyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 15.0 nāstamite samiddhāro gacchet //
ĀpDhS, 1, 8, 17.0 saha vasan sāyaṃ prātar anāhūto guruṃ darśanārtho gacchet //
ĀpDhS, 1, 8, 22.0 muhūṃś cācāryakulaṃ darśanārtho gacched yathāśakty adhihastyam ādāyāpi dantaprakṣālanānīti //
ĀpDhS, 1, 28, 6.0 na patitam ācāryaṃ jñātiṃ vā darśanārtho gacchet //
ĀpDhS, 1, 31, 13.1 vatsatantīṃ ca nopari gacchet //
ĀpDhS, 1, 32, 20.0 samājaṃ ced gacchet pradakṣiṇīkṛtyāpeyāt //
ĀpDhS, 2, 5, 3.1 yadi tvareta guroḥ samīkṣāyāṃ svādhyāyam adhītya kāmaṃ gacchet /
Āpastambaśrautasūtra
ĀpŚS, 19, 20, 6.1 athāparudhyamāno 'dite 'numanyasvety aparoddhuḥ padam ādāya gacchet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 24.1 na tṛptiṃ gacchet //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 8.1 naivaṃvidhe havir nyastaṃ na gacched devatāṃ kvacit /
ŚāṅkhGS, 4, 8, 18.0 nādhīyatām antarā gacchet //
ŚāṅkhGS, 4, 12, 7.0 nāvṛto yajñaṃ gacchet //
ŚāṅkhGS, 4, 12, 9.0 na janasamavāyaṃ gacchet //
ŚāṅkhGS, 4, 12, 29.0 na dhuvanaṃ gacchet //
Arthaśāstra
ArthaŚ, 1, 5, 12.1 pūrvam aharbhāgaṃ hastyaśvarathapraharaṇavidyāsu vinayaṃ gacchet /
ArthaŚ, 1, 8, 25.1 śāstravid adṛṣṭakarmā karmasu viṣādaṃ gacchet //
ArthaŚ, 1, 16, 6.1 śāsanam evaṃ vācyaḥ paraḥ sa vakṣyatyevam tasyedaṃ prativākyam evam atisaṃdhātavyam ityadhīyāno gacchet //
ArthaŚ, 1, 16, 7.1 aṭavyantapālapurarāṣṭramukhyaiśca pratisaṃsargaṃ gacchet //
ArthaŚ, 1, 19, 23.1 savatsāṃ dhenuṃ vṛṣabhaṃ ca pradakṣiṇīkṛtyopasthānaṃ gacchet //
ArthaŚ, 1, 19, 27.1 tena prakṛtikopam arivaśaṃ vā gacchet //
ArthaŚ, 1, 21, 22.1 vyālagrāhaviśuddham udyānaṃ gacchet //
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 1, 21, 26.1 niryāṇe 'bhiyāne ca rājamārgam ubhayataḥ kṛtārakṣaṃ śastribhir daṇḍibhiścāpāstaśastrahastapravrajitavyaṅgaṃ gacchet //
ArthaŚ, 1, 21, 28.1 yātrāsamājotsavapravahaṇāni ca daśavargikādhiṣṭhitāni gacchet //
ArthaŚ, 2, 1, 24.1 matsyaplavaharitapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet //
ArthaŚ, 2, 16, 21.1 aṭavyantapālapurarāṣṭramukhyaiśca pratisaṃsargaṃ gacched anugrahārtham //
ArthaŚ, 2, 16, 25.2 yato lābhastato gacched alābhaṃ parivarjayet //
ArthaŚ, 4, 12, 22.1 svayaṃ prakṛtā rājadāsyaṃ gacchet //
ArthaŚ, 4, 13, 34.1 śvapākīgamane kṛtakabandhāṅkaḥ paraviṣayaṃ gacchet śvapākatvaṃ vā śūdraḥ //
Avadānaśataka
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
Aṣṭasāhasrikā
ASāh, 10, 11.2 sa gacchenmahāsamudraṃ darśanāya /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
Buddhacarita
BCar, 1, 36.1 mokṣāya cedvā vanameva gacchet tattvena samyak sa vijitya sarvān /
Carakasaṃhitā
Ca, Sū., 1, 18.2 kaḥ sahasrākṣabhavanaṃ gacchet praṣṭuṃ śacīpatim //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Cik., 2, 4, 17.2 tapte sarpiṣi yaḥ khādetsa gacchet strīṣu na kṣayam //
Lalitavistara
LalVis, 12, 59.27 iti hi tallakṣaṇagaṇanayā sumeruparvatarājo lakṣanikṣepakriyayā parikṣayaṃ gacchet /
Mahābhārata
MBh, 1, 46, 37.3 yadi gacched asau pāpo nanu jīvet pitā mama //
MBh, 1, 56, 32.11 bhūyo bhūyaḥ paṭhen nityaṃ gacchet sa paramāṃ gatim /
MBh, 1, 57, 68.24 na cāsnātāṃ striyaṃ gacched iti dharmānuśāsanam /
MBh, 1, 71, 57.4 na tatkīrtir jarāṃ gacched yājñīyaśca bhaviṣyati /
MBh, 1, 74, 6.7 krodhasya yo vaśaṃ gacchet tasya lokadvayaṃ na ca /
MBh, 1, 75, 14.3 anu māṃ tatra gacchet sā yatra dāsyati me pitā //
MBh, 1, 76, 17.7 devayāni vijānīhi sa gacchen narakaṃ dhruvam /
MBh, 1, 85, 21.3 tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MBh, 1, 95, 7.6 āgato 'smi vṛthābhāṣyo na gacchen nāmato mayā /
MBh, 1, 139, 28.2 mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ /
MBh, 1, 151, 25.100 yadṛcchayā tu pāñcālī gacched vā madhyamaṃ patim /
MBh, 1, 169, 24.1 bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam /
MBh, 1, 173, 22.5 yadā tu kāmato gacchet paranārīṃ naro nṛpa /
MBh, 1, 213, 11.1 yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram /
MBh, 2, 63, 14.1 pitṛbhiḥ saha sālokyaṃ mā sma gacched vṛkodaraḥ /
MBh, 2, 68, 21.1 mā ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ /
MBh, 3, 31, 27.2 īśvaraprerito gacchet svargaṃ narakam eva ca //
MBh, 3, 36, 10.2 ahnāya narakaṃ gacchet svargeṇāsya sa saṃmitaḥ //
MBh, 3, 58, 8.2 nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṃ mama //
MBh, 3, 59, 11.2 madvihīnā tviyaṃ gacchet kadācit svajanaṃ prati //
MBh, 3, 74, 10.2 apahāya tu ko gacchet puṇyaślokam ṛte nalam //
MBh, 3, 80, 62.1 jambūmārgād upāvṛtto gacchet taṇḍulikāśramam /
MBh, 3, 80, 68.1 mahākālaṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 81.1 varadānaṃ tato gacchet tīrthaṃ bharatasattama /
MBh, 3, 80, 82.2 tato dvāravatīṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 104.2 sarvapāpaviśuddhātmā gacchecca paramāṃ gatim //
MBh, 3, 80, 118.1 tato vinaśanaṃ gacchenniyato niyatāśanaḥ /
MBh, 3, 81, 10.1 tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 22.1 tato rāmahradān gacchet tīrthasevī narādhipa /
MBh, 3, 81, 48.1 tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 70.1 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 78.1 tato vyāsavanaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 85.1 mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 86.2 atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam //
MBh, 3, 81, 95.1 tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam /
MBh, 3, 81, 96.1 tato gacchen naraśreṣṭha somatīrtham anuttamam /
MBh, 3, 81, 97.1 saptasārasvataṃ tīrthaṃ tato gacchen narādhipa /
MBh, 3, 81, 115.1 tatas tvauśanasaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 118.1 agnitīrthaṃ tato gacchet tatra snātvā nararṣabha /
MBh, 3, 81, 130.1 tato gacchennaraśreṣṭha tīrthaṃ devyā yathākramam /
MBh, 3, 81, 144.1 svargadvāraṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 145.1 tato gacched anarakaṃ tīrthasevī narādhipa /
MBh, 3, 81, 151.1 tataḥ svastipuraṃ gacchet tīrthasevī narādhipa /
MBh, 3, 81, 154.1 tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 155.1 badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ /
MBh, 3, 81, 164.1 tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān /
MBh, 3, 82, 16.1 tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam /
MBh, 3, 82, 20.1 dhūmāvatīṃ tato gacchet trirātropoṣito naraḥ /
MBh, 3, 82, 30.1 tato lalitikāṃ gacchecchaṃtanos tīrtham uttamam /
MBh, 3, 82, 33.1 rudrāvartaṃ tato gacchet tīrthasevī narādhipa /
MBh, 3, 82, 36.1 tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam /
MBh, 3, 82, 37.1 arundhatīvaṭaṃ gacchet tīrthasevī narādhipa /
MBh, 3, 82, 38.1 brahmāvartaṃ tato gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 42.2 aśvamedham avāpnoti gaccheccauśanasīṃ gatim //
MBh, 3, 82, 50.2 aśvamedham avāpnoti gaccheccauśanasīṃ gatim //
MBh, 3, 82, 53.1 tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam /
MBh, 3, 82, 60.1 tataś ca bāhudāṃ gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 61.1 tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām /
MBh, 3, 82, 63.1 gopratāraṃ tato gacchet sarayvās tīrtham uttamam /
MBh, 3, 82, 74.1 tato brahmasaro gacched dharmāraṇyopaśobhitam /
MBh, 3, 82, 79.1 tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ /
MBh, 3, 82, 89.1 tato rājagṛhaṃ gacchet tīrthasevī narādhipa /
MBh, 3, 82, 96.1 tato vinaśanaṃ gacchet sarvapāpapramocanam /
MBh, 3, 82, 103.1 maheśvarapadaṃ gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 143.1 laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām /
MBh, 3, 83, 40.1 tataḥ śūrpārakaṃ gacchejjāmadagnyaniṣevitam /
MBh, 3, 83, 42.1 tato devapathaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 83, 62.1 tato gacchet kuruśreṣṭha śṛṅgaverapuraṃ mahat /
MBh, 3, 103, 5.2 tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat //
MBh, 3, 121, 13.2 salokatāṃ tasya gacchet payoṣṇyāṃ ya upaspṛśet //
MBh, 3, 178, 2.3 ahiṃsānirataḥ svargaṃ gacchediti matir mama //
MBh, 4, 4, 35.2 na sa tiṣṭhecciraṃ sthānaṃ gacchecca prāṇasaṃśayam //
MBh, 4, 8, 20.3 no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā //
MBh, 4, 8, 23.2 vihāya māṃ varārohe tvāṃ gacchet sarvacetasā //
MBh, 4, 32, 12.2 taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam //
MBh, 4, 47, 9.1 yaccānṛta iti khyāyed yacca gacchet parābhavam /
MBh, 5, 22, 31.1 no ced gacchet saṃgaraṃ mandabuddhis tābhyāṃ suto me viparītacetāḥ /
MBh, 5, 33, 45.2 eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt //
MBh, 5, 36, 31.2 na naḥ sa samitiṃ gacched yaśca no nirvapet kṛṣim //
MBh, 5, 37, 26.1 na viśvāsājjātu parasya gehaṃ gacchennaraścetayāno vikāle /
MBh, 5, 37, 27.1 na nihnavaṃ satragatasya gacchet saṃsṛṣṭamantrasya kusaṃgatasya /
MBh, 5, 43, 33.1 tasya paryeṣaṇaṃ gacchet prācīnaṃ nota dakṣiṇam /
MBh, 5, 132, 35.1 nāsmiñ jātu kule jāto gacched yo 'nyasya pṛṣṭhataḥ /
MBh, 5, 139, 53.1 śastreṇa nidhanaṃ gacchet samṛddhaṃ kṣatramaṇḍalam /
MBh, 5, 164, 15.2 gacched antaṃ sṛñjayānāṃ priyastvasya dhanaṃjayaḥ //
MBh, 7, 50, 73.2 saubhadro nidhanaṃ gacched vajriṇāpi samāgataḥ //
MBh, 7, 51, 21.1 na cāsmāñ śaraṇaṃ gacchet kṛṣṇaṃ vā puruṣottamam /
MBh, 7, 117, 49.1 na vaśaṃ yajñaśīlasya gacched eṣa varārihan /
MBh, 7, 171, 6.2 gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot //
MBh, 9, 50, 14.1 na vināśam idaṃ gacchet tvatteja iti niścayāt /
MBh, 12, 2, 4.1 kṣatraṃ svargaṃ kathaṃ gacchecchastrapūtam iti prabho /
MBh, 12, 10, 10.2 aprāśya nidhanaṃ gacchet karmedaṃ nastathopamam //
MBh, 12, 15, 37.2 na kanyodvahanaṃ gacched yadi daṇḍo na pālayet //
MBh, 12, 36, 15.2 samitiṃ brāhmaṇair gacched iti vai brāhmaṇī śrutiḥ //
MBh, 12, 61, 4.2 vānaprasthāśramaṃ gacchet kṛtakṛtyo gṛhāśramāt //
MBh, 12, 63, 15.2 vaiśyo gacched anujñāto nṛpeṇāśramamaṇḍalam //
MBh, 12, 68, 28.2 kartā svecchendriyo gacched yadi rājā na pālayet //
MBh, 12, 99, 40.2 keśamāṃsāsthisaṃkīrṇā sa gacchet paramāṃ gatim //
MBh, 12, 106, 22.2 api tyāgaṃ bubhūṣeta kaccid gacched anāmayam //
MBh, 12, 113, 6.3 yojanānāṃ śataṃ sāgraṃ yā gaccheccarituṃ vibho //
MBh, 12, 136, 202.2 avijñānāddhi vijñāte gacched āspadadarśiṣu //
MBh, 12, 137, 87.2 anyatra vastuṃ gacched vā vased vā nityamānitaḥ //
MBh, 12, 138, 22.1 utthāyotthāya gacchecca nityayukto ripor gṛhān /
MBh, 12, 179, 4.2 vāyumaṇḍalavad dṛśyo gacchet saha marudgaṇaiḥ //
MBh, 12, 187, 45.2 sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim //
MBh, 12, 188, 16.2 na nirvedaṃ munir gacchet kuryād evātmano hitam //
MBh, 12, 188, 18.2 kramaśastu śanair gacchet sarvaṃ tat paribhāvanam //
MBh, 12, 204, 14.3 abhyāsāt sa tathā yukto na gacchet prakṛtiṃ punaḥ //
MBh, 12, 208, 14.1 tān eva ca yathā dasyūn kṣiptvā gacchecchivāṃ diśam /
MBh, 12, 232, 20.2 āsīno hi rahasyeko gacched akṣarasātmyatām //
MBh, 12, 253, 6.2 apsu vaihāyasaṃ gacchenmayā yo 'nyaḥ saheti vai //
MBh, 12, 255, 14.1 sa sma pāpakṛtāṃ lokān gacched aśubhakarmaṇā /
MBh, 12, 259, 32.2 pādonenāpi dharmeṇa gacchet tretāyuge tathā /
MBh, 12, 269, 7.2 bhaikṣacaryām anāpanno na gacchet pūrvaketitaḥ //
MBh, 12, 286, 30.2 vanaṃ gacchet puruṣo dharmakāmaḥ śreyaścitvā sthāpayitvā svavaṃśam //
MBh, 12, 305, 21.1 gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam /
MBh, 12, 308, 72.1 na rājānaṃ mṛṣā gacchenna dvijātiṃ kathaṃcana /
MBh, 12, 314, 37.2 ṣaṣṭhaḥ śiṣyo na te khyātiṃ gacched atra prasīda naḥ //
MBh, 12, 320, 41.2 dhārayed yaḥ śamaparaḥ sa gacchet paramāṃ gatim //
MBh, 12, 321, 3.1 muktaśca kāṃ gatiṃ gacchen mokṣaścaiva kimātmakaḥ /
MBh, 12, 327, 106.1 kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi /
MBh, 12, 336, 74.2 kathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam //
MBh, 12, 336, 75.3 puruṣaḥ puruṣaṃ gacchenniṣkriyaḥ pañcaviṃśakam //
MBh, 12, 339, 12.2 vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum //
MBh, 13, 1, 16.2 asyotsarge prāṇayuktasya jantor mṛtyor lokaṃ ko nu gacched anantam //
MBh, 13, 9, 24.2 velāyāṃ na tu kasyāṃcid gacched vipro hyapūjitaḥ //
MBh, 13, 17, 18.3 idaṃ jñātvāntakāle 'pi gaccheddhi paramāṃ gatim //
MBh, 13, 23, 27.3 paścāt kāmaṃ niṣeveta na ca gacchet prasaṅgitām //
MBh, 13, 26, 50.1 vaivasvatasya sadanaṃ na sa gacchet kadācana /
MBh, 13, 26, 59.2 tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam //
MBh, 13, 89, 11.2 śravaṇe tu dadacchrāddhaṃ pretya gacchet parāṃ gatim //
MBh, 13, 96, 54.2 sa gacched brahmaṇo lokam avyayaṃ ca narottama //
MBh, 13, 102, 17.1 yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti /
MBh, 13, 107, 70.1 akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana /
MBh, 13, 107, 71.2 na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadācana //
MBh, 13, 107, 100.1 na divā maithunaṃ gacchenna kanyāṃ na ca bandhakīm /
MBh, 13, 107, 100.2 na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat //
MBh, 13, 107, 135.1 animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ /
MBh, 13, 107, 142.2 snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ //
MBh, 13, 109, 51.1 anārto vyādhirahito gacched anaśanaṃ tu yaḥ /
MBh, 13, 109, 53.1 ārto vā vyādhito vāpi gacched anaśanaṃ tu yaḥ /
MBh, 13, 110, 135.2 upavāsam imaṃ kṛtvā gacchecca paramāṃ gatim /
MBh, 13, 130, 41.2 śītayogavaho nityaṃ sa gacchet paramāṃ gatim //
MBh, 13, 131, 26.2 śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet //
MBh, 13, 133, 35.1 sa cenmānuṣatāṃ gacched yadi kālasya paryayāt /
MBh, 14, 6, 24.1 taṃ pṛṣṭhato 'nugacchethā yatra gacchet sa vīryavān /
MBh, 14, 21, 12.1 yastu te viṣayaṃ gacchenmantro varṇaḥ svaro 'pi vā /
MBh, 14, 49, 28.1 tīrṇo gacchet paraṃ pāraṃ nāvam utsṛjya nirmamaḥ /
MBh, 14, 50, 13.2 bhūtebhyaścāpi pañcabhyo mukto gacchet prajāpatim //
MBh, 14, 51, 41.1 sa gacched abhyanujñāto bhavatā yadi manyase /
MBh, 15, 23, 6.2 nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam //
MBh, 15, 24, 6.2 kā nu gacched vanaṃ durgaṃ putrān utsṛjya mūḍhavat //
MBh, 18, 5, 44.2 gacchet paramikāṃ siddhim atra me nāsti saṃśayaḥ //
MBh, 18, 5, 53.2 sa gacchet paramāṃ siddhim iti me nāsti saṃśayaḥ //
Manusmṛti
ManuS, 4, 55.1 nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet /
ManuS, 4, 57.2 nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ //
ManuS, 4, 140.2 nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha //
ManuS, 6, 3.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā //
ManuS, 8, 90.2 tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā //
ManuS, 8, 93.2 andhaḥ śatrukulaṃ gacched yaḥ sākṣyam anṛtaṃ vadet //
ManuS, 9, 83.2 prekṣāsamājaṃ gacched vā sā daṇḍyā kṛṣṇalāni ṣaṭ //
ManuS, 9, 225.2 ānṛṇyaṃ karmaṇā gacched vipro dadyācchanaiḥ śanaiḥ //
Pāśupatasūtra
PāśupSūtra, 3, 18.0 yena paribhavaṃ gacchet //
PāśupSūtra, 5, 39.0 apramādī gacched duḥkhānāmantam īśaprasādāt //
Rāmāyaṇa
Rām, Bā, 59, 7.1 gacched ikṣvākudāyādo viśvāmitrasya tejasā /
Rām, Ay, 18, 2.2 tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ //
Rām, Ay, 46, 33.1 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham /
Rām, Ay, 46, 51.2 kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ //
Rām, Ār, 28, 23.2 astaṃ gaccheddhi savitā yuddhavighnas tato bhavet //
Rām, Ki, 14, 11.2 tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān //
Rām, Su, 1, 36.2 gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām //
Rām, Yu, 8, 3.2 na hi me jīvato gacchejjīvan sa vanagocaraḥ //
Rām, Yu, 12, 17.2 ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 36.10 yā sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam /
ŚiraUpan, 1, 36.11 yā sā tṛtīyā mātrā īśānadevatyā kapilā varṇena yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam /
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 18.2 na gacched vibhramaṃ tatra vāmayed āśu taṃ bhiṣak //
AHS, Utt., 27, 9.2 saṃkṣobhād api yad gacched vikriyāṃ tad vivarjayet //
AHS, Utt., 40, 25.2 yaḥ khādet sasitān gacchet sa strīśatam apūrvavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 135.2 suhṛdo 'pi yadīcchā syād gacchet tāṃ nalinīm iti //
BKŚS, 18, 54.2 rasite 'mṛtam apy asmin gacched virasatām iti //
BKŚS, 18, 445.2 sa tataḥ patito gacchec chailasthiraśarīratām //
BKŚS, 19, 152.2 svagṛhāya gamiṣyāmi tatra gacched bhavān iti //
BKŚS, 28, 34.2 kuṭumbijanayoṣeva gacchet paragṛhān iti //
Divyāvadāna
Divyāv, 1, 88.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 232.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 273.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 324.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 350.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 364.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 378.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 2, 694.0 apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Kāmasūtra
KāSū, 2, 4, 28.1 cirotsṛṣṭeṣu rāgeṣu prītir gacchet parābhavam /
KāSū, 2, 6, 27.1 ekaḥ śirasa upari gacched dvitīyaḥ prasārita iti śūlacitakam ābhyāsikam //
KāSū, 2, 10, 23.2 dvāradeśaṃ gacchet /
KāSū, 2, 10, 23.4 atikruddhāpi tu na dvāradeśād bhūyo gacchet /
KāSū, 6, 5, 4.1 dvistriścatur iti lābhātiśayagrahārtham ekasyāpi gacchet /
KāSū, 6, 5, 35.2 sthūlalakṣān mahotsāhāṃstān gacchet svair api vyayaiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 10.1 gacchet samyag avijñāya vaśaṃ krodhasya yo nṛpaḥ /
KātySmṛ, 1, 913.2 vyādhitā pretakāle tu gacched bandhujanaṃ tataḥ //
Kūrmapurāṇa
KūPur, 1, 19, 34.3 iṣṭvā yajñeśvaraṃ yajñair gacched vanamathātmavān //
KūPur, 1, 29, 55.2 avimuktaṃ samāsādya nānyad gacchet tapovanam //
KūPur, 1, 35, 5.1 aiśvaryāllobhamohād vā gacched yānena yo naraḥ /
KūPur, 2, 16, 52.2 na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet //
KūPur, 2, 16, 66.1 na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
KūPur, 2, 16, 87.1 na devāyatanaṃ gacchet kadācid vāpradakṣiṇam /
KūPur, 2, 26, 33.2 arcayed brāhmaṇamukhe sa gacchet paramaṃ padam //
KūPur, 2, 27, 1.3 vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca //
KūPur, 2, 27, 2.1 nikṣipya bhāryāṃ putreṣu gacched vanamathāpi vā /
KūPur, 2, 32, 37.1 brahmacārī striyaṃ gacchet kathaṃcit kāmamohitaḥ /
KūPur, 2, 33, 75.2 ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret //
KūPur, 2, 39, 6.1 tato 'ṅgāreśvaraṃ gacchenniyato niyatāśanaḥ /
KūPur, 2, 39, 8.1 pippaleśaṃ tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 10.1 tataḥ puṣkariṇīṃ gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 13.1 śakratīrthaṃ tato gacchet kūle caiva tu dakṣiṇe /
KūPur, 2, 39, 19.1 ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam /
KūPur, 2, 39, 19.2 maheśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam //
KūPur, 2, 39, 20.1 bhīmeśvaraṃ tato gacchet sarvavyādhivināśanam /
KūPur, 2, 39, 25.1 tato dīpteśvaraṃ gacched vyāsatīrthaṃ tapovanam /
KūPur, 2, 39, 28.1 skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 30.1 tato gacched āṅgirasaṃ snānaṃ tatra samācaret /
KūPur, 2, 39, 32.1 kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 33.1 koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 34.1 candrabhāgāṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 39.1 mārgeśvaraṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 40.1 tataḥ paścimato gacchen marudālayam uttamam /
KūPur, 2, 39, 46.1 somatīrthaṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 50.1 stambhatīrthaṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 58.1 siddheśvaraṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 61.1 aṅkolaṃ tu tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 64.1 śuklatīrthaṃ tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 84.1 nanditīrthaṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 40, 8.1 vṛṣotsargaṃ tato gacchecchāśvataṃ padamāpnuyāt /
KūPur, 2, 40, 9.1 dhautapāpaṃ tato gacched dhautaṃ yatra vṛṣeṇa tu /
KūPur, 2, 40, 16.1 devatīrthaṃ tato gacchet sarvadevanamaskṛtam /
KūPur, 2, 40, 22.1 svargabinduṃ tato gacchettīrthaṃ devanamaskṛtam /
KūPur, 2, 40, 23.1 apsareśaṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 42, 22.1 sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ /
Liṅgapurāṇa
LiPur, 1, 77, 56.2 astaṃ gate tathā cārke snātvā gacchecchivaṃ padam //
LiPur, 1, 85, 148.1 eko na gacchedadhvānaṃ bāhubhyāṃ nottarennadīm /
LiPur, 1, 88, 30.1 apavargaṃ tato gacchetsūkṣmaṃ tatparamaṃ padam /
LiPur, 1, 88, 68.1 sarīsṛpatvādgacchedvai sthāvaratvaṃ na saṃśayaḥ /
LiPur, 1, 89, 11.1 ātithyaśrāddhayajñeṣu na gacchedyogavitkvacit /
LiPur, 1, 89, 114.1 saptamyāṃ caiva kanyārthī gacchetsaiva prasūyate /
LiPur, 1, 89, 117.1 janayatyaṅganā yasmānna gacchetsarvayatnataḥ /
LiPur, 1, 89, 117.2 caturdaśyāṃ yadā gacchet sā putrajananī bhavet //
LiPur, 1, 89, 120.1 uktakāle śucirbhūtvā śuddhāṃ gacchecchucismitām /
LiPur, 1, 91, 9.1 gacched vāyasapaṅktībhiḥ pāṃsuvarṣeṇa vā punaḥ /
LiPur, 1, 91, 27.2 yāmyāmabhimukhaṃ gacchettadantaṃ tasya jīvitam //
LiPur, 2, 3, 111.1 anyathā narakaṃ gacched gāyamāno 'nyadeva hi /
LiPur, 2, 6, 71.2 rajasvalāṃ striyaṃ gaccheccāṇḍālīṃ vā narādhamaḥ //
LiPur, 2, 27, 12.1 svapatiṃ cābhiṣicyaiva gacchedyoddhuṃ raṇājire /
LiPur, 2, 28, 46.2 yena niścalatāṃ gacchettena mārgeṇa kārayet //
Matsyapurāṇa
MPur, 39, 21.3 tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MPur, 101, 39.1 dattvā śivapadaṃ gacchedviprāya ghṛtapāyasam /
MPur, 106, 7.1 aiśvaryalobhamohādvā gacchedyānena yo naraḥ /
MPur, 108, 5.2 mucyate sarvapāpebhyo gacchettu paramaṃ padam //
MPur, 108, 14.4 mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam //
MPur, 146, 39.2 yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām //
Nāradasmṛti
NāSmṛ, 1, 1, 49.2 nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate //
NāSmṛ, 2, 1, 148.1 sākṣy uddiṣṭo yadi preyād gacched vāpi digantaram /
NāSmṛ, 2, 1, 175.2 sthānāt sthānāntaraṃ gacched ekaikaṃ copadhāvati //
NāSmṛ, 2, 1, 183.2 dīnaḥ śatrugṛhaṃ gacched yaḥ sākṣyam anṛtaṃ vadet //
NāSmṛ, 2, 12, 79.2 niyuktā gurubhir gacched devaraṃ putrakāmyayā //
NāSmṛ, 2, 12, 82.2 na gacched garbhiṇīṃ nindyām aniyuktāṃ ca bandhubhiḥ //
NāSmṛ, 2, 12, 85.2 niyukto gurubhir gacched bhrātṛbhāryāṃ yavīyasaḥ //
NāSmṛ, 2, 12, 86.2 tatas tadvacanād gacched anuśiṣya striyā saha //
NāSmṛ, 2, 20, 27.2 sthānād anyatra vā gacched yasmin pūrvaṃ niveśitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 258.2 kulaikaviṃśamuddhṛtya sa gacchet paramāṃ gatim //
PABh zu PāśupSūtra, 3, 18, 3.0 gacched ityavamānaparibhavaparivādāḥ prāptavyā ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 9.0 apramādād gacched duḥkhānām antamīśaprasādāt //
PABh zu PāśupSūtra, 5, 39, 14.0 gacched iti gatiḥ prāptirbhavati //
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //
PABh zu PāśupSūtra, 5, 39, 80.0 paśupater ityuddiṣṭayor duḥkhāntaprasādayor gacched duḥkhānām antamīśaprasādāditi duḥkhāntaṃ parisamāptamiti //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 46.2 sa guhyabhedato gacchetsaha śiṣyairadhogatim //
Suśrutasaṃhitā
Su, Sū., 25, 35.1 māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva /
Su, Nid., 13, 51.2 alpīyaḥkhāṃ yadā harṣādbālāṃ gacchet striyaṃ naraḥ //
Su, Nid., 15, 15.1 saṃkṣobhādvāpi yadgacchedvikriyāṃ tac ca varjayet /
Su, Cik., 7, 27.2 yadi nopaśamaṃ gacchecchedastatrottaro vidhiḥ //
Su, Cik., 9, 45.1 pītvā māsaṃ vā palāṃśāṃ haridrāṃ mūtreṇāntaṃ pāparogasya gacchet /
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 26, 18.1 tāṃ bhakṣayitvā puruṣo gacchettu pramadāśatam /
Su, Cik., 26, 19.2 yaḥ khādet sa pumān gacchet strīṇāṃ śatamapūrvavat //
Su, Cik., 26, 20.2 sādhite bhakṣayedyastu sa gacchet pramadāśatam //
Su, Cik., 26, 22.2 naraścaṭakavadgaccheddaśavārānnirantaram //
Su, Cik., 26, 32.2 yāvat spṛśati no bhūmiṃ tāvadgacchennirantaram //
Su, Cik., 32, 20.2 dṛṣṭaṃ loke kāṣṭhamasnigdhamāśu gacchedbhaṅgaṃ svedayogair gṛhītam //
Su, Utt., 25, 11.1 ghrāṇācca gacchetsalilaṃ saraktaṃ śiro'bhitāpaḥ kṛmibhiḥ sa ghoraḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 1.8 īśvaraprerito gacchet svargaṃ narakam eva vā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 6.9 patnīko dārair agnibhir vinā vanaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 3, 9, 18.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchetsahaiva vā //
ViPur, 3, 9, 25.2 caturthamāśramasthānaṃ gacchennirdhūtamatsaraḥ //
ViPur, 3, 11, 110.2 gacched asphuṭitāṃ śayyāmapi dārumayīṃ nṛpa //
ViPur, 3, 11, 114.1 nāsnātāṃ tu striyaṃ gacchennāturāṃ na rajasvalām /
ViPur, 3, 11, 122.2 gacchedvyavāyaṃ matimānna mūtroccārapīḍitaḥ //
ViPur, 3, 12, 14.2 naikaḥ śūnyāṭavīṃ gacchenna ca śūnyagṛhe vaset //
ViPur, 3, 12, 22.1 virodhaṃ nottamairgacchennādhamaiś ca sadā budhaḥ /
ViPur, 3, 12, 26.1 apasavyaṃ na gacchecca devāgāracatuṣpathān /
ViPur, 3, 12, 39.2 yugamātraṃ mahīpṛṣṭhaṃ naro gacchedvilokayan //
Viṣṇusmṛti
ViSmṛ, 84, 2.1 na gacchen mlecchaviṣayam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 69.1 ā garbhasaṃbhavād gacchet patitas tv anyathā bhavet /
YāSmṛ, 1, 136.2 varṣaty aprāvṛto gacchet svapet pratyakśirā na ca //
YāSmṛ, 2, 15.1 svabhāvād vikṛtiṃ gacchen manovākkāyakarmabhiḥ /
YāSmṛ, 3, 55.2 vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt //
Śikṣāsamuccaya
ŚiSam, 1, 58.4 sa paśuratham abhiruhya mārgaṃ pratipadyate sa cireṇa dīrgheṇādhvanā yojanaśataṃ gacchet /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 50.2 svātantryān nirvṛtiṃ gacchet svātantryāt paramaṃ padam //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 22.2 aṣṭādhipatyaṃ guṇasaṃnivāye sahaiva gacchen manasendriyaiśca //
BhāgPur, 11, 17, 38.2 āśramād āśramaṃ gacchen nānyathāmatparaś caret //
Garuḍapurāṇa
GarPur, 1, 34, 57.2 yaḥ paṭhet parayā bhaktyā sa gacchetparamaṃ padam //
GarPur, 1, 61, 10.2 maghādau dakṣiṇe gacchedanurādhādi paścime //
GarPur, 1, 82, 8.2 sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ //
GarPur, 1, 83, 64.2 yadi putro gayāṃ gacchetkadācitkālaparyaye //
GarPur, 1, 84, 2.2 kṛtvā pradakṣiṇaṃ gacchetpratigrahavivarjitaḥ //
GarPur, 1, 95, 17.1 ā garbhasambhavaṃ gacchetpatitastvanyathā bhavet /
GarPur, 1, 95, 33.2 hitā bharturdivaṃ gacchediha kīrtīravāpya ca //
GarPur, 1, 102, 1.3 putreṣu bhāryāṃ niḥkṣipya vanaṃ gacchetsahaiva vā //
GarPur, 1, 106, 8.1 kriyā kāryā yathāśakti tato gacchedgṛhānprati /
GarPur, 1, 109, 54.1 arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca /
GarPur, 1, 109, 54.2 yogādbhraṣṭaḥ satyaghṛtiṃ ca gacchedrājyādbhraṣṭo mṛgayāyāṃ vrajecca //
GarPur, 1, 150, 6.2 pratilomaṃ śirā gacchedudīrya pavanaḥ kapham //
Hitopadeśa
Hitop, 1, 29.3 na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam /
Hitop, 4, 77.2 viśramya ca punar gacchet tadvad bhūtasamāgamaḥ //
Kathāsaritsāgara
KSS, 3, 4, 332.2 palāyya pūrvavadgacchettasmātsādhu nihanmyamum //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 39.0 īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 34, 5.0 suratalakṣaṇavyāyāmajoṣmavidrutam gacchet viśeṣeṇa putrīyakaraṇaṃ śabdādiṣu nairṛtāya jalakṣepaṇī //
NiSaṃ zu Su, Sū., 14, 3.4, 7.0 iti yathā gacchet janmabalapravṛttā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti tasyetyādi //
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
RHT, 19, 20.2 bhuktvāmaratāṃ gacchetkṣetrīkaraṇaṃ pradhānamidam //
Rasaprakāśasudhākara
RPSudh, 2, 100.1 kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ /
RPSudh, 12, 7.2 retaḥkṣayī tathā klībo gacchecca pramadāśatam //
Rasaratnākara
RRĀ, Ras.kh., 8, 12.2 spraṣṭuṃ candro yadā gacchettadā kṣipraṃ karāñjalim //
RRĀ, Ras.kh., 8, 21.1 pūrvābhimukhaḥ praviśettato gacchecca dakṣiṇam /
RRĀ, Ras.kh., 8, 32.1 gacchetkharjūravṛkṣo vai dṛśyate kṛṣṇavarṇakaḥ /
RRĀ, Ras.kh., 8, 81.1 tataḥ paścimadigbhāge gacchennadīṃ taretsudhīḥ /
RRĀ, Ras.kh., 8, 82.1 yojanatritayaṃ gacchedekākī nirvikalpakaḥ /
RRĀ, Ras.kh., 8, 93.2 gaccheduttaradigbhāge tatsaro yojanārdhakam //
RRĀ, Ras.kh., 8, 96.1 saro dakṣiṇadigbhāgaṃ gacchedyojanapādakam /
RRĀ, Ras.kh., 8, 97.2 tatsaraḥpūrvadigbhāge gacchetkrośārdhamātrakam //
RRĀ, Ras.kh., 8, 99.1 tatsaraḥpaścimabhāge gacchedyojanamātrakam /
RRĀ, Ras.kh., 8, 103.2 gacchettatra mahāvīraḥ sādhako mantramuccaran //
RRĀ, Ras.kh., 8, 105.1 tatastu dakṣiṇaṃ dvāraṃ gacchettatra bhayaṃkaram /
RRĀ, Ras.kh., 8, 113.1 dhanvantaraṃ śataṃ yāvadgacchettatra mṛdaṅgam /
RRĀ, Ras.kh., 8, 147.2 tasya pūrvottare pārśve gacchedrājapathena tu //
RRĀ, Ras.kh., 8, 177.2 gacchetkrośārdhamātraṃ tu dṛśyate rasakuṇḍakam //
Rasendracintāmaṇi
RCint, 8, 215.2 nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ //
Rasārṇava
RArṇ, 12, 208.1 tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /
RArṇ, 12, 257.1 antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /
RArṇ, 18, 15.3 bhuktvā gacchedamaratāṃ kṣetrīkaraṇamuttamam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 76.2 svasvāśrayavaśād gacched anyad anyad rasādikam //
Skandapurāṇa
SkPur, 3, 1.4 yāṃ śrutvā pāpakarmāpi gacchec ca paramāṃ gatim //
SkPur, 23, 62.3 paṭheta satataṃ martyaḥ sa gacchenmama lokatām //
Spandakārikā
SpandaKār, 1, 22.2 dhāvanvā yatpadaṃ gacchet tatra spandaḥ pratiṣṭhitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Tantrāloka
TĀ, 17, 89.2 ekīkurvañchanair gacched dvādaśāntam ananyadhīḥ //
Ānandakanda
ĀK, 1, 12, 21.1 spṛṣṭvā candro yadā gacchettadā tattoyamāharet /
ĀK, 1, 12, 110.2 sarodakṣiṇadigbhāge gacchedyojanapādakam //
ĀK, 1, 12, 112.2 gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam //
ĀK, 1, 12, 128.2 tatra cāpāntaraśataṃ gacchettatra mṛdaṅgakam //
ĀK, 1, 12, 193.1 krośārdhamātraṃ gacchecca rasakuṇḍaṃ ca dṛśyate /
ĀK, 1, 20, 96.1 yadi gacchettasya bījo hutāśanamupaiti hi /
ĀK, 1, 23, 413.2 tasya kṣetraṃ yadā gacchedaghorāstraṃ japettadā //
ĀK, 1, 23, 464.1 antardhānaṃ kṣaṇādgacchedvidyādharapatir bhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 2.0 vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti vā pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate //
Gheraṇḍasaṃhitā
GherS, 3, 26.2 yāvad gacched bhruvor madhye tadā sidhyati khecarī //
GherS, 3, 55.2 yāvad gacchet suṣumṇāyāṃ vāyuḥ prakāśayeddhaṭhāt //
Haribhaktivilāsa
HBhVil, 1, 98.2 āyāntam agrato gacched gacchantaṃ tam anuvrajet /
HBhVil, 3, 152.2 kīrtayan kṛṣṇanāmāni tīrthaṃ gacched anantaram //
HBhVil, 3, 166.3 grāmād dhanuḥśataṃ gacchen nagarāc ca caturguṇam //
HBhVil, 4, 3.2 jale devaṃ namaskṛtya tato gacched gṛhaṃ pumān /
HBhVil, 4, 149.2 mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam //
HBhVil, 4, 315.2 dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam //
HBhVil, 5, 12.6 praviśet tanmadhyaṃ śanaiḥ pūjako gacchet /
Mugdhāvabodhinī
MuA zu RHT, 19, 20.2, 1.0 ityuktavidhānena kalkīkṛtaṃ sūtaṃ bhuktvā amaratāṃ devatvaṃ gacchet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 34.2 paritrātā yadā gacchet sa ca kratuphalaṃ labhet //
ParDhSmṛti, 4, 18.2 sarvaṃ tad rākṣasān gacched ity evaṃ manur abravīt //
ParDhSmṛti, 6, 46.1 gṛhasyābhyantaraṃ gaccheccaṇḍālo yadi kasyacit /
ParDhSmṛti, 9, 11.2 utthitas tu yadā gacchet pañca sapta daśaiva vā //
ParDhSmṛti, 10, 9.1 mātaraṃ yadi gacchet tu bhaginīṃ svasutāṃ tathā /
ParDhSmṛti, 10, 11.1 ajñānena tu yo gacchet kuryāc cāndrāyaṇadvayam /
ParDhSmṛti, 10, 29.2 brāhmaṇī tu yadā gacchet parapuṃsā samanvitā //
ParDhSmṛti, 10, 30.2 kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim //
ParDhSmṛti, 10, 34.2 brāhmaṇī tu yadā gacchet parapuṃsā vivarjitā //
ParDhSmṛti, 10, 35.2 puṃso yadi gṛhe gacchet tad aśuddhaṃ gṛhaṃ bhavet //
ParDhSmṛti, 12, 78.1 gacchen musalam ādāya rājābhyāśaṃ vadhāya tu /
Rasakāmadhenu
RKDh, 1, 1, 236.1 vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
Rasasaṃketakalikā
RSK, 1, 43.2 yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //
RSK, 5, 14.2 naraścaṭakavad gacchecchatavāraṃ sthirendriyaḥ //
Rasārṇavakalpa
RAK, 1, 247.1 yojanānāṃ śataṃ gacchet śramastasya na jāyate /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 14.1 so 'pakramya anyataraṃ janapadapradeśaṃ gacchet //
SDhPS, 4, 18.1 sa ca vṛttiṃ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakrāman anyataraṃ janapadapradeśaṃ gacchet //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 17, 33.1 yaḥ khalu punarajita asya dharmaparyāyasya śravaṇārthaṃ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṃ gacchet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 3.2 vimānenārkavarṇena sa gacchedamarāvatīm //
SkPur (Rkh), Revākhaṇḍa, 28, 127.2 muktvā manoramānbhogāṃs tadā gacchenmahītalam //
SkPur (Rkh), Revākhaṇḍa, 31, 1.2 tato gacchecca rājendra tīrthaṃ trailokyaviśrutam /
SkPur (Rkh), Revākhaṇḍa, 32, 1.2 pattreśvaraṃ tato gacchet sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 33, 1.2 tato gacchettu rājendra agnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 36, 1.2 tato gacchecca rājendra dārutīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 39, 1.2 tato gacchecca rājendra kapilātīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 40, 1.2 tato gacchettu rājendra karañjeśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 41, 1.2 tato gacchecca rājendra kuṇḍaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 42, 1.2 tato gacchettu rājendra pippaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 43, 1.2 tato gacchettu rājendra vimaleśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 43, 6.1 tataḥ puṣkariṇīṃ gacchet sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 43, 11.2 vihitaṃ karma kurvāṇaḥ sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 50, 21.1 gacched vimānamārūḍhaḥ so 'psarovṛndaveṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 15.1 trayodaśyāṃ tato gacchedguhāvāsini liṅgake /
SkPur (Rkh), Revākhaṇḍa, 54, 43.1 viśramya ca punar gacched bhārākrānto mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 33.2 dhyāyan nityaṃ mahādevaṃ sa gacchet paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 56, 38.1 dvitīye 'hni tato gacchecchūlabhede tapasvini /
SkPur (Rkh), Revākhaṇḍa, 56, 41.2 apare 'hṇi tato gacchet puṇyāṃ devaśilāṃ śubhām //
SkPur (Rkh), Revākhaṇḍa, 56, 45.2 caturthe 'hni tato gacched yatra prācī sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 57, 21.1 sa gacchennirayaṃ ghoramātmadoṣeṇa sundari /
SkPur (Rkh), Revākhaṇḍa, 59, 1.2 tataḥ puṣkariṇīṃ gacchet sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 59, 11.3 sa gacchet paramaṃ lokaṃ tridaśairapi vanditam //
SkPur (Rkh), Revākhaṇḍa, 59, 14.2 sa gacchetparamaṃ sthānaṃ yatra devo divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 61, 1.2 tato gacchet paraṃ puṇyaṃ narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 62, 1.2 tato gacchettu rājendra karoḍīśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 63, 1.2 tato gacchet tu rājendra kumāreśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 64, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 65, 1.2 tato gacchettu rājendra ānandeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 66, 1.2 tato gacchettu rājendra mātṛtīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 68, 1.2 dhanadasya tu tattīrthaṃ tato gacched yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 69, 1.2 tato gacchettu rājendra maṅgaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 72, 1.2 tato gacchettu rājendra maṇināgeśvaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 76, 1.2 tato gacchettu rājendra pāreśvaram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 77, 1.2 bhīmeśvaraṃ tato gacchet sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 78, 1.2 tato gacchettu rājendra naradeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 78, 16.2 tatra tīrthe nṛpaśreṣṭha yo gacchedvijitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 79, 1.2 tato gacchettu rājendra tīrthadvayamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 80, 1.2 tato gacchettu rājendra nandikeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 81, 1.2 tato gacchenmahārāja varuṇeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 82, 1.2 tato gacchenmahīpāla vahnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 82, 3.2 agnipraveśaṃ kurute sa gacchedagnisāmyatām //
SkPur (Rkh), Revākhaṇḍa, 83, 1.2 tato gacchenmahārāja tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 85, 1.2 tato gacchettu rājendra narmadāyāḥ purātanam /
SkPur (Rkh), Revākhaṇḍa, 86, 1.2 tato gacchenmahārāja piṅgalāvartam uttamam /
SkPur (Rkh), Revākhaṇḍa, 86, 15.2 yaḥ prayacchati rājendra sa gacchetparamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 87, 1.2 tato gacchenmahīpāla tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 89, 1.2 tato gacchettu rājendra pūtikeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 91, 1.2 tato gacchenmahīpāla tīrthaparamapāvanam /
SkPur (Rkh), Revākhaṇḍa, 91, 7.1 sthāpitaḥ parayā bhaktyā taṃ gacchedātmasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 92, 1.2 tato gacchettu rājendra yamahāsyamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 93, 1.2 tato gacchettu rājendra kalhoḍītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 95, 1.2 tato gacchettu rājendra badaryāśramamuttamam /
SkPur (Rkh), Revākhaṇḍa, 95, 25.1 anāśakena vā bhūyaḥ sa gacchecchivamandiram /
SkPur (Rkh), Revākhaṇḍa, 96, 1.2 tato gacchettu rājendra tīrthaṃ koṭīśvaraṃ param /
SkPur (Rkh), Revākhaṇḍa, 97, 1.2 tato gacchenmahīpāla vyāsatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 98, 1.2 tato gacchettu rājendra prabhāseśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 99, 1.2 tato gacchenmahīpāla narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 100, 1.2 tato gacchenmahīpāla tīrthaṃ paramarocanam /
SkPur (Rkh), Revākhaṇḍa, 100, 6.2 dehapāte śivaṃ gacchediti me niścayo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 101, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 102, 1.2 manmatheśaṃ tato gacchet sarvadevanamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 103, 1.2 tato gacchenmahīpāla eraṇḍīsaṅgamaṃ param /
SkPur (Rkh), Revākhaṇḍa, 104, 1.2 tato gacchenmahīpālaṃ sauvarṇaśilamuttamam /
SkPur (Rkh), Revākhaṇḍa, 105, 1.2 karañjākhyaṃ tato gacchet sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 1.2 tato gacchenmahīpāla tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 108, 1.2 tato gacchenmahīpāla rohiṇītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 109, 1.2 tato gacchenmahīpāla cakratīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 110, 1.2 dhautapāpaṃ tato gacchen mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 111, 41.2 śāstrayuktena vidhinā sa gacchecchivamandiram //
SkPur (Rkh), Revākhaṇḍa, 112, 1.2 tato gacchettu rājendra tīrthamāṅgirasasya tu /
SkPur (Rkh), Revākhaṇḍa, 113, 1.2 tato gacchettu rājendra koṭitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 114, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 115, 1.2 tato gacchenmahārāja tīrtham aṅgārakaṃ param /
SkPur (Rkh), Revākhaṇḍa, 116, 1.2 pāṇḍutīrthaṃ tato gacchet sarvapāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 117, 1.2 tato gacchettu rājendra puṇyaṃ tīrthaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 118, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 119, 1.2 tato gacchettu rājendra kahloḍītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 121, 1.2 tato gacchenmahīpāla candrahāsamataḥ param /
SkPur (Rkh), Revākhaṇḍa, 122, 1.2 tato gacchenmahīpāla kohanasveti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 122, 12.2 vanaṃ gacchet tataḥ paścāddvitīyāśramasevanāt //
SkPur (Rkh), Revākhaṇḍa, 123, 1.2 tato gacchettu rājendra karmadītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 124, 1.2 tato gacchenmahīpāla narmadeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 125, 1.2 tato gacchenmahīpāla ravitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 126, 1.2 tato gacchettu rājendra paraṃ tīrthamayonijam /
SkPur (Rkh), Revākhaṇḍa, 127, 1.2 tato gacchet tu rājendra agnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 128, 1.2 tato gacchettu rājendra bhṛkuṭeśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 129, 1.2 tato gacchen mahīpāla brahmatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 131, 20.1 akṛṣṇaḥ kṛṣṇatām amba kathaṃ gaccheddhayottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 1.2 tato gacchettu rājendra uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 133, 1.2 tato gacchenmahīpāla paraṃ tīrthacatuṣṭayam /
SkPur (Rkh), Revākhaṇḍa, 133, 44.2 sa gacchet tatra yānena gīyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 1.2 tato gacchenmahīpāla cāhalyeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 137, 1.2 dharmaputra tato gacchet karkaṭeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 138, 1.2 tato gacchet pāṇḍuputra śakratīrtham anuttamam /
SkPur (Rkh), Revākhaṇḍa, 139, 1.2 tato gacchen mahārāja somatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 140, 1.2 tato gacchenmahārāja nandāhradamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 141, 1.2 tato gacchen mahīpāla tāpeśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 142, 1.2 tato gacchenmahārāja rukmiṇītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 143, 1.2 tato gacchenmahārāja yojaneśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 144, 1.2 tato gacchenmahārāja dvādaśītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 145, 1.2 tato gaccheddharāpāla śīvatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 146, 1.2 asmāhakaṃ tato gacchet pitṛtīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 146, 90.2 gṛhīto 'smāhakaṃ gacchet sarveṣām ādhināśanam //
SkPur (Rkh), Revākhaṇḍa, 147, 1.2 tato gacchenmahīpāla siddheśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 148, 1.2 tato gacchenmahīpāla tīrthamaṅgārakaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 150, 1.2 tato gacchenmahārāja kusumeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 150, 47.2 kusumeśe naro bhaktyā sa gacchecchivamandiram //
SkPur (Rkh), Revākhaṇḍa, 152, 1.2 tato gacched dharāpāla bhārgaleśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 156, 32.2 sarvakāmasusampūrṇaḥ sa gacched vāruṇaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 158, 1.2 tato gacchetparaṃ tīrthaṃ saṅgameśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 158, 14.2 iha jīvansa deveśo mṛto gacched anāmayam //
SkPur (Rkh), Revākhaṇḍa, 159, 1.2 tato gacchenmahārāja tīrthaṃ paramapāvanam /
SkPur (Rkh), Revākhaṇḍa, 160, 1.2 tato gacchetpāṇḍuputra mokṣatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 161, 1.2 tato gacchenmahārāja sarpatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 162, 1.2 gopeśvaraṃ tato gacchet sarpakṣetrādanantaram /
SkPur (Rkh), Revākhaṇḍa, 162, 2.2 sa gacchedyadi yukto 'pi pāpena śivamandiram //
SkPur (Rkh), Revākhaṇḍa, 163, 1.2 tato gacchenmahārāja nāgatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 164, 1.2 tato gacchenmahārāja sāṃvauraṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 165, 6.1 vīkṣate girijākāntaṃ sa gacchet paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 166, 8.1 sa gacchet paramaṃ lokaṃ yaḥ surairapi durlabhaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 16.1 sa gacchetparamaṃ sthānaṃ vaiṣṇavaṃ śaivameva ca /
SkPur (Rkh), Revākhaṇḍa, 169, 1.2 tato gacchetparaṃ tīrthaṃ puṇyaṃ pāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 172, 63.2 śrāddhaṃ ca saṃgrahe kuryātsa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 173, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 174, 1.2 gopeśvaraṃ tato gaccheduttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 174, 2.2 barhiyuktena yānena sa gacchecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 176, 1.2 tato gacchenmahīpāla piṅgalāvartamuttamam /
SkPur (Rkh), Revākhaṇḍa, 177, 1.2 bhūtīśvaraṃ tato gacchetsarvatīrtheṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 178, 1.2 tato gacchettu rājendra gaṅgāvāhakamuttamam /
SkPur (Rkh), Revākhaṇḍa, 179, 1.2 tato gacchettu rājendra gautameśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 180, 1.2 tato gacchenmahīpāla daśāśvamedhikaṃ param /
SkPur (Rkh), Revākhaṇḍa, 182, 57.2 sa mṛtaḥ paramaṃ sthānaṃ gacchedvai yacca durlabham //
SkPur (Rkh), Revākhaṇḍa, 183, 1.2 ataḥ paraṃ mahārāja gacchet kedārasaṃjñakam /
SkPur (Rkh), Revākhaṇḍa, 183, 16.1 yaḥ pūjayati kedāraṃ sa gacchecchivamandiram /
SkPur (Rkh), Revākhaṇḍa, 184, 1.2 dhautapāpaṃ tato gacchedbhṛgutīrthasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 185, 1.2 tato gacchenmahīpāla eraṇḍītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 186, 1.2 tato gacchenmahīpāla tīrthaṃ kanakhalottamam /
SkPur (Rkh), Revākhaṇḍa, 186, 40.3 sa gacchennātra sandeho yoginīgaṇasaṃyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 1.2 jāleśvaraṃ tato gacchelliṅgamādyaṃ svayambhuvaḥ /
SkPur (Rkh), Revākhaṇḍa, 187, 8.2 kālāgnirudranāmāni sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 188, 1.3 śālagrāmaṃ tato gacchet sarvadaivatapūjitam //
SkPur (Rkh), Revākhaṇḍa, 189, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 189, 22.2 anena vidhinā pūjya paścādgacchejjayaṃ tvaran //
SkPur (Rkh), Revākhaṇḍa, 190, 1.2 tato gacchenmahīpāla somatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 191, 1.2 siddheśvaraṃ tato gacchet tasyaiva tu samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 196, 1.2 tato gacched dharādhīśa haṃsatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 197, 1.2 tasyaivānantaraṃ gacchet sūryatīrtham anuttamam /
SkPur (Rkh), Revākhaṇḍa, 197, 5.1 mūlasthānaṃ tataḥ paśyet sa gacchet paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 198, 1.2 tato gacchenmahīpāla bhadrakālītisaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 198, 114.2 sarvapāpavinirmuktaḥ sa gacchecchivasannidhim //
SkPur (Rkh), Revākhaṇḍa, 201, 1.2 tato gacchen mahīpāla devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 203, 1.2 tato gaccheddharādhīśa koṭitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 204, 1.2 bhṛgutīrthaṃ tato gacchet tīrtharājamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 205, 1.2 gacchet tataḥ kṣoṇinātha tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 206, 1.2 gacchettataḥ kṣoṇinātha tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 208, 1.2 bhūmipāla tato gacchettīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 209, 2.1 kṣamānāthaṃ tato gacchet tīrthaṃ trailokyaviśrutam /
SkPur (Rkh), Revākhaṇḍa, 215, 1.2 śṛṅgitīrthaṃ tato gacchen mokṣadaṃ sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 217, 1.2 eraṇḍīsaṅgamaṃ gacchet surāsuranamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 1.2 tato gaccheddharādhīśa tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 220, 1.2 tato gaccheddharādhīśa loṭaṇeśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 221, 1.2 tato gacchettu rājendra revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 222, 1.2 tataḥ krośāntare gacchettilādaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 225, 1.2 tataḥ krośāntare gacched alikātīrthamuttamam /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /