Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4623
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttānapāda uvāca / (1.1) Par.?
māhātmyaṃ tīrthajaṃ dṛṣṭvā citraseno nareśvaraḥ / (1.2) Par.?
kiṃ cakāra kva vā vāsaṃ kimāhāro babhūva ha // (1.3) Par.?
īśvara uvāca / (2.1) Par.?
bhṛgutuṅgaṃ samāruhya aiśānīṃ diśamāśritaḥ / (2.2) Par.?
tapaścacāra vipulaṃ kuṇḍe tatra nṛpottamaḥ // (2.3) Par.?
sarvān devān hṛdi dhyātvā brahmaviṣṇumaheśvarān / (3.1) Par.?
vicikṣepa yadātmānaṃ pratyakṣau rudrakeśavau / (3.2) Par.?
kare gṛhītvā rājānaṃ rudro vacanam abravīt // (3.3) Par.?
īśvara uvāca / (4.1) Par.?
prāṇatyāgaṃ mahārāja mā kāle tvaṃ kṛthā vṛthā / (4.2) Par.?
adyāpyasi yuvā tvaṃ vai na yuktaṃ maraṇaṃ tava // (4.3) Par.?
svasthānaṃ gaccha śīghraṃ tvaṃ bhuktvā bhogānyathepsitān / (5.1) Par.?
kuru niṣkaṇṭakaṃ rājyaṃ nāke śakra ivāparaḥ // (5.2) Par.?
citrasena uvāca / (6.1) Par.?
na rājyaṃ kāmaye deva na putrān na ca bāndhavān / (6.2) Par.?
na bhāryāṃ na ca kośaṃ ca na gajān na turaṃgamān // (6.3) Par.?
muñca muñca mahādeva mā vighnaḥ kriyatāṃ mama / (7.1) Par.?
svargaprāptir mamādyaiva tvatprasādānmaheśvara // (7.2) Par.?
īśvara uvāca / (8.1) Par.?
yasyāgrato bhaved brahmā viṣṇuḥ śambhus tathaiva ca / (8.2) Par.?
svargeṇa tasya kiṃ kāryaṃ sa gataḥ kiṃ kariṣyati // (8.3) Par.?
tuṣṭā vayaṃ trayo devā vṛṇīṣva varamuttamam / (9.1) Par.?
yathepsitaṃ mahārāja satyam etad asaṃśayam // (9.2) Par.?
citrasena uvāca / (10.1) Par.?
yadi tuṣṭāstrayo devā brahmaviṣṇumaheśvarāḥ / (10.2) Par.?
adyaprabhṛti yuṣmābhiḥ sthātavyam iha sarvadā // (10.3) Par.?
gayāśiro yathā puṇyaṃ kṛtaṃ yuṣmābhir eva ca / (11.1) Par.?
tathaivedaṃ prakartavyaṃ śūlabhedaṃ ca pāvanam // (11.2) Par.?
yatrayatra sthitā yūyaṃ tatratatra vasāmyaham / (12.1) Par.?
gaṇānāṃ caiva sarveṣām ādhipatyam athāstu me // (12.2) Par.?
īśvara uvāca / (13.1) Par.?
adyaprabhṛti tiṣṭhāmaḥ śūlabhede nareśvara / (13.2) Par.?
trikālāṃ hi trayo devāḥ kalāṃśena vasāmahe // (13.3) Par.?
nandisaṃjño gaṇādhīśo bhaviṣyati bhavāndhruvam / (14.1) Par.?
matsamīpe tu bhavata ādau pūjā bhaviṣyati // (14.2) Par.?
prakṣipya tāni cāsthīni yatra dīrghatapā yayau / (15.1) Par.?
sakuṭumbo vimānasthaḥ svargatas tvaṃ tathā kuru // (15.2) Par.?
evaṃ devā varaṃ dattvā citrasenāya pārthiva / (16.1) Par.?
kuṇḍamūrdhani yāmyāyāṃ trayo devās tadā sthitāḥ // (16.2) Par.?
parasparaṃ vadantyevaṃ puṇyatīrthamidaṃ param / (17.1) Par.?
yathā hi gayāśiraḥ puṇyaṃ pūrvameva paṭhyate / (17.2) Par.?
tathā revātaṭe puṇyaṃ śūlabhedaṃ na saṃśayaḥ // (17.3) Par.?
īśvara uvāca / (18.1) Par.?
idaṃ tīrthaṃ tathā puṇyaṃ yathā puṇyaṃ gayāśiraḥ / (18.2) Par.?
sakṛtpiṇḍodakenaiva naro nirmalatāṃ vrajet // (18.3) Par.?
ekaṃ gayāśiro muktvā sarvatīrthāni bhūpate / (19.1) Par.?
śūlabhedasya tīrthasya kalāṃ nārhanti ṣoḍaśīm // (19.2) Par.?
kuṇḍam udīcyāṃ yāmyāyāṃ daśahastapramāṇataḥ / (20.1) Par.?
raudravāruṇakāṣṭhāyāṃ pramāṇaṃ caikaviṃśati // (20.2) Par.?
etatpramāṇaṃ tattīrthaṃ piṇḍadānādikarmasu / (21.1) Par.?
nādharmaniratā dātuṃ labhante dānamatra hi // (21.2) Par.?
viṣṇustu pitṛrūpeṇa brahmarūpī pitāmahaḥ / (22.1) Par.?
prapitāmaho rudro 'bhūdevaṃ tripuruṣāḥ sthitāḥ // (22.2) Par.?
kadā paśyati tīrthaṃ vai kadā nastārayiṣyati / (23.1) Par.?
iti pratīkṣāṃ kurvanti putrāṇāṃ satataṃ nṛpa / (23.2) Par.?
śūlabhede naraḥ snātvā dṛṣṭvā śūladharaṃ sakṛt // (23.3) Par.?
nāputro nādhano rogī saptajanmasu jāyate / (24.1) Par.?
ekaviṃśatiṃ pituḥ pakṣe mātuśvaivekaviṃśatim // (24.2) Par.?
bhāryāpakṣe daśaiveha kulānyetāni tārayet / (25.1) Par.?
śūlabhedavane rājañchākamūlaphalairapi // (25.2) Par.?
ekasminbhojite vipre koṭīr bhavati bhojitā / (26.1) Par.?
pañcasthāneṣu yaḥ śrāddhaṃ kurute bhaktimān naraḥ // (26.2) Par.?
kulāni pretabhūtāni sarvāṇyapi hi tārayet / (27.1) Par.?
dvijadevaprasādena pitṝṇāṃ ca prasādataḥ // (27.2) Par.?
śrāddhado nivaset tatra yatra devo maheśvaraḥ / (28.1) Par.?
syurātmaghātino ye ca gobrāhmaṇahanāśca ye // (28.2) Par.?
daṃṣṭribhir jalapāte ca vidyutpāteṣu ye mṛtāḥ / (29.1) Par.?
na yeṣām agnisaṃskāro nāśaucaṃ nodakakriyā // (29.2) Par.?
tatra tīrthe tu yasteṣāṃ śrāddhaṃ kurvīta bhaktitaḥ / (30.1) Par.?
mokṣāvāptir bhavet teṣāṃ yugamekaṃ na saṃśayaḥ // (30.2) Par.?
ajñānād yatkṛtaṃ pāpaṃ bālabhāvācca yatkṛtam / (31.1) Par.?
tatsarvaṃ nāśayet pāpaṃ snānamātreṇa bhūpate // (31.2) Par.?
rajakena yathā dhautaṃ vastraṃ bhavati nirmalam / (32.1) Par.?
tathā pāpo 'pi tattīrthe snāto bhavati nirmalaḥ // (32.2) Par.?
saṃnyāsaṃ kurute yo 'tra tīrthe vidhisamanvitam / (33.1) Par.?
dhyāyan nityaṃ mahādevaṃ sa gacchet paramaṃ padam // (33.2) Par.?
krīḍitvā sa yathākāmaṃ svecchayā śivamandire / (34.1) Par.?
vedavedāṅgatattvajño jāyate 'sau śubhe kule // (34.2) Par.?
rūpavānsubhagaścaiva sarvavyādhivivarjitaḥ / (35.1) Par.?
rājā vā rājaputro vācārasamanvitaḥ // (35.2) Par.?
etatte kathitaṃ rājaṃstīrthasya phalamuttamam / (36.1) Par.?
yacchrutvā mānavo nityaṃ mucyate sarvakilbiṣaiḥ // (36.2) Par.?
ya idaṃ śrāvayen nityamākhyānaṃ dvijapuṃgavān / (37.1) Par.?
śrāddhe devakule vāpi paṭhetparvṇi parvṇi // (37.2) Par.?
gīrvāṇāstasya tuṣyanti manuṣyāḥ pitṛbhiḥ saha / (38.1) Par.?
paṭhatāṃ śṛṇvatāṃ caiva naśyate sarvapātakam // (38.2) Par.?
likhitvā tīrthamāhātmyaṃ brāhmaṇebhyo dadāti yaḥ / (39.1) Par.?
jātismaratvaṃ labhate prāpnotyabhimataṃ phalam // (39.2) Par.?
rudraloke vaset tāvad yāvad akṣaram anvitam // (40.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye kāśīrājamokṣagamanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ // (41.1) Par.?
Duration=0.38942098617554 secs.