Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 8.1 vettha tvaṃ saumya tat sarvaṃ tattvatas tadanugrahāt /
BhāgPur, 1, 2, 2.3 putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi //
BhāgPur, 1, 2, 21.1 bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
BhāgPur, 1, 3, 14.1 darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam /
BhāgPur, 1, 3, 28.1 kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ /
BhāgPur, 1, 3, 42.2 sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam //
BhāgPur, 1, 4, 13.1 tat sarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiṃcana /
BhāgPur, 1, 4, 18.2 sarvavarṇāśramāṇāṃ yad dadhyau hitam amoghadṛk //
BhāgPur, 1, 5, 3.2 kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam //
BhāgPur, 1, 5, 5.2 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
BhāgPur, 1, 5, 34.1 evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ /
BhāgPur, 1, 6, 4.2 na hy eṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ //
BhāgPur, 1, 6, 23.2 matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān //
BhāgPur, 1, 6, 37.1 sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha /
BhāgPur, 1, 7, 31.2 dahyamānāḥ prajāḥ sarvāḥ sāṃvartakam amaṃsata //
BhāgPur, 1, 7, 58.1 putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā /
BhāgPur, 1, 8, 2.1 te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ /
BhāgPur, 1, 8, 14.1 antaḥsthaḥ sarvabhūtānām ātmā yogeśvaro hariḥ /
BhāgPur, 1, 8, 16.1 mā maṃsthā hy etad āścaryaṃ sarvāścaryamaye acyute /
BhāgPur, 1, 8, 18.3 alakṣyaṃ sarvabhūtānām antarbahiravasthitam //
BhāgPur, 1, 9, 1.2 iti bhītaḥ prajādrohāt sarvadharmavivitsayā /
BhāgPur, 1, 9, 2.1 tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ /
BhāgPur, 1, 9, 5.1 tatra brahmarṣayaḥ sarve devarṣayaśca sattama /
BhāgPur, 1, 9, 14.1 sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam /
BhāgPur, 1, 9, 31.2 nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṃ visṛjañ janārdanam //
BhāgPur, 1, 9, 44.2 sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye //
BhāgPur, 1, 10, 5.2 phalantyoṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai //
BhāgPur, 1, 10, 13.1 sarve te 'nimiṣairakṣaistam anudrutacetasaḥ /
BhāgPur, 1, 10, 20.2 kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ //
BhāgPur, 1, 11, 3.2 pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ //
BhāgPur, 1, 11, 5.2 pitaraṃ sarvasuhṛdam avitāram ivārbhakāḥ //
BhāgPur, 1, 11, 8.2 premasmitasnigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam //
BhāgPur, 1, 11, 13.1 sarvartusarvavibhavapuṇyavṛkṣalatāśramaiḥ /
BhāgPur, 1, 11, 13.1 sarvartusarvavibhavapuṇyavṛkṣalatāśramaiḥ /
BhāgPur, 1, 11, 22.2 yathāvidhyupasaṃgamya sarveṣāṃ mānam ādadhe //
BhāgPur, 1, 11, 31.1 athāviśat svabhavanaṃ sarvakāmam anuttamam /
BhāgPur, 1, 12, 4.3 niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā //
BhāgPur, 1, 12, 13.1 tataḥ sarvaguṇodarke sānukūlagrahodaye /
BhāgPur, 1, 12, 24.2 āśrayaḥ sarvabhūtānāṃ yathā devo ramāśrayaḥ //
BhāgPur, 1, 12, 25.1 sarvasadguṇamāhātmye eṣa kṛṣṇam anuvrataḥ /
BhāgPur, 1, 12, 30.2 labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān //
BhāgPur, 1, 13, 12.1 ityukto dharmarājena sarvaṃ tat samavarṇayat /
BhāgPur, 1, 13, 14.2 bhrāturjyeṣṭhasya śreyaskṛt sarveṣāṃ sukham āvahan //
BhāgPur, 1, 13, 19.2 sa eṣa bhagavān kālaḥ sarveṣāṃ naḥ samāgataḥ //
BhāgPur, 1, 14, 30.1 pradyumnaḥ sarvavṛṣṇīnāṃ sukham āste mahārathaḥ /
BhāgPur, 1, 14, 33.1 api svastyāsate sarve rāmakṛṣṇabhujāśrayāḥ /
BhāgPur, 1, 15, 19.2 sakhyuḥ sakheva pitṛvat tanayasya sarvaṃ sehe mahān mahitayā kumateraghaṃ me //
BhāgPur, 1, 15, 21.2 sarvaṃ kṣaṇena tadabhūdasadīśariktaṃ bhasman hutaṃ kuhakarāddham ivoptam ūṣyām //
BhāgPur, 1, 15, 40.1 visṛjya tatra tat sarvaṃ dukūlavalayādikam /
BhāgPur, 1, 15, 42.2 sarvam ātmanyajuhavīdbrahmaṇyātmānam avyaye //
BhāgPur, 1, 15, 45.1 sarve tam anunirjagmurbhrātaraḥ kṛtaniścayāḥ /
BhāgPur, 1, 15, 46.1 te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ /
BhāgPur, 1, 16, 27.2 bhavān hi veda tat sarvaṃ yan māṃ dharmānupṛcchasi /
BhāgPur, 1, 16, 33.2 devān pitṝn ṛṣīn sādhūn sarvān varṇāṃstathāśramān //
BhāgPur, 1, 17, 10.1 yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ /
BhāgPur, 1, 18, 47.2 pāpaṃ kṛtaṃ tadbhagavān sarvātmā kṣantum arhati //
BhāgPur, 1, 19, 21.1 sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya /
BhāgPur, 1, 19, 23.1 samāgatāḥ sarvata eva sarve vedā yathā mūrtidharāstripṛṣṭhe /
BhāgPur, 1, 19, 24.2 sarvātmanā mriyamāṇaiśca kṛtyaṃ śuddhaṃ ca tatrāmṛśatābhiyuktāḥ //
BhāgPur, 2, 1, 5.1 tasmādbhārata sarvātmā bhagavān īśvaro hariḥ /
BhāgPur, 2, 1, 13.2 muhūrtāt sarvam utsṛjya gatavān abhayaṃ harim //
BhāgPur, 2, 1, 14.2 upakalpaya tat sarvaṃ tāvadyat sāmparāyikam //
BhāgPur, 2, 1, 34.2 avyaktam āhurhṛdayaṃ manaścasa candramāḥ sarvavikārakośaḥ //
BhāgPur, 2, 1, 35.2 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe //
BhāgPur, 2, 1, 39.1 sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ /
BhāgPur, 2, 1, 39.1 sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ /
BhāgPur, 2, 2, 35.1 bhagavān sarvabhūteṣu lakṣitaḥ svātmanā hariḥ /
BhāgPur, 2, 2, 36.1 tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā /
BhāgPur, 2, 3, 6.2 ādhipatyakāmaḥ sarveṣāṃ yajeta parameṣṭhinam //
BhāgPur, 2, 3, 10.1 akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ /
BhāgPur, 2, 4, 5.2 samīcīnaṃ vaco brahman sarvajñasya tavānagha /
BhāgPur, 2, 5, 3.1 sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ /
BhāgPur, 2, 5, 8.1 etan me pṛcchataḥ sarvaṃ sarvajña sakaleśvara /
BhāgPur, 2, 5, 20.2 svalakṣitagatirbrahman sarveṣāṃ mama ceśvaraḥ //
BhāgPur, 2, 6, 1.3 havyakavyāmṛtānnānāṃ jihvā sarvarasasya ca //
BhāgPur, 2, 6, 2.1 sarvāsūnāṃ ca vāyośca tannāse paramāyaṇe /
BhāgPur, 2, 6, 4.1 tvag asya sparśavāyośca sarvamedhasya caiva hi /
BhāgPur, 2, 6, 6.2 sarvakāmavarasyāpi hareścaraṇa āspadam //
BhāgPur, 2, 6, 15.1 sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavac ca yat /
BhāgPur, 2, 6, 18.1 pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ /
BhāgPur, 2, 7, 42.1 yeṣāṃ sa eṣa bhagavān dayayedanantaḥ sarvātmanāśritapado yadi nirvyalīkam /
BhāgPur, 2, 7, 52.2 sarvātmanyakhilādhāre iti saṃkalpya varṇaya //
BhāgPur, 2, 8, 6.2 muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṃ yathā //
BhāgPur, 2, 8, 10.2 muktvātmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ //
BhāgPur, 2, 8, 21.1 samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ /
BhāgPur, 2, 8, 24.1 sarvam etacca bhagavan pṛcchato me 'nupūrvaśaḥ /
BhāgPur, 2, 8, 29.2 ānupūrvyeṇa tat sarvam ākhyātum upacakrame //
BhāgPur, 2, 9, 11.2 sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ /
BhāgPur, 2, 9, 24.2 bhagavan sarvabhūtānām adhyakṣo 'vasthito guhām /
BhāgPur, 2, 9, 38.2 sarvabhūtamayo viśvaṃ sasarjedaṃ sa pūrvavat //
BhāgPur, 2, 10, 16.1 anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu /
BhāgPur, 2, 10, 32.2 manaḥ sarvavikārātmā buddhirvijñānarūpiṇī //
BhāgPur, 3, 2, 5.1 pulakodbhinnasarvāṅgo muñcan mīladdṛśā śucaḥ /
BhāgPur, 3, 2, 9.2 sātvatām ṛṣabhaṃ sarve bhūtāvāsam amaṃsata //
BhāgPur, 3, 5, 8.2 acīkᄆpad yatra hi sarvasattvanikāyabhedo 'dhikṛtaḥ pratītaḥ //
BhāgPur, 3, 5, 42.2 vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ svapuṃsām //
BhāgPur, 3, 5, 47.2 sarve viyuktāḥ svavihāratantraṃ na śaknumas tat pratihartave te //
BhāgPur, 3, 6, 6.2 āṇḍakośa uvāsāpsu sarvasattvopabṛṃhitaḥ //
BhāgPur, 3, 7, 6.1 bhagavān eka evaiṣa sarvakṣetreṣv avasthitaḥ /
BhāgPur, 3, 7, 41.1 sarve vedāś ca yajñāś ca tapo dānāni cānagha /
BhāgPur, 3, 8, 15.1 tal lokapadmaṃ sa u eva viṣṇuḥ prāvīviśat sarvaguṇāvabhāsam /
BhāgPur, 3, 9, 7.1 daivena te hatadhiyo bhavataḥ prasaṅgāt sarvāśubhopaśamanād vimukhendriyā ye /
BhāgPur, 3, 9, 12.2 yat sarvabhūtadayayāsadalabhyayaiko nānājaneṣv avahitaḥ suhṛd antarātmā //
BhāgPur, 3, 9, 32.1 yadā tu sarvabhūteṣu dāruṣv agnim iva sthitam /
BhāgPur, 3, 9, 40.2 tasyāśu samprasīdeyaṃ sarvakāmavareśvaraḥ //
BhāgPur, 3, 9, 43.1 sarvavedamayenedam ātmanātmātmayoninā /
BhāgPur, 3, 10, 2.2 tān vadasvānupūrvyeṇa chinddhi naḥ sarvasaṃśayān //
BhāgPur, 3, 11, 42.1 tad āhur akṣaraṃ brahma sarvakāraṇakāraṇam /
BhāgPur, 3, 12, 18.1 tapa ātiṣṭha bhadraṃ te sarvabhūtasukhāvaham /
BhāgPur, 3, 12, 19.2 sarvabhūtaguhāvāsam añjasā vindate pumān //
BhāgPur, 3, 12, 39.2 sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ //
BhāgPur, 3, 12, 39.2 sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ //
BhāgPur, 3, 13, 7.1 tvam ekaḥ sarvabhūtānāṃ janmakṛd vṛttidaḥ pitā /
BhāgPur, 3, 13, 15.1 yad okaḥ sarvabhūtānāṃ mahī magnā mahāmbhasi /
BhāgPur, 3, 13, 39.2 sattrāṇi sarvāṇi śarīrasaṃdhis tvaṃ sarvayajñakratur iṣṭibandhanaḥ //
BhāgPur, 3, 13, 39.2 sattrāṇi sarvāṇi śarīrasaṃdhis tvaṃ sarvayajñakratur iṣṭibandhanaḥ //
BhāgPur, 3, 13, 40.1 namo namas te 'khilamantradevatādravyāya sarvakratave kriyātmane /
BhāgPur, 3, 14, 18.1 sarvāśramān upādāya svāśrameṇa kalatravān /
BhāgPur, 3, 15, 8.1 yasya vācā prajāḥ sarvā gāvas tantyeva yantritāḥ /
BhāgPur, 3, 15, 10.2 diśas timirayan sarvā vardhate 'gnir ivaidhasi //
BhāgPur, 3, 15, 13.2 yayur vaikuṇṭhanilayaṃ sarvalokanamaskṛtam //
BhāgPur, 3, 15, 14.1 vasanti yatra puruṣāḥ sarve vaikuṇṭhamūrtayaḥ /
BhāgPur, 3, 15, 16.2 sarvartuśrībhir vibhrājat kaivalyam iva mūrtimat //
BhāgPur, 3, 16, 32.2 sarvātiśayayā lakṣmyā juṣṭaṃ svaṃ dhiṣṇyam āviśat //
BhāgPur, 3, 17, 1.3 tataḥ sarve nyavartanta tridivāya divaukasaḥ //
BhāgPur, 3, 17, 4.1 sahācalā bhuvaś celur diśaḥ sarvāḥ prajajvaluḥ /
BhāgPur, 3, 18, 5.2 baliṃ haranty ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyanty amūlāḥ //
BhāgPur, 3, 20, 3.2 sarvātmanā śritaḥ kṛṣṇaṃ tatparāṃś cāpy anuvrataḥ //
BhāgPur, 3, 20, 11.2 āhosvit saṃhatāḥ sarva idaṃ sma samakalpayan //
BhāgPur, 3, 20, 16.2 sarvajīvanikāyauko yatra svayam abhūt svarāṭ //
BhāgPur, 3, 20, 31.2 upalabhyāsurā dharma sarve saṃmumuhuḥ striyam //
BhāgPur, 3, 21, 40.2 sarvartuphalapuṣpāḍhyaṃ vanarājiśriyānvitam //
BhāgPur, 3, 21, 54.1 tadaiva setavaḥ sarve varṇāśramanibandhanāḥ /
BhāgPur, 3, 22, 5.1 tava saṃdarśanād eva chinnā me sarvasaṃśayāḥ /
BhāgPur, 3, 22, 11.2 sarvātmanānurūpāṃ te gṛhamedhiṣu karmasu //
BhāgPur, 3, 22, 29.1 barhiṣmatī nāma purī sarvasampatsamanvitā /
BhāgPur, 3, 22, 38.2 nṛṇāṃ varṇāśramāṇāṃ ca sarvabhūtahitaḥ sadā //
BhāgPur, 3, 23, 13.1 sarvakāmadughaṃ divyaṃ sarvaratnasamanvitam /
BhāgPur, 3, 23, 13.1 sarvakāmadughaṃ divyaṃ sarvaratnasamanvitam /
BhāgPur, 3, 23, 13.2 sarvarddhyupacayodarkaṃ maṇistambhair upaskṛtam //
BhāgPur, 3, 23, 14.1 divyopakaraṇopetaṃ sarvakālasukhāvaham /
BhāgPur, 3, 23, 22.2 sarvabhūtāśayābhijñaḥ prāvocat kardamaḥ svayam //
BhāgPur, 3, 23, 26.2 sarvāḥ kiśoravayaso dadarśotpalagandhayaḥ //
BhāgPur, 3, 23, 29.2 annaṃ sarvaguṇopetaṃ pānaṃ caivāmṛtāsavam //
BhāgPur, 3, 23, 31.1 snātaṃ kṛtaśiraḥsnānaṃ sarvābharaṇabhūṣitam /
BhāgPur, 3, 23, 47.2 nodhā vidhāya rūpaṃ svaṃ sarvasaṃkalpavid vibhuḥ //
BhāgPur, 3, 23, 48.2 sarvās tāś cārusarvāṅgyo lohitotpalagandhayaḥ //
BhāgPur, 3, 23, 48.2 sarvās tāś cārusarvāṅgyo lohitotpalagandhayaḥ //
BhāgPur, 3, 23, 51.2 sarvaṃ tad bhagavān mahyam upovāha pratiśrutam /
BhāgPur, 3, 24, 8.2 praseduś ca diśaḥ sarvā ambhāṃsi ca manāṃsi ca //
BhāgPur, 3, 24, 39.1 mām ātmānaṃ svayaṃjyotiḥ sarvabhūtaguhāśayam /
BhāgPur, 3, 24, 40.1 mātra ādhyātmikīṃ vidyāṃ śamanīṃ sarvakarmaṇām /
BhāgPur, 3, 24, 46.1 ātmānaṃ sarvabhūteṣu bhagavantam avasthitam /
BhāgPur, 3, 24, 46.2 apaśyat sarvabhūtāni bhagavaty api cātmani //
BhāgPur, 3, 25, 2.1 na hy asya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarvayoginām /
BhāgPur, 3, 25, 14.2 ṛṣīṇāṃ śrotukāmānāṃ yogaṃ sarvāṅganipuṇam //
BhāgPur, 3, 25, 21.1 titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarvadehinām /
BhāgPur, 3, 25, 24.1 ta ete sādhavaḥ sādhvi sarvasaṅgavivarjitāḥ /
BhāgPur, 3, 25, 41.1 visṛjya sarvān anyāṃś ca mām evaṃ viśvatomukham /
BhāgPur, 3, 25, 42.2 ātmanaḥ sarvabhūtānāṃ bhayaṃ tīvraṃ nivartate //
BhāgPur, 3, 26, 37.2 sarvendriyāṇām ātmatvaṃ vāyoḥ karmābhilakṣaṇam //
BhāgPur, 3, 26, 46.2 sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam //
BhāgPur, 3, 27, 7.1 sarvabhūtasamatvena nirvaireṇāprasaṅgataḥ /
BhāgPur, 3, 27, 11.2 sato bandhum asaccakṣuḥ sarvānusyūtam advayam //
BhāgPur, 3, 28, 17.1 apīcyadarśanaṃ śaśvat sarvalokanamaskṛtam /
BhāgPur, 3, 28, 20.1 tasmin labdhapadaṃ cittaṃ sarvāvayavasaṃsthitam /
BhāgPur, 3, 28, 42.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
BhāgPur, 3, 28, 42.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
BhāgPur, 3, 29, 11.1 madguṇaśrutimātreṇa mayi sarvaguhāśaye /
BhāgPur, 3, 29, 21.1 ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā /
BhāgPur, 3, 29, 22.1 yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram /
BhāgPur, 3, 29, 25.2 yāvan na veda svahṛdi sarvabhūteṣv avasthitam //
BhāgPur, 3, 29, 27.1 atha māṃ sarvabhūteṣu bhūtātmānaṃ kṛtālayam /
BhāgPur, 3, 30, 7.1 saṃdahyamānasarvāṅga eṣām udvahanādhinā /
BhāgPur, 3, 31, 6.1 kṛmibhiḥ kṣatasarvāṅgaḥ saukumāryāt pratikṣaṇam /
BhāgPur, 3, 31, 7.2 mātṛbhuktair upaspṛṣṭaḥ sarvāṅgotthitavedanaḥ //
BhāgPur, 3, 32, 11.1 atha taṃ sarvabhūtānāṃ hṛtpadmeṣu kṛtālayam /
BhāgPur, 3, 32, 22.1 tasmāt tvaṃ sarvabhāvena bhajasva parameṣṭhinam /
BhāgPur, 4, 1, 26.2 ślakṣṇayā sūktayā vācā sarvalokagarīyasaḥ //
BhāgPur, 4, 1, 52.1 mūrtiḥ sarvaguṇotpattir naranārāyaṇāv ṛṣī /
BhāgPur, 4, 1, 54.2 devā brahmādayaḥ sarve upatasthur abhiṣṭavaiḥ //
BhāgPur, 4, 2, 4.3 tathāmaragaṇāḥ sarve sānugā munayo 'gnayaḥ //
BhāgPur, 4, 2, 26.1 sarvabhakṣā dvijā vṛttyai dhṛtavidyātapovratāḥ /
BhāgPur, 4, 2, 35.2 virajenātmanā sarve svaṃ svaṃ dhāma yayus tataḥ //
BhāgPur, 4, 3, 2.2 prajāpatīnāṃ sarveṣām ādhipatye smayo 'bhavat //
BhāgPur, 4, 3, 4.1 tasmin brahmarṣayaḥ sarve devarṣipitṛdevatāḥ /
BhāgPur, 4, 4, 34.1 tair alātāyudhaiḥ sarve pramathāḥ sahaguhyakāḥ /
BhāgPur, 4, 5, 18.1 sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ /
BhāgPur, 4, 6, 1.2 atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ /
BhāgPur, 4, 6, 2.1 saṃchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ /
BhāgPur, 4, 6, 46.1 na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
BhāgPur, 4, 7, 4.2 devāḥ prakṛtasarvāṅgā ye ma uccheṣaṇaṃ daduḥ //
BhāgPur, 4, 7, 6.2 tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam /
BhāgPur, 4, 7, 14.2 tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ //
BhāgPur, 4, 7, 22.1 tam upāgatam ālakṣya sarve suragaṇādayaḥ /
BhāgPur, 4, 7, 49.1 bhagavān svena bhāgena sarvātmā sarvabhāgabhuk /
BhāgPur, 4, 7, 49.1 bhagavān svena bhāgena sarvātmā sarvabhāgabhuk /
BhāgPur, 4, 7, 54.2 sarvabhūtātmanāṃ brahman sa śāntim adhigacchati //
BhāgPur, 4, 9, 4.1 sa taṃ vivakṣantam atadvidaṃ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ /
BhāgPur, 4, 9, 25.1 tato gantāsi matsthānaṃ sarvalokanamaskṛtam /
BhāgPur, 4, 10, 8.2 ekaikaṃ yugapat sarvānahanbāṇaistribhistribhiḥ //
BhāgPur, 4, 10, 9.1 te vai lalāṭalagnaistairiṣubhiḥ sarva eva hi /
BhāgPur, 4, 12, 5.2 sarvabhūtātmabhāvena sarvabhūtātmavigraham //
BhāgPur, 4, 12, 5.2 sarvabhūtātmabhāvena sarvabhūtātmavigraham //
BhāgPur, 4, 12, 11.1 sarvātmanyacyute 'sarve tīvraughāṃ bhaktimudvahan /
BhāgPur, 4, 12, 37.1 śāntāḥ samadṛśaḥ śuddhāḥ sarvabhūtānurañjanāḥ /
BhāgPur, 4, 12, 44.2 etatte 'bhihitaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā /
BhāgPur, 4, 13, 44.2 yato virodhaḥ sarveṣāṃ yata ādhiranantakaḥ //
BhāgPur, 4, 14, 21.1 taṃ sarvalokāmarayajñasaṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam /
BhāgPur, 4, 14, 27.2 dehe bhavanti nṛpateḥ sarvadevamayo nṛpaḥ //
BhāgPur, 4, 15, 8.2 tatra sarva upājagmurdevarṣipitṝṇāṃ gaṇāḥ //
BhāgPur, 4, 15, 12.2 dyauḥ kṣitiḥ sarvabhūtāni samājahrurupāyanam //
BhāgPur, 4, 16, 6.2 samaḥ sarveṣu bhūteṣu pratapansūryavadvibhuḥ //
BhāgPur, 4, 16, 16.2 śaraṇyaḥ sarvabhūtānāṃ mānado dīnavatsalaḥ //
BhāgPur, 4, 18, 26.1 sarve svamukhyavatsena sve sve pātre pṛthak payaḥ /
BhāgPur, 4, 18, 26.2 sarvakāmadughāṃ pṛthvīṃ duduhuḥ pṛthubhāvitām //
BhāgPur, 4, 18, 28.1 tato mahīpatiḥ prītaḥ sarvakāmadughāṃ pṛthuḥ /
BhāgPur, 4, 19, 3.2 anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ //
BhāgPur, 4, 19, 3.2 anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ //
BhāgPur, 4, 19, 7.1 yatra dharmadughā bhūmiḥ sarvakāmadughā satī /
BhāgPur, 4, 19, 8.1 ūhuḥ sarvarasānnadyaḥ kṣīradadhyannagorasān /
BhāgPur, 4, 19, 9.2 upāyanamupājahruḥ sarve lokāḥ sapālakāḥ //
BhāgPur, 4, 19, 42.1 tvayāhūtā mahābāho sarva eva samāgatāḥ /
BhāgPur, 4, 20, 36.2 sabhājitā yayuḥ sarve vaikuṇṭhānugatāstataḥ //
BhāgPur, 4, 21, 14.1 tasminarhatsu sarveṣu svarciteṣu yathārhataḥ /
BhāgPur, 4, 21, 20.2 sarveṣāmupakārārthaṃ tadā anuvadanniva //
BhāgPur, 4, 21, 39.2 tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṃ niṣevyatām //
BhāgPur, 4, 21, 43.2 yaṃ nityadā bibhrata āśu pāpaṃ naśyatyamuṃ sarvaguṇā bhajanti //
BhāgPur, 4, 21, 48.2 yasyedṛśyacyute bhaktiḥ sarvalokaikabhartari //
BhāgPur, 4, 22, 9.2 yathā sarvadṛśaṃ sarva ātmānaṃ ye 'sya hetavaḥ //
BhāgPur, 4, 22, 9.2 yathā sarvadṛśaṃ sarva ātmānaṃ ye 'sya hetavaḥ //
BhāgPur, 4, 22, 18.2 sādhu pṛṣṭaṃ mahārāja sarvabhūtahitātmanā /
BhāgPur, 4, 22, 19.2 yatsambhāṣaṇasampraśnaḥ sarveṣāṃ vitanoti śam //
BhāgPur, 4, 22, 33.1 arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām /
BhāgPur, 4, 22, 43.2 sādhūcchiṣṭaṃ hi me sarvamātmanā saha kiṃ dade //
BhāgPur, 4, 22, 44.2 rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam //
BhāgPur, 4, 22, 45.2 sarvalokādhipatyaṃ ca vedaśāstravidarhati //
BhāgPur, 4, 22, 54.2 sarveṣāṃ lokapālānāṃ dadhāraikaḥ pṛthurguṇān //
BhāgPur, 4, 22, 60.1 mātariśveva sarvātmā balena mahasaujasā /
BhāgPur, 4, 23, 18.1 taṃ sarvaguṇavinyāsaṃ jīve māyāmaye nyadhāt /
BhāgPur, 4, 23, 25.3 sarvātmanā patiṃ bheje yajñeśaṃ śrīrvadhūriva //
BhāgPur, 4, 24, 11.2 yāṃ vīkṣya cārusarvāṅgīṃ kiśorīṃ suṣṭhvalaṃkṛtām /
BhāgPur, 4, 24, 13.2 tulyanāmavratāḥ sarve dharmasnātāḥ pracetasaḥ //
BhāgPur, 4, 24, 33.3 bhavatārādhasā rāddhaṃ sarvasmā ātmane namaḥ //
BhāgPur, 4, 24, 38.2 tṛptidāya ca jīvānāṃ namaḥ sarvarasātmane //
BhāgPur, 4, 24, 39.1 sarvasattvātmadehāya viśeṣāya sthavīyase /
BhāgPur, 4, 24, 44.2 rūpaṃ priyatamaṃ svānāṃ sarvendriyaguṇāñjanam //
BhāgPur, 4, 24, 45.1 snigdhaprāvṛḍghanaśyāmaṃ sarvasaundaryasaṅgraham /
BhāgPur, 4, 24, 54.1 bhavānbhaktimatā labhyo durlabhaḥ sarvadehinām /
BhāgPur, 4, 24, 70.1 tamevātmānamātmasthaṃ sarvabhūteṣvavasthitam /
BhāgPur, 4, 24, 71.2 samāhitadhiyaḥ sarva etadabhyasatādṛtāḥ //
BhāgPur, 4, 24, 73.1 te vayaṃ noditāḥ sarve prajāsarge prajeśvarāḥ /
BhāgPur, 4, 24, 75.1 śreyasāmiha sarveṣāṃ jñānaṃ niḥśreyasaṃ param /
BhāgPur, 4, 25, 2.1 rudragītaṃ bhagavataḥ stotraṃ sarve pracetasaḥ /
BhāgPur, 4, 25, 12.1 na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ /
BhāgPur, 4, 25, 62.1 vipralabdho mahiṣyaivaṃ sarvaprakṛtivañcitaḥ /
BhāgPur, 4, 26, 12.2 sādhvalaṃkṛtasarvāṅgo mahiṣyāmādadhe manaḥ //
BhāgPur, 4, 27, 14.2 parivṛttyā vilumpanti sarvakāmavinirmitām //
BhāgPur, 8, 6, 2.1 tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ /
BhāgPur, 8, 6, 4.2 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam //
BhāgPur, 8, 6, 7.3 sarvāmaragaṇaiḥ sākaṃ sarvāṅgairavaniṃ gataiḥ //
BhāgPur, 8, 6, 7.3 sarvāmaragaṇaiḥ sākaṃ sarvāṅgairavaniṃ gataiḥ //
BhāgPur, 8, 6, 13.2 dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅgamambhaḥ //
BhāgPur, 8, 6, 16.3 jagāda jīmūtagabhīrayā girā baddhāñjalīn saṃvṛtasarvakārakān //
BhāgPur, 8, 6, 18.3 śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ //
BhāgPur, 8, 6, 22.1 kṣiptvā kṣīrodadhau sarvā vīruttṛṇalatauṣadhīḥ /
BhāgPur, 8, 6, 24.2 na saṃrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā //
BhāgPur, 8, 6, 30.2 abhyabhāṣata tat sarvaṃ śikṣitaṃ puruṣottamāt //
BhāgPur, 8, 7, 22.1 tvamekaḥ sarvajagata īśvaro bandhamokṣayoḥ /
BhāgPur, 8, 7, 28.1 kukṣiḥ samudrā girayo 'sthisaṅghā romāṇi sarvauṣadhivīrudhaste /
BhāgPur, 8, 7, 28.2 chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ //
BhāgPur, 8, 7, 36.3 sarvabhūtasuhṛddeva idamāha satīṃ priyām //
BhāgPur, 8, 7, 40.1 puṃsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ /
BhāgPur, 8, 8, 10.1 tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ /
BhāgPur, 8, 8, 24.2 vavre varaṃ sarvaguṇairapekṣitaṃ ramā mukundaṃ nirapekṣamīpsitam //
BhāgPur, 8, 8, 28.1 brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum /
BhāgPur, 8, 8, 33.2 śyāmalastaruṇaḥ sragvī sarvābharaṇabhūṣitaḥ //
BhāgPur, 8, 8, 36.2 tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam //
BhāgPur, 8, 8, 37.1 lipsantaḥ sarvavastūni kalasaṃ tarasāharan /
BhāgPur, 8, 8, 42.1 etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ /
BhāgPur, 8, 8, 43.1 prekṣaṇīyotpalaśyāmaṃ sarvāvayavasundaram /
BhāgPur, 10, 1, 12.1 etadanyacca sarvaṃ me mune kṛṣṇaviceṣṭitam /
BhāgPur, 10, 1, 28.1 rājadhānī tataḥ sābhūtsarvayādavabhūbhujām /
BhāgPur, 10, 1, 56.1 atha kāla upāvṛtte devakī sarvadevatā /
BhāgPur, 10, 1, 63.1 sarve vai devatāprāyā ubhayorapi bhārata /
BhāgPur, 10, 1, 67.1 mātaraṃ pitaraṃ bhrātṝnsarvāṃśca suhṛdastathā /
BhāgPur, 10, 2, 10.1 arciṣyanti manuṣyāstvāṃ sarvakāmavareśvarīm /
BhāgPur, 10, 2, 10.2 dhūpopahārabalibhiḥ sarvakāmavarapradām //
BhāgPur, 10, 2, 18.2 dadhāra sarvātmakam ātmabhūtaṃ kāṣṭhā yathānandakaraṃ manastaḥ //
BhāgPur, 10, 2, 19.1 sā devakī sarvajagannivāsanivāsabhūtā nitarāṃ na reje /
BhāgPur, 10, 3, 1.2 atha sarvaguṇopetaḥ kālaḥ paramaśobhanaḥ /
BhāgPur, 10, 3, 8.2 devakyāṃ devarūpiṇyāṃ viṣṇuḥ sarvaguhāśayaḥ /
BhāgPur, 10, 3, 13.3 kevalānubhavānandasvarūpaḥ sarvabuddhidṛk //
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 10, 3, 27.1 martyo mṛtyuvyālabhītaḥ palāyanlokānsarvānnirbhayaṃ nādhyagacchat /
BhāgPur, 10, 3, 48.1 tayā hṛtapratyayasarvavṛttiṣu dvāḥstheṣu paureṣvapi śāyiteṣvatha /
BhāgPur, 10, 3, 48.2 dvāraśca sarvāḥ pihitā duratyayā bṛhatkapāṭāyasakīlaśṛṅkhalaiḥ //
BhāgPur, 10, 4, 1.2 bahirantaḥpuradvāraḥ sarvāḥ pūrvavadāvṛtāḥ /
BhāgPur, 10, 4, 21.2 mānuśoca yataḥ sarvaḥ svakṛtaṃ vindate 'vaśaḥ //
BhāgPur, 10, 4, 29.2 tebhya ācaṣṭa tatsarvaṃ yaduktaṃ yoganidrayā //
BhāgPur, 10, 4, 40.1 tasmātsarvātmanā rājanbrāhmaṇānbrahmavādinaḥ /
BhāgPur, 10, 4, 42.1 sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ /
BhāgPur, 10, 4, 42.2 tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ /
BhāgPur, 10, 4, 46.2 hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ //
BhāgPur, 10, 5, 18.1 tata ārabhya nandasya vrajaḥ sarvasamṛddhimān /
BhāgPur, 11, 1, 9.2 katham ekātmanāṃ bheda etat sarvaṃ vadasva me //
BhāgPur, 11, 1, 19.2 rājña āvedayāṃcakruḥ sarvayādavasaṃnidhau //
BhāgPur, 11, 1, 24.1 bhagavān jñātasarvārtha īśvaro 'pi tadanyathā /
BhāgPur, 11, 2, 4.2 bhagavan bhavato yātrā svastaye sarvadehinām /
BhāgPur, 11, 2, 25.2 yajamāno 'gnayo viprāḥ sarva evopatasthire //
BhāgPur, 11, 2, 45.2 sarvabhūteṣu yaḥ paśyed bhagavadbhāvam ātmanaḥ /
BhāgPur, 11, 2, 52.2 sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ //
BhāgPur, 11, 5, 10.1 sarveṣu śaśvat tanubhṛtsv avasthitaṃ yathā kham ātmānam abhīṣṭam īśvaram /
BhāgPur, 11, 5, 25.1 taṃ tadā manujā devaṃ sarvadevamayaṃ harim /
BhāgPur, 11, 5, 26.1 viṣṇur yajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ /
BhāgPur, 11, 5, 30.2 viśveśvarāya viśvāya sarvabhūtātmane namaḥ //
BhāgPur, 11, 5, 36.2 yatra saṃkīrtanenaiva sarvasvārtho 'bhilabhyate //
BhāgPur, 11, 5, 41.2 sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam //
BhāgPur, 11, 5, 42.2 vikarma yac cotpatitaṃ kathaṃcid dhunoti sarvaṃ hṛdi saṃniviṣṭaḥ //
BhāgPur, 11, 5, 44.1 tato 'ntardadhire siddhāḥ sarvalokasya paśyataḥ /
BhāgPur, 11, 5, 49.1 māpatyabuddhim akṛthāḥ kṛṣṇe sarvātmanīśvare /
BhāgPur, 11, 6, 4.1 dvārakām upasaṃjagmuḥ sarve kṛṣṇadidṛkṣavaḥ /
BhāgPur, 11, 7, 6.1 tvaṃ tu sarvaṃ parityajya snehaṃ svajanabandhuṣu /
BhāgPur, 11, 7, 12.1 sarvabhūtasuhṛc chānto jñānavijñānaniścayaḥ /
BhāgPur, 11, 7, 17.2 sarve vimohitadhiyas tava māyayeme brahmādayas tanubhṛto bahirarthabhāvāḥ //
BhāgPur, 11, 7, 21.2 āvistarāṃ prapaśyanti sarvaśaktyupabṛṃhitam //
BhāgPur, 11, 7, 38.1 śaśvat parārthasarvehaḥ parārthaikāntasambhavaḥ /
BhāgPur, 11, 7, 45.2 sarvabhakṣyo 'pi yuktātmā nādatte malam agnivat //
BhāgPur, 11, 8, 21.2 na jayed rasanaṃ yāvaj jitaṃ sarvaṃ jite rase //
BhāgPur, 11, 9, 33.2 sarvasaṅgavinirmuktaḥ samacitto babhūva ha //
BhāgPur, 11, 10, 2.2 guṇeṣu tattvadhyānena sarvārambhaviparyayam //
BhāgPur, 11, 10, 7.2 udāsīnaḥ samaṃ paśyan sarveṣv artham ivātmanaḥ //
BhāgPur, 11, 10, 15.1 manyase sarvabhāvānāṃ saṃsthā hy autpattikī yathā /
BhāgPur, 11, 10, 16.1 evam apy aṅga sarveṣāṃ dehināṃ dehayogataḥ /
BhāgPur, 11, 11, 21.2 mayi sarvāṇi karmāṇi nirapekṣaḥ samācara //
BhāgPur, 11, 11, 28.2 kṛpālur akṛtadrohas titikṣuḥ sarvadehinām /
BhāgPur, 11, 11, 28.3 satyasāro 'navadyātmā samaḥ sarvopakārakaḥ //
BhāgPur, 11, 11, 31.2 dharmān saṃtyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ //
BhāgPur, 11, 11, 34.2 sarvalābhopaharaṇaṃ dāsyenātmanivedanam //
BhāgPur, 11, 11, 36.1 yātrā balividhānaṃ ca sarvavārṣikaparvasu /
BhāgPur, 11, 11, 41.2 bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me //
BhāgPur, 11, 11, 44.2 kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām //
BhāgPur, 11, 12, 2.2 yathāvarundhe satsaṅgaḥ sarvasaṅgāpaho hi mām //
BhāgPur, 11, 12, 15.1 mām ekam eva śaraṇam ātmānaṃ sarvadehinām /
BhāgPur, 11, 12, 15.2 yāhi sarvātmabhāvena mayā syā hy akutobhayaḥ //
BhāgPur, 11, 13, 40.1 māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam /
BhāgPur, 11, 14, 7.2 yathāprakṛti sarveṣāṃ citrā vācaḥ sravanti hi //
BhāgPur, 11, 14, 13.2 mayā saṃtuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ //
BhāgPur, 11, 14, 41.2 sarvāṅgasundaraṃ hṛdyaṃ prasādasumukhekṣaṇam //
BhāgPur, 11, 14, 42.1 sukumāram abhidhyāyet sarvāṅgeṣu mano dadhat /
BhāgPur, 11, 14, 43.1 tat sarvavyāpakaṃ cittam ākṛṣyaikatra dhārayet /
BhāgPur, 11, 14, 45.2 vicaṣṭe mayi sarvātman jyotir jyotiṣi saṃyutam //
BhāgPur, 11, 15, 13.2 sarvendriyāṇām ātmatvaṃ prāptiṃ prāpnoti manmanāḥ //
BhāgPur, 11, 15, 34.2 yogenāpnoti tāḥ sarvā nānyair yogagatiṃ vrajet //
BhāgPur, 11, 15, 35.1 sarvāsām api siddhīnāṃ hetuḥ patir ahaṃ prabhuḥ /
BhāgPur, 11, 15, 36.1 aham ātmāntaro bāhyo 'nāvṛtaḥ sarvadehinām /
BhāgPur, 11, 16, 1.3 sarveṣām api bhāvānāṃ trāṇasthityapyayodbhavaḥ //
BhāgPur, 11, 16, 9.2 ahaṃ sarvāṇi bhūtāni teṣāṃ sthityudbhavāpyayaḥ //
BhāgPur, 11, 16, 13.1 indro 'haṃ sarvadevānāṃ vasūnām asmi havyavāṭ /
BhāgPur, 11, 16, 36.2 āsvādaśrutyavaghrāṇam ahaṃ sarvendriyendriyam //
BhāgPur, 11, 16, 38.2 sarvātmanāpi sarveṇa na bhāvo vidyate kvacit //
BhāgPur, 11, 16, 38.2 sarvātmanāpi sarveṇa na bhāvo vidyate kvacit //
BhāgPur, 11, 16, 41.1 etās te kīrtitāḥ sarvāḥ saṃkṣepeṇa vibhūtayaḥ /
BhāgPur, 11, 17, 1.3 varṇāśramācāravatāṃ sarveṣāṃ dvipadām api //
BhāgPur, 11, 17, 7.1 tat tvaṃ naḥ sarvadharmajña dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 27.2 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
BhāgPur, 11, 17, 32.1 agnau gurāv ātmani ca sarvabhūteṣu māṃ param /
BhāgPur, 11, 17, 35.1 sarvāśramaprayukto 'yaṃ niyamaḥ kulanandana /
BhāgPur, 11, 17, 35.2 madbhāvaḥ sarvabhūteṣu manovākkāyasaṃyamaḥ //
BhāgPur, 11, 17, 40.1 ijyādhyayanadānāni sarveṣāṃ ca dvijanmanām /
BhāgPur, 11, 17, 45.1 sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ /
BhāgPur, 11, 18, 6.1 svayaṃ saṃcinuyāt sarvam ātmano vṛttikāraṇam /
BhāgPur, 11, 18, 13.1 iṣṭvā yathopadeśaṃ māṃ dattvā sarvasvam ṛtvije /
BhāgPur, 11, 18, 27.2 sarvaṃ māyeti tarkeṇa svasthas tyaktvā na tat smaret //
BhāgPur, 11, 18, 43.2 gṛhasthasyāpy ṛtau gantuḥ sarveṣāṃ madupāsanam //
BhāgPur, 11, 18, 44.2 sarvabhūteṣu madbhāvo madbhaktiṃ vindate dṛḍhām //
BhāgPur, 11, 18, 45.1 bhaktyoddhavānapāyinyā sarvalokamaheśvaram /
BhāgPur, 11, 18, 45.2 sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ //
BhāgPur, 11, 19, 6.2 sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayo 'gaman //
BhāgPur, 11, 19, 11.3 ajātaśatruḥ papraccha sarveṣāṃ no 'nuśṛṇvatām //
BhāgPur, 11, 19, 21.1 ādaraḥ paricaryāyāṃ sarvāṅgair abhivandanam /
BhāgPur, 11, 19, 21.2 madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ //
BhāgPur, 11, 19, 22.2 mayy arpaṇaṃ ca manasaḥ sarvakāmavivarjanam //
BhāgPur, 11, 19, 45.1 eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ /
BhāgPur, 11, 20, 22.1 sāṃkhyena sarvabhāvānāṃ pratilomānulomataḥ /
BhāgPur, 11, 20, 27.1 jātaśraddho matkathāsu nirviṇṇaḥ sarvakarmasu /
BhāgPur, 11, 20, 29.2 kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite //
BhāgPur, 11, 20, 30.1 bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /
BhāgPur, 11, 20, 33.1 sarvaṃ madbhaktiyogena madbhakto labhate 'ñjasā /
BhāgPur, 11, 21, 43.2 etāvān sarvavedārthaḥ śabda āsthāya māṃ bhidām /