Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 660
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
atha te samparetānāṃ svānām udakam icchatām / (1.2) Par.?
dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ // (1.3) Par.?
te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ / (2.1) Par.?
āplutā haripādābjarajaḥpūtasarijjale // (2.2) Par.?
tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam / (3.1) Par.?
gāndhārīṃ putraśokārtāṃ pṛthāṃ kṛṣṇāṃ ca mādhavaḥ // (3.2) Par.?
sāntvayāmāsa munibhirhatabandhūñ śucārpitān / (4.1) Par.?
bhūteṣu kālasya gatiṃ darśayan na pratikriyām // (4.2) Par.?
sādhayitvājātaśatroḥ svaṃ rājyaṃ kitavairhṛtam / (5.1) Par.?
ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ // (5.2) Par.?
yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ / (6.1) Par.?
tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot // (6.2) Par.?
āmantrya pāṇḍuputrāṃśca śaineyoddhavasaṃyutaḥ / (7.1) Par.?
dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ // (7.2) Par.?
gantuṃ kṛtamatirbrahman dvārakāṃ ratham āsthitaḥ / (8.1) Par.?
upalebhe 'bhidhāvantīm uttarāṃ bhayavihvalām // (8.2) Par.?
uttarovāca / (9.1) Par.?
pāhi pāhi mahāyogin devadeva jagatpate / (9.2) Par.?
nānyaṃ tvadabhayaṃ paśye yatra mṛtyuḥ parasparam // (9.3) Par.?
abhidravati mām īśa śarastaptāyaso vibho / (10.1) Par.?
kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām // (10.2) Par.?
sūta uvāca / (11.1) Par.?
upadhārya vacastasyā bhagavān bhaktavatsalaḥ / (11.2) Par.?
apāṇḍavam idaṃ kartuṃ drauṇerastram abudhyata // (11.3) Par.?
tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān / (12.1) Par.?
ātmano 'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ // (12.2) Par.?
vyasanaṃ vīkṣya tat teṣām ananyaviṣayātmanām / (13.1) Par.?
sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ // (13.2) Par.?
antaḥsthaḥ sarvabhūtānām ātmā yogeśvaro hariḥ / (14.1) Par.?
svamāyayāvṛṇodgarbhaṃ vairāṭyāḥ kurutantave // (14.2) Par.?
yadyapyastraṃ brahmaśirastvamoghaṃ cāpratikriyam / (15.1) Par.?
vaiṣṇavaṃ teja āsādya samaśāmyadbhṛgūdvaha // (15.2) Par.?
mā maṃsthā hy etad āścaryaṃ sarvāścaryamaye acyute / (16.1) Par.?
ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ // (16.2) Par.?
brahmatejovinirmuktair ātmajaiḥ saha kṛṣṇayā / (17.1) Par.?
prayāṇābhimukhaṃ kṛṣṇam idam āha pṛthā satī // (17.2) Par.?
kuntyuvāca / (18.1) Par.?
namasye puruṣaṃ tvādyam īśvaraṃ prakṛteḥ param / (18.2) Par.?
alakṣyaṃ sarvabhūtānām antarbahiravasthitam // (18.3) Par.?
māyājavanikācchannam ajñādhokṣajam avyayam / (19.1) Par.?
na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā // (19.2) Par.?
tathā paramahaṃsānāṃ munīnām amalātmanām / (20.1) Par.?
bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ // (20.2) Par.?
kṛṣṇāya vāsudevāya devakīnandanāya ca / (21.1) Par.?
nandagopakumārāya govindāya namo namaḥ // (21.2) Par.?
namaḥ paṅkajanābhāya namaḥ paṅkajamāline / (22.1) Par.?
namaḥ paṅkajanetrāya namaste paṅkajāṅghraye // (22.2) Par.?
yathā hṛṣīkeśa khalena devakī kaṃsena ruddhāticiraṃ śucārpitā / (23.1) Par.?
vimocitāhaṃ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt // (23.2) Par.?
viṣān mahāgneḥ puruṣādadarśanād asatsabhāyā vanavāsakṛcchrataḥ / (24.1) Par.?
mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ // (24.2) Par.?
vipadaḥ santu tāḥ śaśvat tatra tatra jagadguro / (25.1) Par.?
bhavato darśanaṃ yat syādapunarbhavadarśanam // (25.2) Par.?
janmaiśvaryaśrutaśrībhiredhamānamadaḥ pumān / (26.1) Par.?
naivārhatyabhidhātuṃ vai tvām akiñcanagocaram // (26.2) Par.?
namo 'kiñcanavittāya nivṛttaguṇavṛttaye / (27.1) Par.?
ātmārāmāya śāntāya kaivalyapataye namaḥ // (27.2) Par.?
manye tvāṃ kālam īśānam anādinidhanaṃ vibhum / (28.1) Par.?
samaṃ carantaṃ sarvatra bhūtānāṃ yan mithaḥ kaliḥ // (28.2) Par.?
na veda kaścidbhagavaṃścikīrṣitaṃ tavehamānasya nṛṇāṃ viḍambanam / (29.1) Par.?
na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matir nṛṇām // (29.2) Par.?
janma karma ca viśvātmann ajasyākarturātmanaḥ / (30.1) Par.?
tiryaṅnṝṣiṣu yādaḥsu tadatyantaviḍambanam // (30.2) Par.?
gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam / (31.1) Par.?
vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīr api yadbibheti // (31.2) Par.?
kecidāhurajaṃ jātaṃ puṇyaślokasya kīrtaye / (32.1) Par.?
yadoḥ priyasyānvavāye malayasyeva candanam // (32.2) Par.?
apare vasudevasya devakyāṃ yācito 'bhyagāt / (33.1) Par.?
ajastvam asya kṣemāya vadhāya ca suradviṣām // (33.2) Par.?
bhārāvatāraṇāyānye bhuvo nāva ivodadhau / (34.1) Par.?
sīdantyā bhūribhāreṇa jāto hy ātmabhuvārthitaḥ // (34.2) Par.?
bhave 'smin kliśyamānānām avidyākāmakarmabhiḥ / (35.1) Par.?
śravaṇasmaraṇārhāṇi kariṣyann iti kecana // (35.2) Par.?
śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṃ janāḥ / (36.1) Par.?
ta eva paśyantyacireṇa tāvakaṃ bhavapravāhoparamaṃ padāmbujam // (36.2) Par.?
apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ / (37.1) Par.?
yeṣāṃ na cānyadbhavataḥ padāmbujāt parāyaṇaṃ rājasu yojitāṃhasām // (37.2) Par.?
ke vayaṃ nāmarūpābhyāṃ yadubhiḥ saha pāṇḍavāḥ / (38.1) Par.?
bhavato 'darśanaṃ yarhi hṛṣīkāṇām iveśituḥ // (38.2) Par.?
neyaṃ śobhiṣyate tatra yathedānīṃ gadādhara / (39.1) Par.?
tvatpadairaṅkitā bhāti svalakṣaṇavilakṣitaiḥ // (39.2) Par.?
ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ / (40.1) Par.?
vanādrinadyudanvanto hy edhante tava vīkṣitaiḥ // (40.2) Par.?
atha viśveśa viśvātman viśvamūrte svakeṣu me / (41.1) Par.?
snehapāśam imaṃ chinddhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu // (41.2) Par.?
tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt / (42.1) Par.?
ratim udvahatādaddhā gaṅgevaugham udanvati // (42.2) Par.?
śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug rājanyavaṃśadahanānapavargavīrya / (43.1) Par.?
govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste // (43.2) Par.?
sūta uvāca / (44.1) Par.?
pṛthayetthaṃ kalapadaiḥ pariṇūtākhilodayaḥ / (44.2) Par.?
mandaṃ jahāsa vaikuṇṭho mohayann iva māyayā // (44.3) Par.?
tāṃ bāḍham ityupāmantrya praviśya gajasāhvayam / (45.1) Par.?
striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ // (45.2) Par.?
vyāsādyairīśvarehājñaiḥ kṛṣṇenādbhutakarmaṇā / (46.1) Par.?
prabodhito 'pītihāsairnābudhyata śucārpitaḥ // (46.2) Par.?
āha rājā dharmasutaścintayan suhṛdāṃ vadham / (47.1) Par.?
prākṛtenātmanā viprāḥ snehamohavaśaṃ gataḥ // (47.2) Par.?
aho me paśyatājñānaṃ hṛdi rūḍhaṃ durātmanaḥ / (48.1) Par.?
pārakyasyaiva dehasya bahvyo me 'kṣauhiṇīrhatāḥ // (48.2) Par.?
bāladvijasuhṛnmitrapitṛbhrātṛgurudruhaḥ / (49.1) Par.?
na me syān nirayān mokṣo hy api varṣāyutāyutaiḥ // (49.2) Par.?
naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām / (50.1) Par.?
iti me na tu bodhāya kalpate śāsanaṃ vacaḥ // (50.2) Par.?
strīṇāṃ maddhatabandhūnāṃ droho yo 'sāv ihotthitaḥ / (51.1) Par.?
karmabhirgṛhamedhīyairnāhaṃ kalpo vyapohitum // (51.2) Par.?
yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam / (52.1) Par.?
bhūtahatyāṃ tathaivaikāṃ na yajñair mārṣṭum arhati // (52.2) Par.?
Duration=0.27239894866943 secs.