Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.7 smṛtvājagāma bhagavān brahmā lokaguruḥ svayam /
MBh, 1, 1, 72.1 ṛṣibhiśca tadānītā dhārtarāṣṭrān prati svayam /
MBh, 1, 1, 101.1 amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe /
MBh, 1, 1, 126.3 yadāśrauṣaṃ cāpageyena saṃkhye svayaṃ mṛtyuṃ vihitaṃ dhārmikeṇa /
MBh, 1, 1, 171.1 yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam /
MBh, 1, 2, 145.2 svayam āgācchamaṃ kartuṃ nagaraṃ nāgasāhvayam //
MBh, 1, 2, 156.4 rathād āplutya vegena svayaṃ kṛṣṇa udāradhīḥ /
MBh, 1, 6, 5.1 tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ /
MBh, 1, 13, 19.3 brūta kiṃ karavāṇyadya jaratkārur ahaṃ svayam //
MBh, 1, 13, 20.2 pitaraste vayaṃ tāta saṃtāraya kulaṃ svayam /
MBh, 1, 18, 9.1 śāpam enaṃ tu śuśrāva svayam eva pitāmahaḥ /
MBh, 1, 20, 15.11 sa śrutvāthātmano dehaṃ suparṇaḥ prekṣya ca svayam /
MBh, 1, 30, 3.3 guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato /
MBh, 1, 30, 10.1 yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam /
MBh, 1, 32, 21.2 adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati /
MBh, 1, 39, 29.3 yasminn eva phale nāgastam evābhakṣayat svayam /
MBh, 1, 42, 7.1 bhaviṣyati ca yā kācid bhaikṣavat svayam udyatā /
MBh, 1, 44, 2.2 uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam //
MBh, 1, 48, 25.2 pratiṣetsyati māṃ pūrvaṃ svayam āha pitāmahaḥ //
MBh, 1, 50, 7.1 kṛṣṇasya yajñaḥ satyavatyāḥ sutasya svayaṃ ca karma pracakāra yatra /
MBh, 1, 51, 8.3 hotā ca yattaḥ sa juhāva mantrair atho indraḥ svayam evājagāma /
MBh, 1, 57, 3.2 devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim //
MBh, 1, 57, 21.16 svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ //
MBh, 1, 57, 34.1 tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam /
MBh, 1, 58, 45.2 ādideśa tadā sarvān vibudhān bhūtakṛt svayam //
MBh, 1, 59, 2.1 ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ /
MBh, 1, 65, 33.1 mataṅgaṃ yājayāṃcakre yatra prītamanāḥ svayam /
MBh, 1, 68, 4.3 svayaṃ viṣṇur ivāparaḥ /
MBh, 1, 68, 9.19 svayaṃ nāyāti matvā te gataṃ kālaṃ śucismite /
MBh, 1, 68, 9.39 śakuntalā bhartṛkāmā svayaṃ yātu yatheṣṭataḥ /
MBh, 1, 68, 33.1 svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām /
MBh, 1, 68, 33.2 arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām //
MBh, 1, 68, 38.2 tasmāt putra iti proktaḥ svayam eva svayambhuvā /
MBh, 1, 68, 53.1 sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam /
MBh, 1, 69, 14.2 yatra durjana ityāha durjanaḥ sajjanaṃ svayam /
MBh, 1, 69, 16.1 svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate /
MBh, 1, 69, 26.1 anṛte cet prasaṅgaste śraddadhāsi na cet svayam /
MBh, 1, 69, 35.3 aham apyevam evainaṃ jānāmi svayam ātmajam //
MBh, 1, 71, 20.3 ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam //
MBh, 1, 71, 53.2 kāvyaḥ svayaṃ vākyam idaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ //
MBh, 1, 75, 12.3 nābhijānāmi tat te 'haṃ rājā tu vadatu svayam //
MBh, 1, 76, 21.2 gṛhītam ṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā //
MBh, 1, 80, 21.1 śukreṇa ca varo dattaḥ kāvyenośanasā svayam /
MBh, 1, 89, 38.1 taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā /
MBh, 1, 92, 6.4 yaḥ svadārān parityajya pārakyāṃ sevate svayam /
MBh, 1, 92, 32.5 pratīpavacanaṃ cāpi saṃsmṛtyaiva svayaṃ nṛpam /
MBh, 1, 93, 40.3 jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi //
MBh, 1, 94, 67.2 abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam //
MBh, 1, 94, 94.4 svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam /
MBh, 1, 96, 6.12 bhīṣmaḥ svayaṃ tadā rājan varayāmāsa tāḥ prabhuḥ //
MBh, 1, 96, 10.1 pramattām upayāntyanye svayam anye ca vindate /
MBh, 1, 96, 53.109 yaścaināṃ srajam ādāya svayaṃ vai pratimokṣate /
MBh, 1, 103, 8.3 tasmāt svayaṃ kulasyāsya vicārya kuru yaddhitam //
MBh, 1, 104, 8.6 avatīrya svamārgācca divyamūrtidharaḥ svayam //
MBh, 1, 105, 7.35 dharma eṣa paro rājan svayam uktaḥ svayaṃbhuvā /
MBh, 1, 107, 37.20 tāṃ māṃsapeśīṃ bhagavān svayam eva mahātapāḥ /
MBh, 1, 107, 37.36 etasminn eva kāle tu kṛṣṇadvaipāyanaḥ svayam /
MBh, 1, 111, 29.1 dattaḥ krītaḥ kṛtrimaśca upagacchet svayaṃ ca yaḥ /
MBh, 1, 111, 32.1 tasmāt praheṣyāmyadya tvāṃ hīnaḥ prajananāt svayam /
MBh, 1, 112, 9.3 devā brahmarṣayaścaiva cakruḥ karma svayaṃ tadā //
MBh, 1, 113, 28.1 viśeṣataḥ putragṛddhī hīnaḥ prajananāt svayam /
MBh, 1, 114, 63.7 sākṣād indraḥ svayaṃ jātaḥ prasādācca śatakratoḥ /
MBh, 1, 115, 6.2 yadi tu tvaṃ prasanno me svayam enāṃ pracodaya //
MBh, 1, 116, 22.60 hitvā mānaṃ vanaṃ gatvā svayam āhṛtya bhakṣaṇam /
MBh, 1, 117, 13.2 prajñācakṣuśca rājarṣiḥ kṣattā ca viduraḥ svayam //
MBh, 1, 117, 23.17 svayaṃ bhokṣyati dharmātmā pṛthivīṃ sāgarāmbarām /
MBh, 1, 119, 30.26 svayam utthāya caivātha hṛdayena kṣuropamaḥ /
MBh, 1, 119, 30.28 svayaṃ prakṣipate bhakṣyaṃ vaktre bhīmasya pāpakṛt /
MBh, 1, 119, 43.44 svayam utthāya caivātha hṛdayena kṣuropamaḥ /
MBh, 1, 119, 43.46 prākṣipad vai svayaṃ bhakṣyaṃ vaktre bhīmasya pāpakṛt /
MBh, 1, 119, 43.58 tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ svayam /
MBh, 1, 122, 23.1 athainam ānīya tadā svayam eva susatkṛtam /
MBh, 1, 124, 5.2 tathā tathā vidhānāya svayam ājñāpayasva mām //
MBh, 1, 124, 22.6 raktacandanasaṃmiśraiḥ svayam arcanta kauravāḥ /
MBh, 1, 128, 4.53 svayam abhyadravad bhīmo nāgānīkaṃ gadādharaḥ /
MBh, 1, 129, 18.6 samprāpnuma svayaṃ rājyaṃ mantrayasva sahānugaiḥ /
MBh, 1, 129, 18.75 samprāpnumaḥ svayaṃ rājyaṃ mantrayasva sahānugaiḥ //
MBh, 1, 130, 1.10 dhārtarāṣṭra svayaṃ rājñā yoddhavyaṃ dharmakāṅkṣiṇā /
MBh, 1, 138, 30.2 jāgartavye svapantīme hanta jāgarmyahaṃ svayam //
MBh, 1, 138, 31.2 iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā //
MBh, 1, 142, 10.2 svayam evāgato hantum imān sarvāṃstavātmajān //
MBh, 1, 145, 29.10 athavāhaṃ na śakṣyāmi svayaṃ martuṃ sutaṃ mama /
MBh, 1, 145, 30.2 parityaktum ahaṃ bandhuṃ svayaṃ jīvan nṛśaṃsavat //
MBh, 1, 145, 34.1 kuta eva parityaktuṃ sutāṃ śakṣyāmyahaṃ svayam /
MBh, 1, 145, 34.10 kuta eva parityaktuṃ putrīṃ śakṣyāmyahaṃ svayam //
MBh, 1, 145, 35.3 svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe //
MBh, 1, 145, 38.2 svayaṃ ca na parityaktuṃ śaknomyetān ahaṃ yathā /
MBh, 1, 146, 3.2 vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai //
MBh, 1, 147, 6.2 tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ //
MBh, 1, 149, 1.4 naiva svayaṃ saputrasya gamanaṃ tatra rocaye //
MBh, 1, 149, 8.1 na tvahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe /
MBh, 1, 149, 12.1 śreyāṃstu sahadārasya vināśo 'dya mama svayam /
MBh, 1, 150, 16.2 yo 'bhyudīyād yudhi śreṣṭham api vajradharaṃ svayam //
MBh, 1, 151, 25.44 agninā tu svayam api dagdhaḥ kṣudro nṛśaṃsavat /
MBh, 1, 155, 35.5 tat sarvaṃ sahamānaśca brahmatejonidhiḥ svayam //
MBh, 1, 158, 43.2 anuneṣyāmyahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte //
MBh, 1, 159, 5.1 svayaṃ cāpi mayā dṛṣṭaścaratā sāgarāmbarām /
MBh, 1, 160, 20.2 tasmai dātuṃ manaścakre tapatīṃ tapanaḥ svayam //
MBh, 1, 163, 5.1 tataḥ sarvānavadyāṅgīṃ tapatīṃ tapanaḥ svayam /
MBh, 1, 169, 2.2 pautrasya bharataśreṣṭha cakāra bhagavān svayam //
MBh, 1, 170, 16.2 tadāsmābhir vadhastāta kṣatriyair īpsitaḥ svayam //
MBh, 1, 179, 10.2 śaktir asya mahotsāhā na hyaśaktaḥ svayaṃ vrajet //
MBh, 1, 181, 18.4 kastvaṃ vadārjuno vipra pinākī svayam eva vā /
MBh, 1, 182, 13.1 kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam /
MBh, 1, 182, 15.13 iti svayaṃ vāsudevo vicintya pārthān vivitsan vividhair upāyaiḥ /
MBh, 1, 184, 2.2 svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane /
MBh, 1, 185, 9.2 tāṃ caiva vṛddhāṃ pariviṣya tāṃśca narapravīrān svayam apyabhuṅkta //
MBh, 1, 188, 18.3 na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam //
MBh, 1, 188, 22.106 tīvreṇa tapasā tasyāstuṣṭaḥ paśupatiḥ svayam /
MBh, 1, 189, 42.2 tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam //
MBh, 1, 189, 46.26 arjunastu svayaṃ viṣṇuḥ pāñcālī kamalāvatī /
MBh, 1, 189, 46.27 catasro mūrtayo viṣṇoḥ svayaṃ viṣṇuśca sindhujā /
MBh, 1, 189, 46.30 avatīrṇo mahīṃ viṣṇuḥ pāñcālī kamalā svayam /
MBh, 1, 189, 49.2 sṛṣṭā svayaṃ devapatnī svayambhuvā śrutvā rājan drupadeṣṭaṃ kuruṣva /
MBh, 1, 192, 7.29 haladhṛkpragṛhītāni balāni balināṃ svayam /
MBh, 1, 192, 12.8 adagdhvā pāṇḍavān dagdhvā svayaṃ dagdho hutāśane /
MBh, 1, 195, 17.2 pitryo 'ṃśaḥ śakya ādātum api vajrabhṛtā svayam //
MBh, 1, 196, 20.2 ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā //
MBh, 1, 199, 2.2 na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā //
MBh, 1, 200, 10.1 devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi /
MBh, 1, 211, 17.3 yadi te vartate buddhir vakṣyāmi pitaraṃ svayam /
MBh, 1, 212, 1.49 svayaṃ tu rucire sthāne vasatām iti māṃ vada /
MBh, 1, 212, 1.157 praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ /
MBh, 1, 212, 1.337 gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam /
MBh, 1, 212, 18.2 svayaṃ ca turagān kecin ninyur hemavibhūṣitān //
MBh, 1, 213, 12.56 tasmān mānaṃ ca darpaṃ ca vyapanīya svayaṃ vraja /
MBh, 1, 215, 11.63 svayaṃ māṃ devadeveśa yājayasva sureśvara /
MBh, 1, 215, 11.79 ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa /
MBh, 1, 217, 17.2 tacchrutvā vṛtrahā tebhyaḥ svayam evānvavekṣya ca /
MBh, 2, 2, 14.3 abhīṣūn samprajagrāha svayaṃ kurupatistadā //
MBh, 2, 7, 1.3 svayaṃ śakreṇa kauravya nirmitārkasamaprabhā //
MBh, 2, 10, 2.1 tapasā nirmitā rājan svayaṃ vaiśravaṇena sā /
MBh, 2, 11, 13.2 svayam eko 'niśaṃ rājaṃl lokāṃl lokapitāmahaḥ //
MBh, 2, 13, 68.2 evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ //
MBh, 2, 17, 19.2 sarvalokeṣvatibalaḥ svayaṃ drakṣyati māgadhaḥ //
MBh, 2, 30, 34.1 svayaṃ brahmatvam akarot tasya satyavatīsutaḥ /
MBh, 2, 33, 15.1 saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam /
MBh, 2, 33, 19.1 aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam /
MBh, 2, 40, 16.2 putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam //
MBh, 2, 44, 16.2 yudhiṣṭhiraṃ svayaṃ rājaṃstannibodha juṣasva ca //
MBh, 2, 49, 4.1 ājahrustatra satkṛtya svayam udyamya bhārata /
MBh, 2, 49, 6.2 dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam //
MBh, 2, 56, 3.2 viṣāṇaṃ gaur iva madāt svayam ārujate balāt //
MBh, 2, 58, 27.3 kuryāmaste jitāḥ karma svayam ātmanyupaplave //
MBh, 2, 60, 6.3 nyastāḥ pūrvaṃ bhrātarastena rājñā svayaṃ cātmā tvam atho rājaputri //
MBh, 2, 60, 18.3 svayaṃ pragṛhyānaya yājñasenīṃ kiṃ te kariṣyantyavaśāḥ sapatnāḥ //
MBh, 2, 62, 21.2 ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati //
MBh, 2, 62, 26.1 dharme sthito dharmarājo mahātmā svayaṃ cedaṃ kathayatvindrakalpaḥ /
MBh, 2, 67, 14.3 buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ //
MBh, 2, 70, 22.2 prāveśayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ śanaiḥ //
MBh, 3, 2, 10.3 svayam āhṛtya vanyāni anuyāsyāmahe vayam //
MBh, 3, 2, 13.1 kathaṃ drakṣyāmi vaḥ sarvān svayam āhṛtabhojanān /
MBh, 3, 2, 56.2 na ca tat svayam aśnīyād vidhivad yan na nirvapet //
MBh, 3, 11, 16.1 meḍhībhūtaḥ svayaṃ rājan nigrahe pragrahe bhavān /
MBh, 3, 22, 19.2 śakyaḥ śūrasuto hantum api vajrabhṛtā svayam //
MBh, 3, 24, 11.1 svayaṃ niveśyāpratimaṃ mahātmā puraṃ mahad devapuraprakāśam /
MBh, 3, 28, 20.1 bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇam acyuta /
MBh, 3, 33, 16.1 yat svayaṃ karmaṇā kiṃcit phalam āpnoti pūruṣaḥ /
MBh, 3, 33, 23.2 buddhipūrvaṃ svayaṃ dhīraḥ puruṣas tatra kāraṇam //
MBh, 3, 37, 6.1 tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam /
MBh, 3, 38, 20.2 tat te 'stu sarvaṃ kaunteya yathā ca svayam icchasi //
MBh, 3, 46, 23.2 jijñāsuḥ sarvadeveśaḥ kapardī bhagavān svayam //
MBh, 3, 50, 4.2 rakṣitā dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam //
MBh, 3, 50, 14.2 kandarpa iva rūpeṇa mūrtimān abhavat svayam //
MBh, 3, 61, 34.1 śrutvāraṇye vilapitaṃ mamaiṣa mṛgarāṭ svayam /
MBh, 3, 62, 34.2 rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam //
MBh, 3, 62, 36.1 atha vā svayam āgacchet paridhāvann itas tataḥ /
MBh, 3, 62, 43.2 etayā saha modasva nirudvignamanāḥ svayam //
MBh, 3, 67, 5.1 apakṛṣya ca lajjāṃ māṃ svayam uktavatī nṛpa /
MBh, 3, 71, 29.2 svayaṃ caitān samāśvāsya rathopastha upāviśat //
MBh, 3, 72, 12.2 ṛtuparṇena sārathye bhojane ca vṛtaḥ svayam //
MBh, 3, 74, 3.2 rūpe me saṃśayas tvekaḥ svayam icchāmi veditum //
MBh, 3, 74, 16.1 mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam /
MBh, 3, 80, 50.1 śākamūlaphalair vāpi yena vartayate svayam /
MBh, 3, 80, 77.2 yatra saṃnihito nityaṃ svayam eva hutāśanaḥ /
MBh, 3, 81, 141.1 yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ /
MBh, 3, 81, 146.1 tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate /
MBh, 3, 88, 15.1 api cātra mahārāja svayaṃ viśvāvasur jagau /
MBh, 3, 93, 11.2 uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ //
MBh, 3, 107, 14.2 darśayāmāsa taṃ gaṅgā tadā mūrtimatī svayam //
MBh, 3, 116, 22.1 āgatāya ca rāmāya tadācaṣṭa pitā svayam /
MBh, 3, 121, 6.2 svayam utthāpayāmāsur devāḥ sendrā yudhiṣṭhira //
MBh, 3, 122, 17.1 tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam /
MBh, 3, 124, 15.1 ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam /
MBh, 3, 125, 23.1 atra rājā maheṣvāso māndhātāyajata svayam /
MBh, 3, 126, 32.1 so 'bhiṣikto maghavatā svayaṃ śakreṇa bhārata /
MBh, 3, 126, 33.2 ratnāni caiva rājarṣiṃ svayam evopatasthire //
MBh, 3, 129, 1.2 asmin kila svayaṃ rājanniṣṭavān vai prajāpatiḥ /
MBh, 3, 131, 27.2 tata utkṛttamāṃso 'sāvāruroha svayaṃ tulām //
MBh, 3, 134, 34.2 śitena te paraśunā svayam evāntako nṛpa /
MBh, 3, 139, 15.2 naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām /
MBh, 3, 144, 23.3 svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ //
MBh, 3, 149, 12.2 saṃharasva mahāvīrya svayam ātmānam ātmanā //
MBh, 3, 149, 14.2 yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt //
MBh, 3, 149, 23.1 na ca te tarasā kāryaḥ kusumāvacayaḥ svayam /
MBh, 3, 160, 20.2 svayaṃ vibhur adīnātmā tatra hyabhivirājate //
MBh, 3, 171, 5.2 divyaṃ cedaṃ kirīṭaṃ me svayam indro yuyoja ha //
MBh, 3, 185, 10.2 manur vaivasvato 'gṛhṇāt taṃ matsyaṃ pāṇinā svayam //
MBh, 3, 185, 19.2 nadīṃ gaṅgāṃ tatra cainaṃ svayaṃ prākṣipad acyutaḥ //
MBh, 3, 185, 22.1 uddhṛtya gaṅgāsalilāt tato matsyaṃ manuḥ svayam /
MBh, 3, 185, 51.2 sraṣṭukāmaḥ prajāścāpi manur vaivasvataḥ svayam /
MBh, 3, 190, 59.1 tacchrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat /
MBh, 3, 195, 14.2 devadundubhayaścaiva neduḥ svayam udīritāḥ //
MBh, 3, 198, 31.2 na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tvaham //
MBh, 3, 204, 23.1 svayaṃ ca snāpayāmyetau tathā pādau pradhāvaye /
MBh, 3, 204, 23.2 āhāraṃ samprayacchāmi svayaṃ ca dvijasattama //
MBh, 3, 207, 7.1 yathā ca bhagavān agniḥ svayam evāṅgirābhavat /
MBh, 3, 209, 15.1 anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ /
MBh, 3, 213, 7.2 patiṃ ca me pradiśatu svayaṃ vā patir astu me //
MBh, 3, 213, 20.3 ākhyātaṃ tvaham icchāmi svayam ātmabalaṃ tvayā //
MBh, 3, 218, 3.2 abhajat padmarūpā śrīḥ svayam eva śarīriṇī //
MBh, 3, 218, 25.2 ābaddhā tripuraghnena svayam eva yaśasvinā //
MBh, 3, 218, 43.1 ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam /
MBh, 3, 218, 48.2 tadā tam āśrayallakṣmīḥ svayaṃ devī śarīriṇī //
MBh, 3, 220, 18.2 guhasya te svayaṃ datte śakreṇānāyya dhīmatā //
MBh, 3, 222, 38.2 svayaṃ paricarāmyekā snānācchādanabhojanaiḥ //
MBh, 3, 223, 7.1 saṃpreṣitāyām atha caiva dāsyām utthāya sarvaṃ svayam eva kuryāḥ /
MBh, 3, 225, 10.1 prabodhyate māgadhasūtapūgair nityaṃ stuvadbhiḥ svayam indrakalpaḥ /
MBh, 3, 228, 7.2 ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam //
MBh, 3, 228, 17.2 na svayaṃ tatra gamanaṃ rocaye tava bhārata //
MBh, 3, 232, 14.1 svayam eva pradhāveyaṃ yadi na syād vṛkodara /
MBh, 3, 233, 18.2 mokṣayiṣyāmi vikramya svayam eva suyodhanam //
MBh, 3, 238, 18.2 svayaṃ durbuddhinā mohād yena prāpto 'smi saṃśayam //
MBh, 3, 251, 13.2 pradāsyati svayaṃ tubhyaṃ kuntīputro yudhiṣṭhiraḥ //
MBh, 3, 254, 2.1 teṣāṃ dhvajāgrāṇyabhivīkṣya rājā svayaṃ durātmā kurupuṃgavānām /
MBh, 3, 255, 9.1 rājā svayaṃ suvīrāṇāṃ pravarāṇāṃ prahāriṇām /
MBh, 3, 255, 52.2 svayam aśvāṃs tudantau tau javenaivābhyadhāvatām //
MBh, 3, 256, 26.1 baliṃ svayaṃ pratyagṛhṇāt prīyamāṇas trilocanaḥ /
MBh, 3, 258, 9.2 yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām //
MBh, 3, 259, 21.1 tato brahmā svayaṃ gatvā tapasas tān nyavārayat /
MBh, 3, 264, 13.2 pṛthivyāṃ vānaraiśvarye svayaṃ rāmo 'bhyaṣecayat //
MBh, 3, 277, 32.3 svayam anviccha bhartāraṃ guṇaiḥ sadṛśam ātmanaḥ //
MBh, 3, 281, 15.2 nārho matpuruṣair netum ato 'smi svayam āgataḥ //
MBh, 3, 281, 20.2 yatra me nīyate bhartā svayaṃ vā yatra gacchati /
MBh, 3, 284, 14.1 taṃ tvām evaṃvidhaṃ jñātvā svayaṃ vai pākaśāsanaḥ /
MBh, 3, 284, 33.1 ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso /
MBh, 3, 285, 16.2 vijetuṃ yudhi yadyasya svayam indraḥ śaro bhavet //
MBh, 3, 287, 23.2 dattā prītimatā mahyaṃ pitrā bālā purā svayam //
MBh, 3, 291, 5.2 kathaṃ tvakāryaṃ kuryāṃ vai pradānaṃ hyātmanaḥ svayam //
MBh, 4, 5, 25.1 tām upāruhya nakulo dhanūṃṣi nidadhat svayam /
MBh, 4, 8, 19.1 mālinītyeva me nāma svayaṃ devī cakāra sā /
MBh, 4, 10, 8.3 tvam uttarāyāḥ paridatsva māṃ svayaṃ bhavāmi devyā naradeva nartakaḥ //
MBh, 4, 19, 22.1 yā na jātu svayaṃ piṃṣe gātrodvartanam ātmanaḥ /
MBh, 4, 20, 17.1 tasyā viditvā taṃ bhāvaṃ svayaṃ cānṛtadarśanaḥ /
MBh, 4, 23, 10.1 na hi tām utsahe vaktuṃ svayaṃ gandharvarakṣitām /
MBh, 4, 29, 20.2 vaikartanasya karṇasya kṣipram ājñāpayat svayam //
MBh, 4, 33, 11.1 rājaputra hitaprepsuḥ kṣipraṃ niryāhi vai svayam /
MBh, 4, 35, 19.1 sa tu dṛṣṭvā vimuhyantaṃ svayam evottarastataḥ /
MBh, 4, 35, 20.1 sa bibhrat kavacaṃ cāgryaṃ svayam apyaṃśumatprabham /
MBh, 4, 36, 18.1 svayam eva ca mām āttha vaha māṃ kauravān prati /
MBh, 4, 42, 14.2 asmāñ jetum ihāyāto matsyo vāpi svayaṃ bhavet //
MBh, 4, 55, 11.1 yadi śakraḥ svayaṃ pārtha yudhyate tava kāraṇāt /
MBh, 4, 60, 1.3 ucchritya ketuṃ vinadanmahātmā svayaṃ vigṛhyārjunam āsasāda //
MBh, 4, 64, 34.2 pradadau tāni vāsāṃsi virāṭaduhituḥ svayam //
MBh, 5, 1, 17.1 yat tat svayaṃ pāṇḍusutair vijitya samāhṛtaṃ bhūmipatīnnipīḍya /
MBh, 5, 6, 7.2 na kasyāṃcid avasthāyāṃ rājyaṃ dāsyanti vai svayam //
MBh, 5, 8, 6.2 upāyāntam abhidrutya svayam ānarca bhārata //
MBh, 5, 15, 27.1 tasmācca bhagavān devaḥ svayam eva hutāśanaḥ /
MBh, 5, 26, 8.1 svayaṃ rājā viṣamasthaḥ pareṣu sāmasthyam anvicchati tanna sādhu /
MBh, 5, 29, 40.2 svayaṃ tvahaṃ prārthaye tatra gantuṃ samādhātuṃ kāryam etad vipannam //
MBh, 5, 33, 36.1 paraṃ kṣipati doṣeṇa vartamānaḥ svayaṃ tathā /
MBh, 5, 34, 34.2 yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi //
MBh, 5, 38, 12.2 goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet /
MBh, 5, 38, 23.1 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ /
MBh, 5, 42, 27.2 na samāno brāhmaṇasya yasmin prayatate svayam //
MBh, 5, 47, 95.1 ahaṃ ca jānāmi bhaviṣyarūpaṃ paśyāmi buddhyā svayam apramattaḥ /
MBh, 5, 57, 14.2 vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau //
MBh, 5, 74, 6.1 sarvathā nāryakarmaitat praśaṃsā svayam ātmanaḥ /
MBh, 5, 74, 10.1 himavāṃśca samudraśca vajrī ca balabhit svayam /
MBh, 5, 78, 5.2 prāptakālaṃ manuṣyeṇa svayaṃ kāryam ariṃdama //
MBh, 5, 93, 16.1 svayaṃ niṣkalam ālakṣya saṃvidhatsva viśāṃ pate /
MBh, 5, 102, 11.1 abhigamya svayaṃ kanyām ayaṃ dātuṃ samudyataḥ /
MBh, 5, 104, 8.2 abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣiḥ //
MBh, 5, 107, 20.2 abhedyaṃ bhāskareṇāpi svayaṃ vā kṛṣṇavartmanā //
MBh, 5, 108, 2.1 atra paścād ahaḥ sūryo visarjayati bhāḥ svayam /
MBh, 5, 111, 20.1 yastvayā svayam evārthaḥ pratijñāto mama dvija /
MBh, 5, 112, 7.2 sa dāsyati mayā cokto bhavatā cārthitaḥ svayam //
MBh, 5, 131, 19.2 udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi //
MBh, 5, 144, 3.1 evam uktasya mātrā ca svayaṃ pitrā ca bhānunā /
MBh, 5, 155, 32.2 vacanaṃ naraśārdūla vajrāyudham api svayam //
MBh, 5, 160, 5.2 svayaṃ kāpuruṣo mūḍhaḥ parāṃśca kṣeptum icchasi //
MBh, 5, 166, 16.1 svayaṃ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ /
MBh, 5, 172, 16.1 bhajasva māṃ viśālākṣa svayaṃ kanyām upasthitām /
MBh, 5, 177, 18.2 gamiṣyāmi svayaṃ tatra kanyām ādāya yatra saḥ //
MBh, 5, 183, 18.1 tato 'haṃ svayam udyamya hayāṃstān vātaraṃhasaḥ /
MBh, 5, 187, 9.2 samare pātayiṣyāmi svayam eva bhṛgūdvaha //
MBh, 5, 192, 6.2 svayaṃ kṛtvā vipralambhaṃ yathāvan mantraikāgro niścayaṃ vai jagāma //
MBh, 5, 195, 19.2 svayaṃ cāpi samartho 'si trailokyotsādane api //
MBh, 5, 197, 9.1 svayam eva tataḥ paścād virāṭadrupadānvitaḥ /
MBh, 5, 197, 18.1 yudhiṣṭhiro yatra sainye svayam eva balārṇave /
MBh, 6, 13, 5.1 tatra ratnāni divyāni svayaṃ rakṣati keśavaḥ /
MBh, 6, 13, 24.2 tatra nityaṃ nivasati svayaṃ devaḥ prajāpatiḥ //
MBh, 6, 13, 29.1 īśvaro daṇḍam udyamya svayam eva prajāpatiḥ /
MBh, 6, 13, 31.1 bhojanaṃ cātra kauravya prajāḥ svayam upasthitam /
MBh, 6, 22, 3.2 dhṛṣṭadyumnasya ca svayaṃ bhīmena paripālitam //
MBh, 6, BhaGī 4, 38.2 tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati //
MBh, 6, BhaGī 10, 13.2 asito devalo vyāsaḥ svayaṃ caiva bravīṣi me //
MBh, 6, BhaGī 10, 15.1 svayamevātmanātmānaṃ vettha tvaṃ puruṣottama /
MBh, 6, BhaGī 18, 75.2 yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam //
MBh, 6, 43, 8.1 svayaṃ śāṃtanavo rājann abhyadhāvad dhanaṃjayam /
MBh, 6, 43, 26.1 yudhiṣṭhiraḥ svayaṃ rājā madrarājānam abhyayāt /
MBh, 6, 52, 3.1 garuḍasya svayaṃ tuṇḍe pitā devavratastava /
MBh, 6, 60, 50.1 airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam /
MBh, 6, 60, 68.1 naiṣa śakyo yudhā jetum api vajrabhṛtā svayam /
MBh, 6, 61, 65.1 sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayam ātmānam ātmanā /
MBh, 6, 65, 12.1 pṛṣṭhe samabhavacchrīmān svayaṃ rājā yudhiṣṭhiraḥ /
MBh, 6, 71, 31.1 sa saṃgṛhya svayaṃ vāhān bhāradvājaḥ pratāpavān /
MBh, 6, 77, 11.2 avyūhata svayaṃ vyūhaṃ bhīṣmo vyūhaviśāradaḥ //
MBh, 6, 77, 21.2 svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajram athākarot //
MBh, 6, 77, 24.2 svayaṃ duryodhano rājā pārṣataṃ samupādravat //
MBh, 6, 87, 10.2 kuñjarair daśasāhasrair vaṅgānām adhipaḥ svayam //
MBh, 6, 90, 1.2 svasainyaṃ nihataṃ dṛṣṭvā rājā duryodhanaḥ svayam /
MBh, 6, 90, 19.1 guruṃ pravyathitaṃ dṛṣṭvā rājā duryodhanaḥ svayam /
MBh, 6, 91, 8.1 rākṣasāpasadaṃ hantuṃ svayam eva pitāmaha /
MBh, 6, 94, 13.1 svayaṃ vairaṃ mahat kṛtvā pāṇḍavaiḥ sahasṛñjayaiḥ /
MBh, 6, 103, 59.1 bhavān hi no vadhopāyaṃ bravītu svayam ātmanaḥ /
MBh, 6, 103, 93.2 tvad anyaḥ śaknuyāddhantum api vajradharaḥ svayam //
MBh, 7, 2, 37.2 sthito rarājādhirathir mahārathaḥ svayaṃ vimāne surarāḍ iva sthitaḥ //
MBh, 7, 12, 11.1 yadi tasya raṇe sāhyaṃ kurute vajrabhṛt svayam /
MBh, 7, 13, 38.1 drupadastu svayaṃ rājā bhagadattena saṃgataḥ /
MBh, 7, 19, 25.3 pārāvatasavarṇāśvaḥ svayaṃ droṇam upādravat //
MBh, 7, 23, 5.2 sa tathākṛṣyate tena na yathā svayam icchati //
MBh, 7, 24, 54.2 svayaṃ yacchan hayān rājan vyadhamat pāṇḍavīṃ camūm //
MBh, 7, 25, 3.3 svayam abhyadravad bhīmaṃ nāgānīkena te sutaḥ //
MBh, 7, 25, 4.2 samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat //
MBh, 7, 30, 17.2 paryavārayad āsādya droṇaṃ senāpatiḥ svayam //
MBh, 7, 36, 1.3 duryodhano bhṛśaṃ kruddhaḥ svayaṃ saubhadram abhyayāt //
MBh, 7, 52, 18.1 tvaṃ cāpi rathināṃ śreṣṭhaḥ svayaṃ śūro 'mitadyutiḥ /
MBh, 7, 53, 25.1 sa rājñā svayam ācāryo bhṛśam ākrandito 'rjuna /
MBh, 7, 53, 55.2 evam uktvā hṛṣīkeśaṃ svayam ātmānam ātmanā /
MBh, 7, 57, 4.2 na cāsane svayaṃ buddhiṃ bībhatsur vyadadhāt tadā //
MBh, 7, 63, 10.1 tataḥ śaṅkham upādhmāya tvarayan vājinaḥ svayam /
MBh, 7, 63, 22.2 rathāśvagajapattyoghair droṇena vihitaḥ svayam //
MBh, 7, 63, 28.2 anu tasyābhavad bhojo jugopainaṃ tataḥ svayam //
MBh, 7, 69, 26.2 vīra svayaṃ prayāhyāśu yatra yāto dhanaṃjayaḥ //
MBh, 7, 69, 38.2 tvaramāṇaḥ svayaṃ yāhi na cāsau tvāṃ sahiṣyate //
MBh, 7, 69, 65.1 tato jaghāna samare vṛtraṃ devapatiḥ svayam /
MBh, 7, 78, 13.2 api vajreṇa govinda svayaṃ maghavatā yudhi //
MBh, 7, 78, 20.1 daivaṃ yadyasya varmaitad brahmaṇā vā svayaṃ kṛtam /
MBh, 7, 82, 39.2 sātyakiṃ satyakarmāṇaṃ svayam evābhidudruve //
MBh, 7, 83, 34.2 saṃdadhe tvāṣṭram astraṃ sa svayaṃ tvaṣṭeva māriṣa //
MBh, 7, 85, 3.2 abhyadravat svayaṃ droṇaḥ sātyakiṃ satyavikramam //
MBh, 7, 85, 22.1 smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam /
MBh, 7, 88, 51.1 atha bhojastvasaṃbhrānto nigṛhya turagān svayam /
MBh, 7, 93, 24.2 ayodhayacca yad droṇaṃ raśmīñ jagrāha ca svayam //
MBh, 7, 98, 4.1 svayaṃ vairaṃ mahat kṛtvā pāñcālaiḥ pāṇḍavaiḥ saha /
MBh, 7, 100, 23.2 tathā gateṣu sainyeṣu tathā kṛcchragataḥ svayam /
MBh, 7, 101, 40.2 jarāsaṃdhasuto vīraḥ svayaṃ droṇam upādravat //
MBh, 7, 102, 22.2 rakṣitau vāsudevena svayaṃ cāstraviśāradau //
MBh, 7, 105, 20.2 tatra yāhi svayaṃ śīghraṃ tāṃśca rakṣasva rakṣiṇaḥ //
MBh, 7, 110, 25.1 svayaṃ vairaṃ mahat kṛtvā putrāṇāṃ vacane sthitaḥ /
MBh, 7, 110, 26.1 svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram /
MBh, 7, 120, 8.2 aśvatthāmā kṛpaścaiva svayam eva ca saindhavaḥ //
MBh, 7, 120, 40.2 aśvatthāmā kṛpaścaiva svayam eva ca saindhavaḥ //
MBh, 7, 125, 27.1 svayaṃ hi mṛtyur vihitaḥ satyasaṃdhena saṃyuge /
MBh, 7, 132, 42.2 droṇena vāryamāṇāste svayaṃ tava sutena ca /
MBh, 7, 134, 3.2 tam utpatantaṃ vegena rājā duryodhanaḥ svayam /
MBh, 7, 134, 54.2 eṣa pārthavadhāyāhaṃ svayaṃ gacchāmi saṃyuge /
MBh, 7, 134, 66.2 svayaṃ yuddhāya yad rājā pārthaṃ yātyasahāyavān //
MBh, 7, 136, 17.1 droṇena vāryamāṇāste svayaṃ tava sutena ca /
MBh, 7, 138, 11.2 svayaṃ tu sarvāṇi balāni rājan rājābhyayād gopayan vai niśāyām //
MBh, 7, 140, 8.2 svayaṃ duryodhano yuddhe pratīpaṃ mṛtyum āvrajat //
MBh, 7, 141, 40.2 svayaṃ duryodhano rājā pratyavidhyacchitaiḥ śaraiḥ //
MBh, 7, 145, 16.1 pañcabhir droṇaputrastu svayaṃ droṇaśca saptabhiḥ /
MBh, 7, 151, 8.2 haiḍimbaṃ ca sahāmātyaṃ hantum abhyāgataḥ svayam //
MBh, 7, 153, 38.2 hanteti svayam āgamya smaratā vairam uttamam //
MBh, 7, 157, 3.2 svayam āhvayitavyaḥ sa sūtaputreṇa phalgunaḥ //
MBh, 7, 158, 41.1 upadiṣṭo vadhopāyaḥ karṇasya guruṇā svayam /
MBh, 7, 158, 47.2 tato yāsyāmyahaṃ vīra svayaṃ karṇajighāṃsayā /
MBh, 7, 163, 5.1 sa hayān saṃnigṛhyājau svayaṃ hayaviśāradaḥ /
MBh, 7, 165, 85.2 tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire //
MBh, 7, 166, 44.1 taṃ svayaṃ pratigṛhyātha bhagavān sa varaṃ dadau /
MBh, 7, 167, 13.2 bhītāḥ pādair hayān kecit tvarayantaḥ svayaṃ rathaiḥ /
MBh, 7, 168, 17.1 svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam /
MBh, 7, 169, 15.2 tathānto vihitastena svayam eva mahātmanā //
MBh, 7, 169, 30.1 sa tvam evaṃvidhaṃ kṛtvā karma cāṇḍālavat svayam /
MBh, 8, 4, 92.2 svayaṃ bhojaḥ kṛtavarmā kṛtāstro vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 5, 63.1 bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam /
MBh, 8, 6, 28.2 abhiṣecaya senānye svayam ātmānam ātmanā //
MBh, 8, 7, 1.3 tathoktaś ca svayaṃ rājñā snigdhaṃ bhrātṛsamaṃ vacaḥ //
MBh, 8, 19, 36.2 svayaṃ duryodhano rājā pratyagṛhṇād abhītavat //
MBh, 8, 21, 31.1 atha karṇāstram astreṇa pratihatyārjunaḥ svayam /
MBh, 8, 24, 96.2 taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram //
MBh, 8, 27, 10.2 anyaṃ tasmai varaṃ dadyāṃ yam asau kāmayet svayam //
MBh, 8, 31, 20.1 tam anvayān mahārāja svayaṃ duryodhano nṛpaḥ /
MBh, 8, 31, 34.2 dhṛṣṭadyumnas tathā drauṇiṃ svayaṃ yāsyāmy ahaṃ kṛpam //
MBh, 8, 31, 36.3 vyādideśa svasainyāni svayaṃ cāgāc camūmukham //
MBh, 8, 32, 41.2 vṛṣasenaḥ svayaṃ karṇaṃ pṛṣṭhataḥ paryapālayat //
MBh, 8, 40, 1.3 vaikartanaḥ svayaṃ ruddhvā vārayāmāsa sāyakaiḥ //
MBh, 8, 45, 17.1 sa saṃgṛhya svayaṃ vāhān kṛṣṇau prācchādayaccharaiḥ /
MBh, 8, 46, 46.2 svayaṃ prasahyānaya yājñasenīm apīha kaccit sa hatas tvayādya //
MBh, 8, 49, 84.1 proktaḥ svayaṃ satyasaṃdhena mṛtyus tava priyārthaṃ naradeva yuddhe /
MBh, 8, 49, 85.2 svayaṃ kṛtvā pāpam anāryajuṣṭam ebhir yuddhe tartum icchasy arīṃs tu //
MBh, 8, 57, 56.1 tam abhyadhāvad visṛjañ śarān kṛpas tathaiva bhojas tava cātmajaḥ svayam /
MBh, 8, 60, 24.1 kṛpo 'tha bhojaś ca tavātmajas tathā svayaṃ ca karṇo niśitair atāḍayat /
MBh, 8, 60, 33.2 svayaṃ niyacchaṃs turagān ajihmagaiḥ śaraiś ca bhīmaṃ punar abhyavīvṛṣat //
MBh, 8, 66, 13.2 puraṃdarārthaṃ tapasā prayatnataḥ svayaṃ kṛtaṃ yad bhuvanasya sūnunā //
MBh, 8, 66, 14.2 nijaghnuṣe devaripūn sureśvaraḥ svayaṃ dadau yat sumanāḥ kirīṭine //
MBh, 8, 66, 22.2 uvāca ko nv eṣa mamādya nāgaḥ svayaṃ ya āgād garuḍasya vaktram //
MBh, 9, 4, 23.1 kathaṃ bhuktvā svayaṃ bhogān dattvā dāyāṃśca puṣkalān /
MBh, 9, 15, 22.2 svayaṃ samabhisaṃdhāya vijayāyetarāya vā //
MBh, 9, 15, 46.2 svayaṃ saṃcodayann aśvān dantavarṇānmanojavān //
MBh, 9, 30, 5.1 yadyasya samare sāhyaṃ kurute vajrabhṛt svayam /
MBh, 9, 51, 10.1 sā nāśakad yadā gantuṃ padāt padam api svayam /
MBh, 9, 52, 17.1 api cātra svayaṃ śakro jagau gāthāṃ surādhipaḥ /
MBh, 9, 60, 58.2 na śakyā dharmato hantuṃ lokapālair api svayam //
MBh, 9, 61, 10.1 svayaṃ caivāvaroha tvam etacchreyastavānagha /
MBh, 9, 62, 5.2 yatrāgamad ameyātmā svayam eva janārdanaḥ //
MBh, 9, 62, 42.1 mayā ca svayam āgamya yuddhakāla upasthite /
MBh, 10, 1, 12.1 kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya /
MBh, 10, 3, 29.2 pinākapāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣviva //
MBh, 10, 4, 1.3 na tvā vārayituṃ śakto vajrapāṇir api svayam //
MBh, 10, 4, 16.2 na saheta vibhuḥ sākṣād vajrapāṇir api svayam //
MBh, 10, 7, 50.2 svayam evātmanātmānam upahāram upāharat //
MBh, 10, 16, 23.2 dadṛśur draupadīṃ kṛṣṇām ārtām ārtatarāḥ svayam //
MBh, 11, 1, 32.1 svayam utpādayitvāgniṃ vastreṇa pariveṣṭayet /
MBh, 11, 9, 7.1 tāḥ samāśvāsayat kṣattā tābhyaścārtataraḥ svayam /
MBh, 11, 12, 4.1 rājā hi yaḥ sthiraprajñaḥ svayaṃ doṣān avekṣate /
MBh, 11, 15, 15.2 abhyagacchata gāndhārīm ārtām ārtatarā svayam //
MBh, 11, 20, 2.2 sa bhūtvā mṛtyur anyeṣāṃ svayaṃ mṛtyuvaśaṃ gataḥ //
MBh, 11, 20, 28.1 uttarām apakṛṣyainām ārtām ārtatarāḥ svayam /
MBh, 11, 22, 17.2 sa hatvā vipulāḥ senāḥ svayaṃ mṛtyuvaśaṃ gataḥ //
MBh, 11, 23, 23.1 svayam etena śūreṇa pṛcchyamānena pāṇḍavaiḥ /
MBh, 11, 24, 19.2 arjunasya mahat karma svayaṃ vā sa kirīṭavān //
MBh, 12, 4, 20.1 te svayaṃ tvarayanto 'śvān yāhi yāhīti vādinaḥ /
MBh, 12, 14, 12.1 ityetān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara /
MBh, 12, 14, 36.2 tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam //
MBh, 12, 20, 13.2 yajñe yasya śrīḥ svayaṃ saṃniviṣṭā yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt //
MBh, 12, 24, 9.2 steyaṃ tvayā kṛtam idaṃ phalānyādadatā svayam /
MBh, 12, 27, 11.1 svayaṃ mṛtyuṃ rakṣamāṇaḥ pāñcālyaṃ yaḥ śikhaṇḍinam /
MBh, 12, 29, 69.1 avādayat tatra vīṇāṃ madhye viśvāvasuḥ svayam /
MBh, 12, 29, 115.1 upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam /
MBh, 12, 30, 35.2 kṛtāñjalim upāsīnaṃ dīnaṃ dīnataraḥ svayam //
MBh, 12, 31, 35.2 abhyadhāvata taṃ deśaṃ svayam eva mahīpatiḥ //
MBh, 12, 35, 24.2 svayam aprāśitā yaśca na sa pāpena lipyate //
MBh, 12, 38, 27.1 so 'nunīto naravyāghro viṣṭaraśravasā svayam /
MBh, 12, 49, 5.2 samarthaḥ putrajanane svayam evaitya bhārata //
MBh, 12, 52, 12.1 svayam eva prabho tasmād dharmarājasya yaddhitam /
MBh, 12, 54, 24.1 svayaṃ kimarthaṃ tu bhavāñ śreyo na prāha pāṇḍavam /
MBh, 12, 57, 22.1 svayaṃ prahartādātā ca vaśyātmā vaśyasādhanaḥ /
MBh, 12, 58, 11.2 aviśvāsaḥ svayaṃ caiva parasyāśvāsanaṃ tathā //
MBh, 12, 59, 122.2 rukmaṃ cāpi mahāmeruḥ svayaṃ kanakaparvataḥ //
MBh, 12, 59, 129.1 sthāpanaṃ cākarod viṣṇuḥ svayam eva sanātanaḥ /
MBh, 12, 60, 37.1 tābhyāṃ śūdraḥ pākayajñair yajeta vratavān svayam /
MBh, 12, 67, 10.2 yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi //
MBh, 12, 69, 35.1 sasyābhihāraṃ kuryācca svayam eva narādhipaḥ /
MBh, 12, 69, 69.1 asmin arthe ca yau ślokau gītāvaṅgirasā svayam /
MBh, 12, 72, 15.1 arthamūlo 'pahiṃsāṃ ca kurute svayam ātmanaḥ /
MBh, 12, 87, 1.2 kathaṃvidhaṃ puraṃ rājā svayam āvastum arhati /
MBh, 12, 87, 10.2 vaśyāmātyabalo rājā tat puraṃ svayam āvaset //
MBh, 12, 87, 20.2 anutiṣṭhet svayaṃ rājā sarvaṃ hyatra pratiṣṭhitam //
MBh, 12, 87, 33.2 yādṛśaṃ nagaraṃ rājā svayam āvastum arhati //
MBh, 12, 88, 9.1 tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam /
MBh, 12, 88, 10.3 bhavet sa tān parikrāmet sarvān eva sadā svayam //
MBh, 12, 88, 20.1 yo rāṣṭram anugṛhṇāti parigṛhya svayaṃ nṛpaḥ /
MBh, 12, 88, 29.1 kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi /
MBh, 12, 91, 11.1 ubhau lokāvabhiprekṣya rājānam ṛṣayaḥ svayam /
MBh, 12, 93, 19.1 gurupradhāno dharmeṣu svayam arthānvavekṣitā /
MBh, 12, 105, 34.2 tyāgadharmavido vīrāḥ svayam eva tyajantyuta //
MBh, 12, 106, 12.2 teṣveva sajjayethāstvaṃ yathā naśyet svayaṃ paraḥ //
MBh, 12, 112, 17.2 kṛtvātmasadṛśāṃ pūjāṃ sācivye 'vardhayat svayam //
MBh, 12, 112, 45.2 apanīya svayaṃ taddhi tair nyastaṃ tasya veśmani //
MBh, 12, 112, 66.2 svayaṃ saṃdūṣitāmātyaḥ kṣipram eva vinaśyati //
MBh, 12, 112, 73.2 svayaṃ copahṛtā bhṛtyā ye cāpyupahṛtāḥ paraiḥ //
MBh, 12, 120, 28.1 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ /
MBh, 12, 124, 17.2 atasteṣāṃ guṇakrītā vasudhā svayam āgamat //
MBh, 12, 129, 14.2 viliṅgamitvā mitreṇa tataḥ svayam upakramet //
MBh, 12, 137, 97.1 dattvābhayaṃ yaḥ svayam eva rājā na tat pramāṇaṃ kurute yathāvat /
MBh, 12, 137, 104.1 svayaṃ samupajānan hi paurajānapadakriyāḥ /
MBh, 12, 140, 17.1 iti bārhaspataṃ jñānaṃ provāca maghavā svayam /
MBh, 12, 140, 19.1 samuddiṣṭaṃ satāṃ dharmaṃ svayam ūhenna paṇḍitaḥ /
MBh, 12, 149, 88.1 duḥkhasaṃbhāvanāṃ kṛtvā dhārayitvā svayaṃ sukham /
MBh, 12, 150, 33.2 bravīmyeṣa svayaṃ vāyostava durbhāṣitaṃ bahu //
MBh, 12, 151, 19.2 śākhāḥ skandhān praśākhāśca svayam eva vyaśātayat //
MBh, 12, 159, 47.1 athavā śiśnavṛṣaṇāvādāyāñjalinā svayam /
MBh, 12, 171, 60.3 lakṣaṇaṃ tasya vakṣye 'haṃ tat svayaṃ pravimṛśyatām //
MBh, 12, 175, 24.2 tatra devāḥ svayaṃ dīptā bhāsvarāścāgnivarcasaḥ //
MBh, 12, 188, 20.1 svayam eva manaścaiva pañcavargaśca bhārata /
MBh, 12, 192, 31.1 mṛtyuṃ mā viddhi dharmajña rūpiṇaṃ svayam āgatam /
MBh, 12, 192, 76.2 svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayam āgatam /
MBh, 12, 211, 9.2 sa manye tena rūpeṇa vismāpayati hi svayam //
MBh, 12, 212, 50.2 na khalu mama tuṣo 'pi dahyate 'tra svayam idam āha kila sma bhūmipālaḥ //
MBh, 12, 212, 51.1 idam amṛtapadaṃ videharājaḥ svayam iha pañcaśikhena bhāṣyamāṇaḥ /
MBh, 12, 215, 16.2 svayaṃ tu kurvatastasya jātu māno bhaved iha //
MBh, 12, 217, 49.1 sattveṣu liṅgam āveśya naliṅgam api tat svayam /
MBh, 12, 219, 11.2 tatra tatraiva vasati na yatra svayam icchati //
MBh, 12, 221, 56.1 bhikṣāṃ balim adattvā ca svayam annāni bhuñjate /
MBh, 12, 221, 61.1 bālānāṃ prekṣamāṇānāṃ svayaṃ bhakṣān abhakṣayan /
MBh, 12, 221, 80.1 tāṃ māṃ svayam anuprāptām abhinanda śacīpate /
MBh, 12, 234, 5.2 yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam /
MBh, 12, 250, 13.1 prasasāda kila brahmā svayam evātmanātmavān /
MBh, 12, 251, 21.1 jīvituṃ yaḥ svayaṃ cecchet kathaṃ so 'nyaṃ praghātayet /
MBh, 12, 255, 30.1 svayaṃ caiṣām anaḍuho yujyanti ca vahanti ca /
MBh, 12, 255, 30.2 svayam usrāśca duhyante manaḥsaṃkalpasiddhibhiḥ //
MBh, 12, 255, 31.1 svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ /
MBh, 12, 258, 14.1 so 'ham ātmā svayaṃ pitrā putratve prakṛtaḥ punaḥ /
MBh, 12, 258, 34.1 pāṇibandhaṃ svayaṃ kṛtvā sahadharmam upetya ca /
MBh, 12, 264, 18.1 tatastaṃ bhagavān dharmo yajñaṃ yājayata svayam /
MBh, 12, 273, 31.2 yastvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kvacit /
MBh, 12, 277, 16.1 svayam utpadyate jantuḥ svayam eva vivardhate /
MBh, 12, 277, 16.1 svayam utpadyate jantuḥ svayam eva vivardhate /
MBh, 12, 277, 16.2 sukhaduḥkhe tathā mṛtyuṃ svayam evādhigacchati //
MBh, 12, 277, 19.1 svayaṃ mṛtpiṇḍabhūtasya paratantrasya sarvadā /
MBh, 12, 279, 23.1 pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ /
MBh, 12, 280, 6.2 pāpaṃ hi karma phalati pāpam eva svayaṃ kṛtam /
MBh, 12, 280, 11.1 svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati /
MBh, 12, 287, 28.1 svayaṃ kṛtāni karmāṇi jāto jantuḥ prapadyate /
MBh, 12, 287, 43.1 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhāt sampratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam /
MBh, 12, 308, 179.2 svayam evāśrayantyete bhāvā na tu parāśrayam //
MBh, 12, 309, 47.2 dhanaṃ yad akṣayaṃ dhruvaṃ samarjayasva tat svayam //
MBh, 12, 309, 50.1 yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham /
MBh, 12, 311, 18.1 taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ /
MBh, 12, 313, 32.2 svayaṃ ca śakyaṃ tad draṣṭuṃ susamāhitacetasā //
MBh, 12, 314, 21.1 bhagavān pāvakastatra svayaṃ tiṣṭhati vīryavān /
MBh, 12, 315, 29.2 nyasyātmani svayaṃ vedān buddhyā samanucintaya //
MBh, 12, 320, 22.2 svayaṃ pitrā svareṇoccaistrīṃllokān anunādya vai //
MBh, 12, 320, 38.1 so 'nunīto bhagavatā svayaṃ rudreṇa bhārata /
MBh, 12, 322, 21.2 ekaśayyāsanaṃ śakro dattavān devarāṭ svayam //
MBh, 12, 322, 41.2 asmāt pravakṣyate dharmānmanuḥ svāyaṃbhuvaḥ svayam //
MBh, 12, 323, 12.1 svayaṃ bhāgam upāghrāya puroḍāśaṃ gṛhītavān /
MBh, 12, 323, 14.2 grāhyaḥ svayaṃ hi devena matpratyakṣaṃ na saṃśayaḥ //
MBh, 12, 326, 57.1 mayā sṛṣṭaḥ purā brahmā madyajñam ayajat svayam /
MBh, 12, 327, 31.1 rudro roṣātmako jāto daśānyān so 'sṛjat svayam /
MBh, 12, 327, 49.2 tasmin satre tadā brahmā svayaṃ bhāgam akalpayat /
MBh, 12, 327, 65.2 svayamāgatavijñānā nivṛttaṃ dharmam āsthitāḥ //
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 331, 13.3 śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ //
MBh, 12, 331, 44.2 teja ityabhivikhyātaṃ svayaṃbhāsāvabhāsitam //
MBh, 12, 331, 48.1 yad brahmā ṛṣayaścaiva svayaṃ paśupatiśca yat /
MBh, 12, 331, 50.2 tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam //
MBh, 12, 331, 52.1 evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ /
MBh, 12, 332, 1.2 dhanyo 'syanugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ /
MBh, 12, 332, 1.3 na hi taṃ dṛṣṭavān kaścit padmayonir api svayam //
MBh, 12, 332, 3.2 tataḥ svayaṃ darśitavān svam ātmānaṃ dvijottama //
MBh, 12, 332, 5.2 sthānasya sā bhavet tasya svayaṃ tena virājatā //
MBh, 12, 333, 15.2 prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam //
MBh, 12, 333, 16.2 ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam //
MBh, 12, 333, 20.1 nāsti matto 'dhikaḥ kaścit ko vābhyarcyo mayā svayam /
MBh, 12, 335, 73.2 tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā //
MBh, 12, 336, 1.3 vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam //
MBh, 12, 336, 8.3 arjune vimanaske ca gītā bhagavatā svayam //
MBh, 12, 336, 10.2 dhāryate svayam īśena rājannārāyaṇena ha //
MBh, 12, 336, 13.2 brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam /
MBh, 12, 336, 17.2 tatraiṣa dharmaḥ sambhūtaḥ svayaṃ nārāyaṇānnṛpa //
MBh, 12, 336, 24.1 jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam /
MBh, 12, 336, 34.1 tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa /
MBh, 12, 336, 36.2 dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ /
MBh, 12, 336, 44.2 tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi //
MBh, 12, 336, 71.3 pravṛttilakṣaṇair yuktaṃ nāvekṣati hariḥ svayam //
MBh, 12, 337, 23.2 yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā //
MBh, 12, 337, 63.1 pañcarātrasya kṛtsnasya vettā tu bhagavān svayam /
MBh, 12, 349, 10.2 atastvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija //
MBh, 13, 2, 38.1 tām oghavān dadau tasmai svayam oghavatīṃ sutām /
MBh, 13, 2, 71.2 tenāhaṃ vipra satyena svayam ātmānam ālabhe //
MBh, 13, 6, 9.1 karmaṇaḥ phalanirvṛttiṃ svayam aśnāti kārakaḥ /
MBh, 13, 15, 49.2 śatakratuṃ cābhivīkṣya svayaṃ mām āha śaṃkaraḥ //
MBh, 13, 17, 154.1 etaddhi paramaṃ brahma svayaṃ gītaṃ svayaṃbhuvā /
MBh, 13, 17, 164.1 stavam etaṃ bhagavato brahmā svayam adhārayat /
MBh, 13, 20, 10.2 asau vaiśravaṇo rājā svayam āyāti te 'ntikam //
MBh, 13, 24, 99.2 svayam utpādya dātāraḥ puruṣāḥ svargagāminaḥ //
MBh, 13, 25, 5.1 brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśavṛttinam /
MBh, 13, 26, 14.3 ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ //
MBh, 13, 38, 23.2 vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ //
MBh, 13, 40, 5.2 svayaṃ gacchanti devatvaṃ tato devān iyād bhayam //
MBh, 13, 44, 15.2 caturthe tvatha samprāpte svayaṃ bhartāram arjayet //
MBh, 13, 45, 5.1 svayaṃ vṛteti sāvitrī pitrā vai pratyapadyata /
MBh, 13, 52, 36.1 bhārgavastu samuttasthau svayam eva tapodhanaḥ /
MBh, 13, 62, 21.1 brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate /
MBh, 13, 68, 11.2 akṛtvā svayam āhāraṃ vrataṃ tat sārvakāmikam //
MBh, 13, 78, 5.1 tābhyo varaṃ dadau brahmā tapaso 'nte svayaṃ prabhuḥ /
MBh, 13, 81, 13.2 svayaṃ prāpte paribhavo bhavatīti viniścayaḥ //
MBh, 13, 85, 6.3 juhvaccātmanyathātmānaṃ svayam eva tadā prabho //
MBh, 13, 86, 22.1 kukkuṭaṃ cāgnisaṃkāśaṃ pradadau varuṇaḥ svayam /
MBh, 13, 91, 12.2 dakṣiṇāvartikāḥ sarvā bṛsīḥ svayam athākarot //
MBh, 13, 91, 20.2 mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam //
MBh, 13, 91, 24.2 tebhyaḥ saṃkalpitā bhāgāḥ svayam eva svayaṃbhuvā //
MBh, 13, 95, 73.1 sādhayitvā svayaṃ prāśed dāsye jīvatu caiva ha /
MBh, 13, 108, 11.2 svayam īhitalabdhaṃ tu nākāmo dātum arhati //
MBh, 13, 131, 47.2 śūdro 'pi dvijavat sevya iti brahmābravīt svayam //
MBh, 13, 131, 52.2 svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ //
MBh, 13, 133, 30.2 svakarmaphalam āpnoti svayam eva naraḥ sadā //
MBh, 13, 133, 31.2 eṣa dharmo mayā prokto vidhātrā svayam īritaḥ //
MBh, 13, 133, 36.1 lokadveṣyo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ /
MBh, 13, 138, 3.2 apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā //
MBh, 13, 143, 8.1 asya nābhyāṃ puṣkaraṃ samprasūtaṃ yatrotpannaḥ svayam evāmitaujāḥ /
MBh, 13, 144, 18.2 kanyāścālaṃkṛtā dagdhvā tato vyapagataḥ svayam //
MBh, 14, 1, 15.2 meḍhībhūtaḥ svayaṃ rājyaṃ pratigṛhṇīṣva pārthiva //
MBh, 14, 3, 1.3 na hi kaścit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ //
MBh, 14, 3, 14.1 svayaṃ vināśya pṛthivīṃ yajñārthe dvijasattama /
MBh, 14, 4, 22.2 yājayāmāsa yaṃ vidvān svayam evāṅgirāḥ prabhuḥ //
MBh, 14, 10, 24.2 yadi prītastvam asi vai devarāja tasmāt svayaṃ śādhi yajñe vidhānam /
MBh, 14, 10, 24.3 svayaṃ sarvān kuru mārgān surendra jānātvayaṃ sarvalokaśca deva //
MBh, 14, 10, 25.2 evam uktastvāṅgirasena śakraḥ samādideśa svayam eva devān /
MBh, 14, 10, 30.1 tato yajño vavṛdhe tasya rājño yatra devāḥ svayam annāni jahruḥ /
MBh, 14, 14, 2.1 so 'nunīto bhagavatā viṣṭaraśravasā svayam /
MBh, 14, 17, 12.2 apakvānāgate kāle svayaṃ doṣān prakopayan //
MBh, 14, 21, 13.1 yasmād asi ca mā vocaḥ svayam abhyetya śobhane /
MBh, 14, 46, 10.1 carmavalkalasaṃvītaḥ svayaṃ prātar upaspṛśet /
MBh, 14, 51, 54.2 agādhabuddhir viduraśca mādhavaṃ svayaṃ ca bhīmo gajarājavikramaḥ //
MBh, 14, 56, 17.3 svayaṃ vāpi bhavān patnīṃ kimarthaṃ nopasarpati //
MBh, 14, 72, 3.1 hayaśca hayamedhārthaṃ svayaṃ sa brahmavādinā /
MBh, 14, 86, 24.2 svayam eva mahātejā dambhaṃ tyaktvā yudhiṣṭhiraḥ //
MBh, 14, 90, 4.2 supūjite svayaṃ kuntyā pārthasya priyakāmyayā //
MBh, 14, 95, 21.2 svayam indro bhaviṣyāmi jīvayiṣyāmi ca prajāḥ //
MBh, 14, 95, 23.2 triṣu lokeṣu yaccāsti tad ihāgacchatāṃ svayam //
MBh, 14, 95, 25.2 sarvaṃ tad iha yajñe me svayam evopatiṣṭhatu /
MBh, 14, 95, 25.3 svargaṃ svargasadaścaiva dharmaśca svayam eva tu //
MBh, 14, 95, 35.2 svayam abhyetya rājarṣe puraskṛtya bṛhaspatim //
MBh, 14, 96, 3.2 homadhenus tam āgāc ca svayaṃ cāpi dudoha tām //
MBh, 15, 11, 10.2 viparītānna gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ //
MBh, 15, 11, 13.2 kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam //
MBh, 15, 13, 7.1 anujñātaḥ svayaṃ tena vyāsenāpi maharṣiṇā /
MBh, 15, 13, 8.2 gāndhāryaham anujñātaḥ svayaṃ pitrā mahātmanā /
MBh, 15, 15, 4.1 pitrā svayam anujñātaṃ kṛṣṇadvaipāyanena vai /
MBh, 15, 31, 15.1 sarveṣāṃ toyakalaśāñjagṛhuste svayaṃ tadā /
MBh, 15, 43, 9.2 pitaraṃ snāpayāmāsa svayaṃ sasnau ca pārthivaḥ //
MBh, 15, 45, 26.2 naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam //
MBh, 16, 2, 19.2 jīvan sa śūlam ārohet svayaṃ kṛtvā sabāndhavaḥ //
MBh, 16, 5, 15.2 nāgaśreṣṭho durmukhaścāmbarīṣaḥ svayaṃ rājā varuṇaścāpi rājan /
MBh, 16, 8, 9.2 uvācedaṃ vacaḥ pārthaḥ svayaṃ dīnatarastadā //
MBh, 16, 8, 10.1 śakraprastham ahaṃ neṣye vṛṣṇyandhakajanaṃ svayam /
MBh, 18, 3, 2.1 svayaṃ vigrahavān dharmo rājānaṃ prasamīkṣitum /
MBh, 18, 3, 21.1 karmaṇāṃ tāta puṇyānāṃ jitānāṃ tapasā svayam /