Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 3, 5.2 upa brahmāṇi vāghataḥ //
ṚV, 1, 3, 6.1 indrā yāhi tūtujāna upa brahmāṇi harivaḥ /
ṚV, 1, 10, 4.2 brahma ca no vaso sacendra yajñaṃ ca vardhaya //
ṚV, 1, 18, 4.1 sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ /
ṚV, 1, 24, 11.1 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
ṚV, 1, 31, 18.1 etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā /
ṚV, 1, 33, 9.2 amanyamānāṁ abhi manyamānair nir brahmabhir adhamo dasyum indra //
ṚV, 1, 37, 4.2 devattam brahma gāyata //
ṚV, 1, 47, 2.2 kaṇvāso vām brahma kṛṇvanty adhvare teṣāṃ su śṛṇutaṃ havam //
ṚV, 1, 52, 7.1 hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
ṚV, 1, 61, 1.2 ṛcīṣamāyādhrigava oham indrāya brahmāṇi rātatamā //
ṚV, 1, 61, 16.1 evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran /
ṚV, 1, 62, 13.1 sanāyate gotama indra navyam atakṣad brahma hariyojanāya /
ṚV, 1, 63, 9.1 akāri ta indra gotamebhir brahmāṇy oktā namasā haribhyām /
ṚV, 1, 75, 2.2 vocema brahma sānasi //
ṚV, 1, 80, 9.2 śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam //
ṚV, 1, 80, 16.2 tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam //
ṚV, 1, 82, 6.1 yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ /
ṚV, 1, 83, 2.2 prācair devāsaḥ pra ṇayanti devayum brahmapriyaṃ joṣayante varā iva //
ṚV, 1, 84, 3.1 ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
ṚV, 1, 88, 4.2 brahma kṛṇvanto gotamāso arkair ūrdhvaṃ nunudra utsadhim pibadhyai //
ṚV, 1, 93, 6.2 agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur u lokam //
ṚV, 1, 101, 9.1 tvāyendra somaṃ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ /
ṚV, 1, 105, 15.1 brahmā kṛṇoti varuṇo gātuvidaṃ tam īmahe /
ṚV, 1, 108, 7.1 yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā /
ṚV, 1, 113, 19.2 praśastikṛd brahmaṇe no vy ucchā no jane janaya viśvavāre //
ṚV, 1, 117, 10.1 etāni vāṃ śravasyā sudānū brahmāṅgūṣaṃ sadanaṃ rodasyoḥ /
ṚV, 1, 117, 11.2 agastye brahmaṇā vāvṛdhānā saṃ viśpalāṃ nāsatyāriṇītam //
ṚV, 1, 117, 25.2 brahma kṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidatham ā vadema //
ṚV, 1, 124, 13.1 astoḍhvaṃ stomyā brahmaṇā me 'vīvṛdhadhvam uśatīr uṣāsaḥ /
ṚV, 1, 129, 4.2 asmākam brahmotaye 'vā pṛtsuṣu kāsu cit /
ṚV, 1, 152, 5.2 acittam brahma jujuṣur yuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ //
ṚV, 1, 152, 6.1 ā dhenavo māmateyam avantīr brahmapriyam pīpayan sasminn ūdhan /
ṚV, 1, 152, 7.2 asmākam brahma pṛtanāsu sahyā asmākaṃ vṛṣṭir divyā supārā //
ṚV, 1, 157, 2.2 asmākam brahma pṛtanāsu jinvataṃ vayaṃ dhanā śūrasātā bhajemahi //
ṚV, 1, 162, 17.2 sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi //
ṚV, 1, 165, 2.1 kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta /
ṚV, 1, 165, 4.1 brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ /
ṚV, 1, 165, 11.1 amandan mā maruta stomo atra yan me naraḥ śrutyam brahma cakra /
ṚV, 1, 165, 14.2 o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat //
ṚV, 1, 177, 2.1 ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ /
ṚV, 1, 177, 4.1 ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ /
ṚV, 1, 177, 5.1 o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ /
ṚV, 2, 2, 7.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ //
ṚV, 2, 2, 10.1 vayam agne arvatā vā suvīryam brahmaṇā vā citayemā janāṁ ati /
ṚV, 2, 5, 3.1 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
ṚV, 2, 12, 14.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
ṚV, 2, 16, 7.1 pra te nāvaṃ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ /
ṚV, 2, 17, 3.1 adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ /
ṚV, 2, 18, 7.1 mama brahmendra yāhy acchā viśvā harī dhuri dhiṣvā rathasya /
ṚV, 2, 20, 5.1 so aṅgirasām ucathā jujuṣvān brahmā tūtod indro gātum iṣṇan /
ṚV, 2, 23, 1.2 jyeṣṭharājam brahmaṇām brahmaṇaspata ā naḥ śṛṇvann ūtibhiḥ sīda sādanam //
ṚV, 2, 23, 2.2 usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi //
ṚV, 2, 23, 4.2 brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam //
ṚV, 2, 24, 3.2 ud gā ājad abhinad brahmaṇā valam agūhat tamo vy acakṣayat svaḥ //
ṚV, 2, 24, 15.2 vīreṣu vīrāṁ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam //
ṚV, 2, 25, 1.1 indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it /
ṚV, 2, 34, 6.1 ā no brahmāṇi marutaḥ samanyavo narāṃ na śaṃsaḥ savanāni gantana /
ṚV, 2, 34, 7.1 taṃ no dāta maruto vājinaṃ ratha āpānam brahma citayad dive dive /
ṚV, 2, 37, 6.1 joṣy agne samidhaṃ joṣy āhutiṃ joṣi brahma janyaṃ joṣi suṣṭutim /
ṚV, 2, 39, 8.1 etāni vām aśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran /
ṚV, 2, 41, 18.1 imā brahma sarasvati juṣasva vājinīvati /
ṚV, 3, 8, 2.1 samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram /
ṚV, 3, 13, 6.1 uta no brahmann aviṣa uktheṣu devahūtamaḥ /
ṚV, 3, 18, 3.2 yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm //
ṚV, 3, 29, 15.1 amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ /
ṚV, 3, 29, 15.2 dyumnavad brahma kuśikāsa erira eka eko dame agniṃ sam īdhire //
ṚV, 3, 30, 17.2 ā kīvataḥ salalūkaṃ cakartha brahmadviṣe tapuṣiṃ hetim asya //
ṚV, 3, 32, 2.2 brahmakṛtā mārutenā gaṇena sajoṣā rudrais tṛpad ā vṛṣasva //
ṚV, 3, 34, 1.2 brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe //
ṚV, 3, 35, 4.1 brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū /
ṚV, 3, 35, 4.1 brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū /
ṚV, 3, 41, 3.1 imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda /
ṚV, 3, 41, 3.1 imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda /
ṚV, 3, 51, 6.1 tubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva /
ṚV, 3, 51, 12.1 pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ /
ṚV, 3, 53, 12.2 viśvāmitrasya rakṣati brahmedam bhārataṃ janam //
ṚV, 3, 53, 13.1 viśvāmitrā arāsata brahmendrāya vajriṇe /
ṚV, 4, 3, 15.2 uta brahmāṇy aṅgiro juṣasva saṃ te śastir devavātā jareta //
ṚV, 4, 4, 6.1 sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat /
ṚV, 4, 6, 11.1 akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy ū dhāḥ /
ṚV, 4, 16, 20.1 eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham /
ṚV, 4, 16, 21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 17, 21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 19, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 20, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 21, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 22, 1.2 brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti //
ṚV, 4, 22, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 23, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 24, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 5, 2, 6.2 brahmāṇy atrer ava taṃ sṛjantu ninditāro nindyāso bhavantu //
ṚV, 5, 29, 15.1 indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma /
ṚV, 5, 31, 10.2 viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan //
ṚV, 5, 33, 3.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan /
ṚV, 5, 34, 1.2 sunotana pacata brahmavāhase puruṣṭutāya prataraṃ dadhātana //
ṚV, 5, 39, 5.2 tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ //
ṚV, 5, 40, 6.2 gūᄆhaṃ sūryaṃ tamasāpavratena turīyeṇa brahmaṇāvindad atriḥ //
ṚV, 5, 42, 2.2 brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu //
ṚV, 5, 42, 4.2 sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām //
ṚV, 5, 42, 9.2 apavratān prasave vāvṛdhānān brahmadviṣaḥ sūryād yāvayasva //
ṚV, 5, 73, 10.1 imā brahmāṇi vardhanāśvibhyāṃ santu śantamā /
ṚV, 5, 74, 3.2 kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye //
ṚV, 5, 85, 1.1 pra samrāje bṛhad arcā gabhīram brahma priyaṃ varuṇāya śrutāya /
ṚV, 6, 16, 30.2 rakṣā ṇo brahmaṇas kave //
ṚV, 6, 16, 36.1 brahma prajāvad ā bhara jātavedo vicarṣaṇe /
ṚV, 6, 17, 3.1 evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ /
ṚV, 6, 17, 13.2 suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt //
ṚV, 6, 20, 3.1 tūrvann ojīyān tavasas tavīyān kṛtabrahmendro vṛddhamahāḥ /
ṚV, 6, 21, 6.2 arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam //
ṚV, 6, 22, 8.2 tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca //
ṚV, 6, 23, 1.1 suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe /
ṚV, 6, 23, 5.2 sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat //
ṚV, 6, 23, 6.1 brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ /
ṚV, 6, 29, 4.2 indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ //
ṚV, 6, 35, 1.1 kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyaṃ dāḥ /
ṚV, 6, 35, 3.1 karhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha /
ṚV, 6, 35, 5.2 mā nir araṃ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva //
ṚV, 6, 38, 3.2 brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre //
ṚV, 6, 38, 4.1 vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma /
ṚV, 6, 40, 4.2 upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt //
ṚV, 6, 45, 4.1 sakhāyo brahmavāhase 'rcata pra ca gāyata /
ṚV, 6, 45, 7.1 brahmāṇam brahmavāhasaṃ gīrbhiḥ sakhāyam ṛgmiyam /
ṚV, 6, 47, 14.1 ava tve indra pravato normir giro brahmāṇi niyuto dhavante /
ṚV, 6, 50, 6.1 abhi tyaṃ vīraṃ girvaṇasam arcendram brahmaṇā jaritar navena /
ṚV, 6, 52, 2.1 ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt /
ṚV, 6, 52, 2.2 tapūṃṣi tasmai vṛjināni santu brahmadviṣam abhi taṃ śocatu dyauḥ //
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 52, 3.2 kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetim asya //
ṚV, 6, 53, 8.1 yām pūṣan brahmacodanīm ārām bibharṣy āghṛṇe /
ṚV, 6, 65, 5.2 vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ //
ṚV, 6, 69, 4.2 juṣethāṃ viśvā havanā matīnām upa brahmāṇi śṛṇutaṃ giro me //
ṚV, 6, 69, 7.2 ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havam me //
ṚV, 6, 75, 16.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
ṚV, 6, 75, 17.2 tatrā no brahmaṇas patir aditiḥ śarma yacchatu viśvāhā śarma yacchatu //
ṚV, 6, 75, 19.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
ṚV, 7, 1, 20.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 1, 25.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 9, 5.1 agne yāhi dūtyam mā riṣaṇyo devāṁ acchā brahmakṛtā gaṇena /
ṚV, 7, 13, 3.2 vaiśvānara brahmaṇe vinda gātuṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 16, 2.2 subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām //
ṚV, 7, 18, 4.1 dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ /
ṚV, 7, 19, 6.2 vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam //
ṚV, 7, 19, 11.1 nū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva /
ṚV, 7, 22, 3.2 imā brahma sadhamāde juṣasva //
ṚV, 7, 22, 7.1 tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi /
ṚV, 7, 22, 9.1 ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ /
ṚV, 7, 23, 1.1 ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha /
ṚV, 7, 23, 3.1 yuje rathaṃ gaveṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ /
ṚV, 7, 24, 4.1 ā no viśvābhir ūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi /
ṚV, 7, 28, 1.1 brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ /
ṚV, 7, 28, 2.1 havaṃ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām /
ṚV, 7, 29, 2.1 brahman vīra brahmakṛtiṃ juṣāṇo 'rvācīno haribhir yāhi tūyam /
ṚV, 7, 29, 2.2 asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ //
ṚV, 7, 29, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 30, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 31, 11.1 uruvyacase mahine suvṛktim indrāya brahma janayanta viprāḥ /
ṚV, 7, 32, 2.1 ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate /
ṚV, 7, 33, 3.2 even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ //
ṚV, 7, 33, 4.1 juṣṭī naro brahmaṇā vaḥ pitṝṇām akṣam avyayaṃ na kilā riṣātha /
ṚV, 7, 33, 11.2 drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta //
ṚV, 7, 35, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
ṚV, 7, 35, 14.1 ādityā rudrā vasavo juṣantedam brahma kriyamāṇaṃ navīyaḥ /
ṚV, 7, 36, 1.1 pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ /
ṚV, 7, 37, 4.2 vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ //
ṚV, 7, 41, 1.2 prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema //
ṚV, 7, 43, 1.2 yeṣām brahmāṇy asamāni viprā viṣvag viyanti vanino na śākhāḥ //
ṚV, 7, 44, 1.2 indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 7, 60, 11.1 yo brahmaṇe sumatim āyajāte vājasya sātau paramasya rāyaḥ /
ṚV, 7, 61, 2.2 yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe //
ṚV, 7, 61, 6.2 pra vām manmāny ṛcase navāni kṛtāni brahma jujuṣann imāni //
ṚV, 7, 70, 5.1 śuśruvāṃsā cid aśvinā purūṇy abhi brahmāṇi cakṣāthe ṛṣīṇām /
ṚV, 7, 70, 6.1 yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti /
ṚV, 7, 70, 6.2 upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām //
ṚV, 7, 70, 7.2 imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 71, 6.2 imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 72, 3.1 ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ /
ṚV, 7, 72, 4.1 vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante /
ṚV, 7, 83, 4.2 brahmāṇy eṣāṃ śṛṇutaṃ havīmani satyā tṛtsūnām abhavat purohitiḥ //
ṚV, 7, 84, 3.1 kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtam brahmāṇi sūriṣu praśastā /
ṚV, 7, 97, 3.2 indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā //
ṚV, 7, 97, 8.2 dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā //
ṚV, 7, 97, 9.1 iyaṃ vām brahmaṇaspate suvṛktir brahmendrāya vajriṇe akāri /
ṚV, 7, 103, 8.1 brāhmaṇāsaḥ somino vācam akrata brahma kṛṇvantaḥ parivatsarīṇam /
ṚV, 7, 104, 2.2 brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine //
ṚV, 7, 104, 6.2 yāṃ vāṃ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam //
ṚV, 8, 1, 3.2 asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam //
ṚV, 8, 1, 24.2 brahmayujo haraya indra keśino vahantu somapītaye //
ṚV, 8, 2, 27.1 eha harī brahmayujā śagmā vakṣataḥ sakhāyam /
ṚV, 8, 3, 9.1 tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye /
ṚV, 8, 4, 2.2 kaṇvāsas tvā brahmabhi stomavāhasa indrā yacchanty ā gahi //
ṚV, 8, 5, 13.1 ni ṣu brahma janānāṃ yāviṣṭaṃ tūyam ā gatam /
ṚV, 8, 6, 9.2 pra brahma pūrvacittaye //
ṚV, 8, 17, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
ṚV, 8, 17, 2.2 upa brahmāṇi naḥ śṛṇu //
ṚV, 8, 24, 1.1 sakhāya ā śiṣāmahi brahmendrāya vajriṇe /
ṚV, 8, 32, 17.2 brahmā kṛṇota panya it //
ṚV, 8, 32, 27.2 devattam brahma gāyata //
ṚV, 8, 33, 13.2 nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ //
ṚV, 8, 35, 16.1 brahma jinvatam uta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 36, 7.2 pra trasadasyum āvitha tvam eka in nṛṣāhya indra brahmāṇi vardhayan //
ṚV, 8, 37, 1.1 predam brahma vṛtratūryeṣv āvitha pra sunvataḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 40, 5.1 pra brahmāṇi nabhākavad indrāgnibhyām irajyata /
ṚV, 8, 45, 23.2 mākīm brahmadviṣo vanaḥ //
ṚV, 8, 52, 9.1 astāvi manma pūrvyam brahmendrāya vocata /
ṚV, 8, 53, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
ṚV, 8, 62, 4.1 ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā /
ṚV, 8, 63, 2.2 ukthā brahma ca śaṃsyā //
ṚV, 8, 64, 1.2 ava brahmadviṣo jahi //
ṚV, 8, 66, 6.2 tvam iddhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ //
ṚV, 8, 66, 11.1 vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan /
ṚV, 8, 69, 9.2 piṅgā pari caniṣkadad indrāya brahmodyatam //
ṚV, 8, 89, 3.1 pra va indrāya bṛhate maruto brahmārcata /
ṚV, 8, 90, 1.2 upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ //
ṚV, 8, 90, 3.1 brahmā ta indra girvaṇaḥ kriyante anatidbhutā /
ṚV, 8, 98, 8.1 vār ṇa tvā yavyābhir vardhanti śūra brahmāṇi /
ṚV, 9, 67, 23.2 brahma tena punīhi naḥ //
ṚV, 9, 67, 24.2 brahmasavaiḥ punīhi naḥ //
ṚV, 9, 71, 1.2 harir opaśaṃ kṛṇute nabhas paya upastire camvor brahma nirṇije //
ṚV, 9, 77, 3.2 īkṣeṇyāso ahyo na cāravo brahma brahma ye jujuṣur havir haviḥ //
ṚV, 9, 77, 3.2 īkṣeṇyāso ahyo na cāravo brahma brahma ye jujuṣur havir haviḥ //
ṚV, 9, 86, 41.2 brahma prajāvad rayim aśvapastyam pīta indav indram asmabhyaṃ yācatāt //
ṚV, 9, 96, 10.2 abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ //
ṚV, 9, 97, 34.1 tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām /
ṚV, 9, 113, 5.2 saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava //
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 13, 1.1 yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
ṚV, 10, 22, 7.1 ā na indra pṛkṣase 'smākam brahmodyatam /
ṚV, 10, 30, 1.1 pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti /
ṚV, 10, 30, 11.1 hinotā no adhvaraṃ devayajyā hinota brahma sanaye dhanānām /
ṚV, 10, 36, 9.2 brahmadviṣo viṣvag eno bharerata tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 47, 3.1 subrahmāṇaṃ devavantam bṛhantam uruṃ gabhīram pṛthubudhnam indra /
ṚV, 10, 49, 1.1 ahaṃ dāṃ gṛṇate pūrvyaṃ vasv aham brahma kṛṇavam mahyaṃ vardhanam /
ṚV, 10, 50, 4.1 bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ /
ṚV, 10, 50, 6.2 varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ //
ṚV, 10, 50, 7.1 ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane /
ṚV, 10, 54, 6.2 adha priyaṃ śūṣam indrāya manma brahmakṛto bṛhadukthād avāci //
ṚV, 10, 61, 1.1 idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau /
ṚV, 10, 61, 7.2 svādhyo 'janayan brahma devā vāstoṣpatiṃ vratapāṃ nir atakṣan //
ṚV, 10, 65, 11.1 brahma gām aśvaṃ janayanta oṣadhīr vanaspatīn pṛthivīm parvatāṁ apaḥ /
ṚV, 10, 65, 14.2 rātiṣāco abhiṣācaḥ svarvidaḥ svar giro brahma sūktaṃ juṣerata //
ṚV, 10, 66, 5.2 brahmakṛto amṛtā viśvavedasaḥ śarma no yaṃsan trivarūtham aṃhasaḥ //
ṚV, 10, 66, 12.2 ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata //
ṚV, 10, 72, 2.1 brahmaṇas patir etā saṃ karmāra ivādhamat /
ṚV, 10, 80, 7.1 agnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim /
ṚV, 10, 89, 3.1 samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam /
ṚV, 10, 89, 16.1 purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām /
ṚV, 10, 104, 6.1 upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya /
ṚV, 10, 112, 8.2 satīnamanyur aśrathāyo adriṃ suvedanām akṛṇor brahmaṇe gām //
ṚV, 10, 114, 8.2 sahasradhā mahimānaḥ sahasraṃ yāvad brahma viṣṭhitaṃ tāvatī vāk //
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
ṚV, 10, 120, 8.1 imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ /
ṚV, 10, 122, 2.2 ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam //
ṚV, 10, 141, 6.1 tvaṃ no agne agnibhir brahma yajñaṃ ca vardhaya /
ṚV, 10, 148, 4.1 imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śūra śavaḥ /
ṚV, 10, 155, 2.2 arāyyam brahmaṇas pate tīkṣṇaśṛṅgodṛṣann ihi //
ṚV, 10, 160, 4.2 nir aratnau maghavā taṃ dadhāti brahmadviṣo hanty anānudiṣṭaḥ //
ṚV, 10, 162, 1.1 brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ /
ṚV, 10, 162, 2.2 agniṣ ṭam brahmaṇā saha niṣ kravyādam anīnaśat //
ṚV, 10, 164, 4.1 yad indra brahmaṇas pate 'bhidrohaṃ carāmasi /
ṚV, 10, 173, 3.2 tasmai somo adhi bravat tasmā u brahmaṇas patiḥ //
ṚV, 10, 182, 3.1 tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u /