Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 192.4 kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ //
MBh, 1, 2, 116.1 ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ /
MBh, 1, 2, 242.3 yad ahnā kurute pāpaṃ brāhmaṇastvindriyaiścaran /
MBh, 1, 3, 39.2 bhagavate nivedya pūrvam aparaṃ carāmi /
MBh, 1, 3, 43.2 ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi /
MBh, 1, 3, 47.3 bhaikṣaṃ nāśnāsi na cānyac carasi /
MBh, 1, 3, 50.2 tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyaccarati /
MBh, 1, 3, 68.2 te bhānavo 'py anusṛtāś caranti devā manuṣyāḥ kṣitim ācaranti //
MBh, 1, 5, 23.1 tvam agne sarvabhūtānām antaścarasi nityadā /
MBh, 1, 13, 10.4 cacāra pṛthivīṃ sarvāṃ yatra sāyaṃgṛho muniḥ /
MBh, 1, 13, 10.6 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ /
MBh, 1, 13, 29.5 mahīṃ cacāra dārārthī na ca dārān avindata //
MBh, 1, 36, 7.2 cacāra sarvāṃ pṛthivīṃ mahātmā na cāpi dārān manasāpyakāṅkṣat //
MBh, 1, 36, 10.2 anyāṃśca vividhān vanyāṃścacāra pṛthivīpatiḥ //
MBh, 1, 37, 6.1 na cāpaśyan mṛgaṃ rājā caraṃstasmin mahāvane /
MBh, 1, 37, 23.2 na śaknuyāma carituṃ dharmaṃ putra yathāsukham //
MBh, 1, 37, 24.2 carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ /
MBh, 1, 37, 26.6 nodvignaścarate dharmaṃ nodvignaścarate kriyām /
MBh, 1, 37, 26.6 nodvignaścarate dharmaṃ nodvignaścarate kriyām /
MBh, 1, 38, 7.2 cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi //
MBh, 1, 38, 10.1 tasmāccarethāḥ satataṃ kṣamāśīlo jitendriyaḥ /
MBh, 1, 41, 1.3 cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃgṛho muniḥ //
MBh, 1, 41, 2.1 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ /
MBh, 1, 42, 9.2 evam uktvā tu sa pitṝṃścacāra pṛthivīṃ muniḥ /
MBh, 1, 42, 13.1 niveśārthyakhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ /
MBh, 1, 42, 14.2 te me kanyāṃ prayacchantu carataḥ sarvatodiśam //
MBh, 1, 44, 19.1 caritavrato bāla eva buddhisattvaguṇānvitaḥ /
MBh, 1, 44, 21.1 sa bāla eva tatrasthaścarann amitabuddhimān /
MBh, 1, 50, 9.2 etasya śiṣyā hi kṣitiṃ caranti sarvartvijaḥ karmasu sveṣu dakṣāḥ //
MBh, 1, 53, 21.2 taiścāpyukto bhāgineyaḥ prasannair etat satyaṃ kāmam evaṃ carantaḥ /
MBh, 1, 55, 3.21 cara tīrthānyanekāni paścācchuddhim avāpsyasi /
MBh, 1, 56, 1.3 mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat //
MBh, 1, 56, 30.1 ahnā yad enaścājñānāt prakaroti naraścaran /
MBh, 1, 56, 32.38 prātar yad enaḥ kurute indriyair brāhmaṇaścaran /
MBh, 1, 56, 32.40 rātryāṃ yad enaḥ kurute indriyair brāhmaṇaścaran /
MBh, 1, 57, 14.2 cariṣyasyuparistho vai devo vigrahavān iva //
MBh, 1, 57, 38.2 cacāra mṛgayāṃ kāmī girikām eva saṃsmaran /
MBh, 1, 57, 38.11 apaśyat kāmasaṃtaptaścaramāṇo yadṛcchayā /
MBh, 1, 57, 39.1 tasya retaḥ pracaskanda carato rucire vane /
MBh, 1, 63, 18.2 gadāmaṇḍalatattvajñaścacārāmitavikramaḥ //
MBh, 1, 63, 19.2 cacāra sa vinighnan vai vanyāṃstatra mṛgadvijān //
MBh, 1, 65, 25.2 cara tasya tapovighnaṃ kuru me priyam uttamam //
MBh, 1, 65, 40.2 rakṣāṃ tu me cintaya devarāja yathā tvadarthaṃ rakṣitāhaṃ careyam //
MBh, 1, 69, 3.1 kṣitāvaṭasi rājaṃstvam antarikṣe carāmyaham /
MBh, 1, 70, 35.1 yauvanena caran kāmān yuvā yuvatibhiḥ saha /
MBh, 1, 70, 37.2 yauvanena tvadīyena careyaṃ viṣayān aham //
MBh, 1, 70, 41.1 rājaṃścarābhinavayā tanvā yauvanagocaraḥ /
MBh, 1, 70, 46.2 tapaḥ sucaritaṃ kṛtvā bhṛgutuṅge mahātapāḥ /
MBh, 1, 71, 18.1 brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ gurau /
MBh, 1, 71, 25.1 pañca varṣaśatānyevaṃ kacasya carato vratam /
MBh, 1, 75, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 1, 76, 2.2 tam eva deśaṃ samprāptā yathākāmaṃ cacāra sā /
MBh, 1, 77, 21.4 tvatto 'patyavatī loke careyaṃ dharmam uttamam /
MBh, 1, 78, 19.3 nyāyato dharmataścaiva carantī na bibhemi te //
MBh, 1, 79, 3.2 yauvanena tvadīyena careyaṃ viṣayān aham //
MBh, 1, 79, 8.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MBh, 1, 79, 20.2 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MBh, 1, 79, 23.16 ekaṃ varṣasahasraṃ vai careyaṃ tava rūpadhṛk /
MBh, 1, 79, 25.2 kaṃcit kālaṃ careyaṃ vai viṣayān vayasā tava //
MBh, 1, 79, 28.3 gṛhāṇa yauvanaṃ mattaścara kāmān yathepsitān //
MBh, 1, 79, 29.2 yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām //
MBh, 1, 80, 1.4 prītiyukto nṛpaśreṣṭhaścacāra viṣayān priyān //
MBh, 1, 80, 6.2 avirodhena dharmasya cacāra sukham uttamam //
MBh, 1, 80, 9.13 nirdvaṃdvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha //
MBh, 1, 86, 1.2 caran gṛhasthaḥ katham eti devān kathaṃ bhikṣuḥ katham ācāryakarmā /
MBh, 1, 86, 5.2 anokasārī laghur alpacāraś caran deśān ekacaraḥ sa bhikṣuḥ //
MBh, 1, 87, 3.1 aprāpya dīrgham āyustu yaḥ prāpto vikṛtiṃ caret /
MBh, 1, 87, 3.2 tapyeta yadi tat kṛtvā caret so 'nyat tatastapaḥ /
MBh, 1, 87, 12.2 so 'haṃ yadaivākṛtapūrvaṃ careyaṃ vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 87, 16.3 daivādeśād āpadaṃ prāpya vidvāṃś caren nṛśaṃsaṃ na hi jātu rājā //
MBh, 1, 87, 17.3 dharmādharmau suviniścitya samyak kāryākāryeṣvapramattaścared yaḥ /
MBh, 1, 88, 12.21 āghrāyantī dhūmagandhaṃ mṛgair eva cacāra sā /
MBh, 1, 92, 32.3 sā ca dṛṣṭvā nṛpaśreṣṭhaṃ carantī tīram āśritam /
MBh, 1, 93, 10.2 cacāra ramye dharmye ca gaur apetabhayā tadā //
MBh, 1, 93, 13.2 sā carantī vane tasmin gāṃ dadarśa sumadhyamā /
MBh, 1, 99, 3.20 ābhyāṃ mama niyogāt tu dharmaṃ caritum arhasi /
MBh, 1, 99, 38.2 vrataṃ caretāṃ te devyau nirdiṣṭam iha yan mayā //
MBh, 1, 106, 8.1 sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ /
MBh, 1, 106, 10.3 devo 'yam ityamanyanta carantaṃ vanavāsinaḥ //
MBh, 1, 109, 14.1 agastyaḥ satram āsīnaścacāra mṛgayām ṛṣiḥ /
MBh, 1, 109, 19.2 ko hi vidvān mṛgaṃ hanyāccarantaṃ maithunaṃ vane /
MBh, 1, 109, 27.1 mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane /
MBh, 1, 110, 7.2 caran bhaikṣaṃ munir muṇḍaścariṣyāmi mahīm imām //
MBh, 1, 110, 7.2 caran bhaikṣaṃ munir muṇḍaścariṣyāmi mahīm imām //
MBh, 1, 110, 12.1 ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca /
MBh, 1, 110, 12.2 asaṃbhave vā bhaikṣasya carann anaśanānyapi //
MBh, 1, 110, 19.1 etayā satataṃ vṛttyā carann evaṃprakārayā /
MBh, 1, 110, 30.2 valkalī phalamūlāśī cariṣyāmi mahāvane //
MBh, 1, 111, 6.3 yakṣarākṣasaguptāni gandharvacaritāni ca /
MBh, 1, 115, 28.8 tatraiva munibhiḥ sārdhaṃ tāpaso 'bhūt tapaścaran /
MBh, 1, 116, 22.38 yathā hi tapa ugraṃ te caritaṃ viprasaṃsadi /
MBh, 1, 116, 22.40 ājamīḍhājamīḍhānāṃ karmaṇā caritāṃ gatim /
MBh, 1, 116, 27.2 vṛttim ārye cariṣyāmi spṛśed enastathā hi mām /
MBh, 1, 117, 25.1 caratā dharmanityena vanavāsaṃ yaśasvinā /
MBh, 1, 120, 14.1 mṛgayāṃ carato rājñaḥ śaṃtanostu yadṛcchayā /
MBh, 1, 121, 3.1 maharṣistu bharadvājo havirdhāne caran purā /
MBh, 1, 123, 6.20 sasaṃhāraprayogaṃ ca tvam adhīṣva vrataṃ cara /
MBh, 1, 123, 17.2 śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān /
MBh, 1, 124, 22.13 śastramārgān yathotsṛṣṭāṃśceruḥ sarve nararṣabhāḥ /
MBh, 1, 124, 28.2 tsarumārgān yathoddiṣṭāṃśceruḥ sarvāsu bhūmiṣu //
MBh, 1, 124, 32.2 ceratur nirmalagadau samadāviva govṛṣau //
MBh, 1, 128, 4.37 alātacakravat sarvāṃścaran bāṇair atarpayat /
MBh, 1, 129, 18.3 yadi tvaṃ ca mahārāja rājavaṃśāccariṣyasi /
MBh, 1, 133, 23.1 caran mārgān vijānāti nakṣatrair vindate diśaḥ /
MBh, 1, 134, 26.1 te vayaṃ mṛgayāśīlāścarāma vasudhām imām /
MBh, 1, 135, 19.2 divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam //
MBh, 1, 137, 16.24 pṛthivyāṃ caratāṃ śreṣṭho bhavitā sa dhanaṃjayaḥ /
MBh, 1, 140, 17.1 ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ /
MBh, 1, 141, 12.2 vanam etaccariṣyanti puruṣā vanacāriṇaḥ //
MBh, 1, 145, 4.1 cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate /
MBh, 1, 145, 4.3 bhaikṣaṃ carantastu sadā jaṭilā brahmacāriṇaḥ /
MBh, 1, 145, 4.9 kāryārthinaścarantīti tarkayanta iti bruvan /
MBh, 1, 145, 4.16 caranti bhūmau pracchannāḥ kasmāccit kāraṇād iha /
MBh, 1, 146, 15.3 ādvādaśābdaṃ bālo 'yaṃ duścaritraṃ cacāra ha /
MBh, 1, 146, 31.1 bhuktaṃ priyāṇyavāptāni dharmaśca carito mayā /
MBh, 1, 150, 20.2 pratīkāraśca vāsasya dharmaśca carito mahān //
MBh, 1, 158, 9.1 lobhāt pracāraṃ caratastāsu velāsu vai narān /
MBh, 1, 159, 5.1 svayaṃ cāpi mayā dṛṣṭaścaratā sāgarāmbarām /
MBh, 1, 159, 8.2 bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ //
MBh, 1, 160, 21.2 cacāra mṛgayāṃ pārtha parvatopavane kila //
MBh, 1, 160, 22.1 carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ /
MBh, 1, 160, 23.1 sa mṛtāśvaścaran pārtha padbhyām eva girau nṛpaḥ /
MBh, 1, 160, 34.2 kathaṃ ca nirjane 'raṇye carasyekā śucismite //
MBh, 1, 165, 5.1 sa cacāra sahāmātyo mṛgayāṃ gahane vane /
MBh, 1, 166, 3.2 mṛgān vidhyan varāhāṃśca cacāra ripumardanaḥ /
MBh, 1, 166, 11.1 manuṣyapiśite saktaścariṣyasi mahīm imām /
MBh, 1, 166, 33.2 udvejanīyo bhūtānāṃ cariṣyati mahīm imām //
MBh, 1, 169, 18.3 ā garbhād anukṛntantaśceruścaiva vasuṃdharām //
MBh, 1, 184, 3.2 bhaikṣaṃ caritvā tu yudhiṣṭhirāya nivedayāṃcakrur adīnasattvāḥ //
MBh, 1, 187, 3.2 māyām āsthāya vā siddhāṃścarataḥ sarvatodiśam //
MBh, 1, 187, 30.1 eṣa dharmo dhruvo rājaṃścarainam avicārayan /
MBh, 1, 188, 8.2 na ca dharmo 'pyanekasthaścaritavyaḥ sanātanaḥ //
MBh, 1, 188, 22.53 sudhāmṛtarasāhāraḥ suraloke cacāra ha /
MBh, 1, 188, 22.65 sā pupoṣa samaṃ bhartuḥ skandhenāpi cacāra ha /
MBh, 1, 188, 22.84 maudgalyaṃ patim āsādya cacāra vigatajvarā /
MBh, 1, 192, 7.162 cacāra vividhān mārgān asim udyamya pāṇḍavaḥ /
MBh, 1, 192, 21.14 putrāścāsya tathā pautrāḥ sarve sucaritavratāḥ /
MBh, 1, 200, 9.3 tathā nakṣatrajuṣṭena suparṇacaritena ca /
MBh, 1, 204, 23.1 ādityacaritāṃl lokān vicariṣyasi bhāmini /
MBh, 1, 205, 29.2 na vyājena cared dharmam iti me bhavataḥ śrutam /
MBh, 1, 206, 24.2 jānāmyahaṃ pāṇḍaveya yathā carasi medinīm /
MBh, 1, 206, 25.3 vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ //
MBh, 1, 206, 30.1 prāṇadānān mahābāho cara dharmam anuttamam /
MBh, 1, 208, 21.2 grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ //
MBh, 1, 210, 2.11 bhramamāṇaścaran bhaikṣaṃ parivrājakaveṣavān /
MBh, 1, 211, 7.2 anugamyamāno gandharvair acarat tatra bhārata //
MBh, 1, 212, 1.129 diśaḥ kāśca kathaṃ prāptāścaratā bhavatā sadā /
MBh, 1, 212, 1.136 yatinā caratā lokān khāṇḍavaprasthavāsinī /
MBh, 1, 212, 1.142 kva nu pārthaścaratyadya bahvīr durvasatīr vasan /
MBh, 1, 213, 81.1 kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ /
MBh, 1, 214, 17.23 pītāmbaradharo devastad vanaṃ bahudhā caran /
MBh, 1, 219, 6.2 nighnaṃścarati vārṣṇeyaḥ kālavat tatra bhārata //
MBh, 1, 220, 20.2 mandapālaścaraṃstasmin vane lapitayā saha //
MBh, 1, 220, 22.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi pāvaka //
MBh, 1, 221, 9.3 sahaiva carituṃ bālair na śaknomi tapovane //
MBh, 1, 222, 4.2 cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān //
MBh, 1, 224, 13.2 cariṣyāmyaham apyekā yathā kāpuruṣe tathā //
MBh, 1, 224, 14.2 nāham evaṃ care loke yathā tvam abhimanyase /
MBh, 1, 225, 17.2 anujānāmi vāṃ vīrau carataṃ yatra vāñchitam //
MBh, 2, 5, 72.2 purāṇacaurāḥ sādhyakṣāścaranti viṣaye tava //
MBh, 2, 9, 17.2 upāsate mahātmānaṃ sarve sucaritavratāḥ //
MBh, 2, 11, 2.1 caranmānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ /
MBh, 2, 16, 23.10 so 'haṃ tapaścariṣyāmi patnībhyāṃ sahito vane /
MBh, 2, 22, 16.1 śakraviṣṇū hi saṃgrāme ceratustārakāmaye /
MBh, 2, 28, 18.2 tadā brāhmaṇarūpeṇa caramāṇo yadṛcchayā //
MBh, 2, 38, 23.2 tava jātānyapatyāni sajjanācarite pathi //
MBh, 2, 38, 31.1 dharmaṃ carata mādharmam iti tasya vacaḥ kila /
MBh, 2, 38, 33.2 samudrāmbhasyamodanta caranto bhīṣma pakṣiṇaḥ //
MBh, 2, 41, 20.2 sāhasaṃ cātmanātīva carantī nāvabudhyate //
MBh, 2, 53, 8.1 nāryā mlechanti bhāṣābhir māyayā na carantyuta /
MBh, 2, 54, 14.1 anusevāṃ carantīmāḥ kuśalā nṛtyasāmasu /
MBh, 2, 58, 17.2 adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam /
MBh, 2, 68, 45.1 nideśād dharmarājasya draupadyāḥ padavīṃ caran /
MBh, 2, 71, 37.1 caritabrahmacaryāśca krodhāmarṣavaśānugāḥ /
MBh, 3, 12, 29.2 carāmi pṛthivīṃ kṛtsnāṃ nainam āsādayāmy aham //
MBh, 3, 26, 8.2 dhanvī caran pārtha purā mayaiva dṛṣṭo girer ṛṣyamūkasya sānau //
MBh, 3, 26, 10.2 vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam //
MBh, 3, 26, 10.2 vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam //
MBh, 3, 26, 11.2 satyena te 'pyajayaṃs tāta lokānneśe balasyeti cared adharmam //
MBh, 3, 26, 12.2 vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam //
MBh, 3, 26, 13.2 saptarṣayaḥ pārtha divi prabhānti neśe balasyeti cared adharmam //
MBh, 3, 26, 14.2 sthitān nideśe naravarya dhātur neśe balasyeti cared adharmam //
MBh, 3, 26, 15.2 svayonitas tat kurute prabhāvān neśe balasyeti cared adharmam //
MBh, 3, 27, 7.1 caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ /
MBh, 3, 27, 12.1 caran naiḥśreyasaṃ dharmaṃ prajāpālanakāritam /
MBh, 3, 27, 16.2 tau yadā carataḥ sārdham atha lokaḥ prasīdati //
MBh, 3, 27, 18.1 brāhmaṇebhyo 'tha medhāvī buddhiparyeṣaṇaṃ caret /
MBh, 3, 30, 8.1 taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaś caret /
MBh, 3, 31, 29.2 vyāpya bhūtāni carate na cāyam iti lakṣyate //
MBh, 3, 32, 2.1 nāhaṃ dharmaphalānveṣī rājaputri carāmy uta /
MBh, 3, 32, 4.1 dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt /
MBh, 3, 32, 23.1 aphalo yadi dharmaḥ syāccarito dharmacāribhiḥ /
MBh, 3, 32, 27.2 īśvarāḥ kasya hetos te careyur dharmam ādṛtāḥ //
MBh, 3, 34, 44.1 viditaś caiva te dharmaḥ satataṃ caritaś ca te /
MBh, 3, 34, 79.1 iti nirvacanaṃ loke ciraṃ carati bhārata /
MBh, 3, 35, 8.2 athāparaṃ cāviditaṃ carethāḥ sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ //
MBh, 3, 35, 9.1 tvāṃ cecchrutvā tāta tathā carantam avabhotsyante bhāratānāṃ carāḥ sma /
MBh, 3, 35, 9.2 anyāṃś carethās tāvato'bdāṃstatas tvaṃ niścitya tat pratijānīhi pārtha //
MBh, 3, 36, 23.2 divīva pārtha sūryeṇa na śakyā carituṃ tvayā //
MBh, 3, 36, 24.2 hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati //
MBh, 3, 36, 25.2 nakulaḥ sahadevaśca kathaṃ pārtha cariṣyataḥ //
MBh, 3, 36, 26.2 viśrutā katham ajñātā kṛṣṇā pārtha cariṣyati //
MBh, 3, 37, 41.1 caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ /
MBh, 3, 43, 23.2 svargaṃ prāptāś caranti sma devaiḥ saha gatavyathāḥ //
MBh, 3, 55, 8.2 yo veda dharmān akhilān yathāvaccaritavrataḥ //
MBh, 3, 59, 21.2 cariṣyati vane ghore mṛgavyālaniṣevite //
MBh, 3, 66, 4.1 te vayaṃ damayantyarthe carāmaḥ pṛthivīm imām /
MBh, 3, 67, 18.1 yathā ca vo na jānīyāccarato bhīmaśāsanāt /
MBh, 3, 69, 29.1 pracchannā hi mahātmānaś caranti pṛthivīm imām /
MBh, 3, 70, 1.3 acireṇāticakrāma khecaraḥ khe carann iva //
MBh, 3, 72, 15.2 gūḍhaścarati loke 'smin naṣṭarūpo mahīpatiḥ //
MBh, 3, 74, 22.1 dūtāś caranti pṛthivīṃ kṛtsnāṃ nṛpatiśāsanāt /
MBh, 3, 75, 6.2 yathā nāsatkṛtaṃ kiṃcin manasāpi carāmyaham //
MBh, 3, 75, 7.1 ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ /
MBh, 3, 75, 7.2 eṣa muñcatu me prāṇān yadi pāpaṃ carāmyaham //
MBh, 3, 75, 8.1 tathā carati tigmāṃśuḥ pareṇa bhuvanaṃ sadā /
MBh, 3, 75, 8.2 sa vimuñcatu me prāṇān yadi pāpaṃ carāmyaham //
MBh, 3, 75, 9.1 candramāḥ sarvabhūtānām antaś carati sākṣivat /
MBh, 3, 75, 9.2 sa vimuñcatu me prāṇān yadi pāpaṃ carāmyaham //
MBh, 3, 81, 72.3 tapaścaranti vipulaṃ bahuvarṣasahasrakam //
MBh, 3, 81, 134.2 cīrṇavrato bhaved vipro dṛṣṭam etat purātane //
MBh, 3, 82, 80.1 brāhmaṇena bhaveccīrṇaṃ vrataṃ dvādaśavārṣikam /
MBh, 3, 88, 5.2 gāthā carati loke 'smin gīyamānā dvijātibhiḥ //
MBh, 3, 88, 30.1 caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ /
MBh, 3, 90, 5.1 bhavatā cānugupto 'sau caret tīrthāni sarvaśaḥ /
MBh, 3, 90, 8.2 rakṣamāṇo bhayebhyas tvāṃ cariṣyāmi tvayā saha //
MBh, 3, 92, 18.1 caramāṇās tapo nityaṃ sparśanād ambhasaś ca te /
MBh, 3, 92, 20.1 yathā cekṣvākur acarat saputrajanabāndhavaḥ /
MBh, 3, 93, 22.1 puṇyena caratā rājan bhūr diśaḥ khaṃ nabhas tathā /
MBh, 3, 95, 24.3 hanta gacchāmyahaṃ bhadre cara kāmam iha sthitā //
MBh, 3, 110, 24.2 kupitāstava rājendra brāhmaṇā niṣkṛtiṃ cara //
MBh, 3, 111, 10.2 kva cāśramas tava kiṃ nāma cedaṃ vrataṃ brahmaṃścarasi hi devavat tvam //
MBh, 3, 112, 18.2 icchāmyahaṃ carituṃ tena sārdhaṃ yathā tapaḥ sa caratyugrakarmā //
MBh, 3, 112, 18.2 icchāmyahaṃ carituṃ tena sārdhaṃ yathā tapaḥ sa caratyugrakarmā //
MBh, 3, 113, 1.2 rakṣāṃsi caitāni caranti putra rūpeṇa tenādbhutadarśanena /
MBh, 3, 118, 18.1 tam ugram āsthāya tapaś carantaṃ śuśrāva rāmaś ca janārdanaś ca /
MBh, 3, 119, 5.1 na kṛṣṇa dharmaś carito bhavāya jantor adharmaś ca parābhavāya /
MBh, 3, 119, 6.2 dharmād adharmaś carito garīyān itīva manyeta naro 'lpabuddhiḥ //
MBh, 3, 119, 10.2 putreṣu samyak caritaṃ mayeti putrān apāpān avaropya rājyāt //
MBh, 3, 119, 19.2 so 'yaṃ vane mūlaphalena jīvañjaṭī caratyadya malācitāṅgaḥ //
MBh, 3, 119, 21.2 eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu vane carantyalpasukhāḥ sukhārhāḥ //
MBh, 3, 122, 10.2 dadarśa bhārgavo dhīmāṃś carantīm iva vidyutam //
MBh, 3, 124, 12.3 loke carantau martyānāṃ kathaṃ somam ihārhataḥ //
MBh, 3, 133, 6.3 vayaṃ hi vṛddhāś caritavratāś ca vedaprabhāvena praveśanārhāḥ //
MBh, 3, 134, 8.2 dvāvindrāgnī carato vai sakhāyau dvau devarṣī nāradaḥ parvataś ca /
MBh, 3, 134, 38.2 puṇyānyanyāni śucikarmaikabhaktir mayā sārdhaṃ caritāsyājamīḍha //
MBh, 3, 136, 8.1 vikurvāṇo munīnāṃ tu caramāṇo mahīm imām /
MBh, 3, 139, 5.2 carantaṃ gahane 'raṇye mene sa pitaraṃ mṛgam //
MBh, 3, 139, 9.1 so 'smadarthe vrataṃ sādhu cara tvaṃ brahmahiṃsanam /
MBh, 3, 139, 10.3 brahmahatyāṃ cariṣye 'haṃ tvadarthaṃ niyatendriyaḥ //
MBh, 3, 139, 20.1 samadhītaṃ mayā brahma vratāni caritāni ca /
MBh, 3, 142, 6.2 carāmi saha yuṣmābhis tasya darśanakāṅkṣayā //
MBh, 3, 142, 10.1 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam /
MBh, 3, 143, 4.2 cerur uccāvacākārān deśān viṣamasaṃkaṭān /
MBh, 3, 144, 12.2 ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute //
MBh, 3, 146, 17.2 giriṃ cacārāriharaḥ kiṃnarācaritaṃ śubham //
MBh, 3, 146, 33.2 cacāra ramaṇīyeṣu gandhamādanasānuṣu //
MBh, 3, 146, 62.2 antardhāya vicitreṣu cacāra girisānuṣu //
MBh, 3, 146, 63.2 śabdaprabhavam anvicchaṃś cacāra kadalīvanam //
MBh, 3, 147, 28.2 viṣṇur mānuṣarūpeṇa cacāra vasudhām imām //
MBh, 3, 154, 33.1 priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam /
MBh, 3, 155, 3.1 samāś catasro 'bhigatāḥ śivena caratāṃ vane /
MBh, 3, 155, 73.1 śikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām /
MBh, 3, 160, 35.1 evam eṣa caran pārtha kālacakram atandritaḥ /
MBh, 3, 161, 7.2 tapaḥpradhānāḥ satataṃ carantaḥ śṛṅgaṃ gireś cintayituṃ na śekuḥ //
MBh, 3, 167, 14.1 evaṃ me caratas tatra sarvayatnena śatruhan /
MBh, 3, 170, 6.3 divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ /
MBh, 3, 170, 10.1 tad etat khacaraṃ divyaṃ caratyamaravarjitam /
MBh, 3, 170, 19.1 vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe /
MBh, 3, 173, 3.2 cacāra dhanvī bahudhā narendraḥ so 'streṣu yattaḥ satataṃ kirīṭī //
MBh, 3, 173, 11.2 svargopamaṃ śailam imaṃ caradbhiḥ śakyo vihantuṃ naradeva śokaḥ //
MBh, 3, 174, 24.2 sarasvatīṃ prītiyutāś carantaḥ sukhaṃ vijahrur naradevaputrāḥ //
MBh, 3, 175, 6.2 devarṣisiddhacaritān apsarogaṇasevitān //
MBh, 3, 175, 11.2 vidhyan mṛgāñśaraiḥ śuddhaiś cacāra sumahābalaḥ //
MBh, 3, 178, 14.1 so 'yam etā gatīḥ sarvā jantuścarati kāryavān /
MBh, 3, 178, 33.1 ahaṃ hi divi divyena vimānena caran purā /
MBh, 3, 179, 9.2 abhyatītā śivā teṣāṃ caratāṃ marudhanvasu //
MBh, 3, 179, 14.2 babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm //
MBh, 3, 180, 16.2 satyārjavābhyāṃ caratā svadharmaṃ jitas tavāyaṃ ca paraśca lokaḥ //
MBh, 3, 180, 17.1 adhītam agre caratā vratāni samyag dhanurvedam avāpya kṛtsnam /
MBh, 3, 180, 23.3 sadbhiḥ sadaivācaritaṃ samādhiṃ caranti putrās tava yājñaseni //
MBh, 3, 181, 37.1 ye dharmam eva prathamaṃ caranti dharmeṇa labdhvā ca dhanāni kāle /
MBh, 3, 182, 3.2 kumāro rūpasampanno mṛgayām acarad balī //
MBh, 3, 182, 4.1 caramāṇas tu so 'raṇye tṛṇavīrutsamāvṛte /
MBh, 3, 185, 4.2 ekapādasthitas tīvraṃ cacāra sumahat tapaḥ //
MBh, 3, 187, 45.2 tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham //
MBh, 3, 188, 14.2 vyājair dharmaṃ cariṣyanti dharmavaitaṃsikā narāḥ //
MBh, 3, 188, 26.1 na vratāni cariṣyanti brāhmaṇā vedanindakāḥ /
MBh, 3, 188, 57.1 tathā lobhābhibhūtāś ca cariṣyanti mahīm imām /
MBh, 3, 189, 5.2 kalkiś cariṣyati mahīṃ sadā dasyuvadhe rataḥ //
MBh, 3, 189, 21.4 cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya //
MBh, 3, 190, 44.1 atha kadācicchalo mṛgayām acarat /
MBh, 3, 190, 75.1 ikṣvākavo hanta carāmi vaḥ priyaṃ nihanmīmaṃ vipram adya pramathya /
MBh, 3, 193, 14.1 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva /
MBh, 3, 197, 7.2 praviṣṭas tat kulaṃ yatra pūrvaṃ caritavāṃs tu saḥ //
MBh, 3, 201, 6.1 vyājena carate dharmam arthaṃ vyājena rocate /
MBh, 3, 202, 24.1 indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate /
MBh, 3, 203, 45.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret /
MBh, 3, 207, 9.1 tapaś caraṃś ca hutabhuk saṃtaptas tasya tejasā /
MBh, 3, 210, 2.1 acaranta tapas tīvraṃ putrārthe bahuvārṣikam /
MBh, 3, 212, 3.2 bhagavān sa mahātejā nityaṃ carati pāvakaḥ //
MBh, 3, 214, 6.1 maithunāyeha samprāptā kāmaṃ prāptaṃ drutaṃ cara /
MBh, 3, 222, 35.2 sa devaḥ sā gatir nānyā tasya kā vipriyaṃ caret //
MBh, 3, 233, 15.2 yasya śāsanam ājñāya carāma vigatajvarāḥ //
MBh, 3, 246, 29.2 saśarīro bhavān gantā svargaṃ sucaritavrata //
MBh, 3, 248, 3.1 pāṇḍavā mṛgayāśīlāś carantas tan mahāvanam /
MBh, 3, 252, 5.1 nāgaṃ prabhinnaṃ girikūṭakalpam upatyakāṃ haimavatīṃ carantam /
MBh, 3, 252, 14.1 yasyā hi kṛṣṇau padavīṃ caretāṃ samāsthitāvekarathe sahāyau /
MBh, 3, 252, 16.2 ete hi sarve mama rājaputrāḥ prahṛṣṭarūpāḥ padavīṃ careyuḥ //
MBh, 3, 253, 1.3 dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthak carantaḥ sahitā babhūvuḥ //
MBh, 3, 253, 9.1 ityeva te tad vanam āviśanto mahatyaraṇye mṛgayāṃ caritvā /
MBh, 3, 253, 19.3 mahatyaraṇye mṛgayāṃ caritvā purā śṛgālo nalinīṃ vigāhate //
MBh, 3, 256, 25.2 tapaś cacāra vipulaṃ tasya prīto vṛṣadhvajaḥ //
MBh, 3, 257, 6.2 draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān //
MBh, 3, 259, 13.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 3, 261, 5.1 caritabrahmacaryās te kṛtadārāś ca pārthiva /
MBh, 3, 267, 28.2 vaṇijām upaghātaṃ ca katham asmadvidhaś caret //
MBh, 3, 275, 23.1 antaścarati bhūtānāṃ mātariśvā sadāgatiḥ /
MBh, 3, 275, 23.2 sa me vimuñcatu prāṇān yadi pāpaṃ carāmyaham //
MBh, 3, 275, 24.2 vimuñcantu mama prāṇān yadi pāpaṃ carāmyaham //
MBh, 3, 279, 9.2 cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ /
MBh, 3, 281, 23.1 nānātmavantastu vane caranti dharmaṃ ca vāsaṃ ca pariśramaṃ ca /
MBh, 3, 281, 73.1 naktaṃcarāś carantyete hṛṣṭāḥ krūrābhibhāṣiṇaḥ /
MBh, 3, 281, 73.2 śrūyante parṇaśabdāś ca mṛgāṇāṃ caratāṃ vane //
MBh, 3, 282, 12.1 samāhitena cīrṇāni sarvāṇyeva vratāni me /
MBh, 3, 282, 41.2 bharturhi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam //
MBh, 3, 291, 14.1 nādharmaścaritaḥ kaścit tvayā bhavati bhāmini /
MBh, 3, 291, 14.2 adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā //
MBh, 3, 298, 17.1 yadyapi svena rūpeṇa cariṣyatha mahīm imām /
MBh, 3, 298, 18.2 virāṭanagare gūḍhā avijñātāścariṣyatha //
MBh, 4, 2, 8.1 ātmānam ātmanā rakṣaṃścariṣyāmi viśāṃ pate /
MBh, 4, 2, 20.49 arjuna tvaṃ kathaṃ karma tasya rāṣṭre cariṣyasi //
MBh, 4, 3, 1.2 kiṃ tvaṃ nakula kurvāṇastatra tāta cariṣyasi /
MBh, 4, 3, 4.8 virāṭanagare channaścariṣyāmi mahīpate //
MBh, 4, 3, 7.8 nipuṇaṃ ca cariṣyāmi vyetu te mānaso jvaraḥ /
MBh, 4, 3, 9.1 lakṣaṇaṃ caritaṃ cāpi gavāṃ yaccāpi maṅgalam /
MBh, 4, 3, 11.1 so 'ham evaṃ cariṣyāmi prītir atra hi me sadā /
MBh, 4, 3, 17.7 ātmaguptā cariṣyāmi yanmāṃ tvam anupṛcchasi //
MBh, 4, 4, 7.2 yathā rājakulaṃ prāpya caran preṣyo na riṣyati //
MBh, 4, 4, 30.1 na cātidhairyeṇa cared gurutāṃ hi vrajet tathā /
MBh, 4, 4, 44.2 atha svaviṣayaṃ prāpya yathākāmaṃ cariṣyatha //
MBh, 4, 6, 14.2 hanyām avadhyaṃ yadi te 'priyaṃ caret pravrājayeyaṃ viṣayād dvijāṃstathā /
MBh, 4, 8, 18.1 tatra tatra carāmyevaṃ labhamānā suśobhanam /
MBh, 4, 12, 10.2 yathā punar avijñātā tathā carati bhāminī //
MBh, 4, 12, 18.1 tataḥ sa puruṣavyāghraḥ śārdūlaśithilaṃ caran /
MBh, 4, 13, 3.1 tathā carantīṃ pāñcālīṃ sudeṣṇāyā niveśane /
MBh, 4, 13, 4.1 tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatām iva /
MBh, 4, 15, 20.2 caranti loke pracchannāḥ kva nu te 'dya mahārathāḥ //
MBh, 4, 19, 1.2 ahaṃ sairandhriveṣeṇa carantī rājaveśmani /
MBh, 4, 23, 9.1 gaccha sairandhri bhadraṃ te yathākāmaṃ carābale /
MBh, 4, 25, 9.1 carantu deśān saṃvītāḥ sphītāñ janapadākulān /
MBh, 4, 31, 18.1 caran sa vividhānmārgān ratheṣu rathayūthapaḥ /
MBh, 4, 32, 31.3 sa cacāra gadāpāṇir vṛddho 'pi taruṇo yathā //
MBh, 4, 34, 13.2 dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati //
MBh, 4, 36, 34.1 satreṇa nūnaṃ channaṃ hi carantaṃ pārtham arjunam /
MBh, 4, 37, 14.3 jñātāḥ punaścariṣyanti dvādaśānyān hi vatsarān //
MBh, 4, 40, 11.1 manye tvāṃ klībaveṣeṇa carantaṃ śūlapāṇinam /
MBh, 4, 40, 12.3 carāmi brahmacaryaṃ vai satyam etad bravīmi te //
MBh, 4, 44, 13.1 athavā kuñjaraṃ mattam eka eva caran vane /
MBh, 4, 45, 8.2 nikṛtyā vañcanāyogaiścaran vaitaṃsiko yathā //
MBh, 4, 47, 5.1 sarvaṃ yathāvaccaritaṃ yad yad ebhiḥ pariśrutam /
MBh, 4, 49, 16.2 cacāra saṃkhye pradiśo diśaśca dahann ivāgnir vanam ātapānte //
MBh, 4, 49, 17.2 tathā sapatnān vikiran kirīṭī cacāra saṃkhye 'tiratho rathena //
MBh, 4, 53, 30.1 sa rathena caran pārthaḥ prekṣaṇīyo dhanaṃjayaḥ /
MBh, 4, 53, 39.2 paṅktyaḥ śaradi khasthānāṃ haṃsānāṃ caratām iva //
MBh, 4, 55, 10.1 yadi tāvad vane vāso yathoktaścaritastvayā /
MBh, 4, 57, 14.2 avaruddhaścaran pārtho daśavarṣāṇi trīṇi ca /
MBh, 4, 60, 2.1 sa bhīmadhanvānam udagravīryaṃ dhanaṃjayaṃ śatrugaṇe carantam /
MBh, 4, 64, 13.1 padaṃ padasahasreṇa yaścarannāparādhnuyāt /
MBh, 4, 65, 1.3 snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ //
MBh, 4, 65, 16.2 upajīvanti rājānam enaṃ sucaritavratam //
MBh, 4, 66, 12.2 acarad rathavṛndeṣu nighnaṃsteṣāṃ varān varān //
MBh, 5, 1, 11.1 śaktair vijetuṃ tarasā mahīṃ ca satye sthitaistaccaritaṃ yathāvat /
MBh, 5, 9, 31.2 paścād dharmaṃ cariṣyāmi pāvanārthaṃ suduścaram /
MBh, 5, 13, 20.2 adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha //
MBh, 5, 16, 1.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi sākṣivat //
MBh, 5, 16, 26.2 devāśca sarve nahuṣaṃ bhayārtā na paśyanto gūḍharūpāścaranti //
MBh, 5, 21, 13.2 yathāpratijñaṃ kālaṃ taṃ carantu vanam āśritāḥ //
MBh, 5, 22, 18.1 sahoṣitaś caritārtho vayaḥsthaḥ śālveyānām adhipo vai virāṭaḥ /
MBh, 5, 26, 22.2 duryodhanaṃ cāparādhe carantam ariṃdame phalgune 'vidyamāne //
MBh, 5, 27, 7.1 vedo 'dhītaścaritaṃ brahmacaryaṃ yajñair iṣṭaṃ brāhmaṇebhyaśca dattam /
MBh, 5, 28, 1.3 jñātvā tu māṃ saṃjaya garhayestvaṃ yadi dharmaṃ yadyadharmaṃ carāmi //
MBh, 5, 29, 11.2 atandrito brahmacaryaṃ cacāra śreṣṭhatvam icchan balabhid devatānām //
MBh, 5, 29, 13.1 bṛhaspatir brahmacaryaṃ cacāra samāhitaḥ saṃśitātmā yathāvat /
MBh, 5, 29, 41.1 ahāpayitvā yadi pāṇḍavārthaṃ śamaṃ kurūṇām atha ceccareyam /
MBh, 5, 30, 10.1 ācārya iṣṭo 'napago vidheyo vedān īpsan brahmacaryaṃ cacāra /
MBh, 5, 33, 31.2 mithyā carati mitrārthe yaśca mūḍhaḥ sa ucyate //
MBh, 5, 34, 26.1 dharmam ācarato rājñaḥ sadbhiścaritam āditaḥ /
MBh, 5, 35, 16.5 imau tau sampradṛśyete yābhyāṃ na caritaṃ saha /
MBh, 5, 35, 17.1 kiṃ vai sahaiva carato na purā carataḥ saha /
MBh, 5, 35, 17.1 kiṃ vai sahaiva carato na purā carataḥ saha /
MBh, 5, 36, 2.1 carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam /
MBh, 5, 36, 24.1 yeṣāṃ na vṛttaṃ vyathate na yonir vṛttaprasādena caranti dharmam /
MBh, 5, 36, 54.1 na vai bhinnā jātu caranti dharmaṃ na vai sukhaṃ prāpnuvantīha bhinnāḥ /
MBh, 5, 37, 44.1 arthasiddhiṃ parām icchan dharmam evāditaścaret /
MBh, 5, 38, 6.2 nindāpraśaṃsoparataḥ priyāpriye carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 5, 42, 30.1 na vai mānaṃ ca maunaṃ ca sahitau carataḥ sadā /
MBh, 5, 44, 6.1 ācāryayonim iha ye praviśya bhūtvā garbhaṃ brahmacaryaṃ caranti /
MBh, 5, 47, 87.2 dharmād adharmaścarito garīyān iti dhruvaṃ nāsti kṛtaṃ na sādhu //
MBh, 5, 49, 21.1 kṛṣṇāyāścaratā prītiṃ yena krodhavaśā hatāḥ /
MBh, 5, 49, 31.1 tapaścacāra yā ghoraṃ kāśikanyā purā satī /
MBh, 5, 50, 9.1 yathā rurūṇāṃ yūtheṣu siṃho jātabalaścaret /
MBh, 5, 51, 17.1 yathā kakṣaṃ dahatyagniḥ pravṛddhaḥ sarvataścaran /
MBh, 5, 58, 20.2 priyaṃ priyebhyaścarata rājā hi tvarate jaye //
MBh, 5, 70, 8.2 lubdhaḥ pāpena manasā carann asamam ātmanaḥ //
MBh, 5, 70, 12.2 mithyā carati lubdhaḥ saṃścaran priyam ivātmanaḥ //
MBh, 5, 70, 12.2 mithyā carati lubdhaḥ saṃścaran priyam ivātmanaḥ //
MBh, 5, 70, 80.2 puṇyaṃ me sumahad rājaṃścaritaṃ syānmahāphalam //
MBh, 5, 71, 3.2 āhur āśramiṇaḥ sarve yad bhaikṣaṃ kṣatriyaścaret //
MBh, 5, 77, 6.1 sa hi dharmaṃ ca satyaṃ ca tyaktvā carati durmatiḥ /
MBh, 5, 88, 79.2 arjunaṃ pāṇḍavaṃ vīraṃ draupadyāḥ padavīṃ cara //
MBh, 5, 92, 19.2 rājarṣicaritaṃ kāle kṛṣṇo dhīmāñ śriyā jvalan //
MBh, 5, 97, 12.2 bhūtaye sarvabhūtānām acarat tapa uttamam //
MBh, 5, 102, 6.1 tasyāsya yatnāccaratastrailokyam amaradyute /
MBh, 5, 107, 12.2 rāvaṇena tapaścīrtvā surebhyo 'maratā vṛtā //
MBh, 5, 112, 17.2 kṛtvāpavargaṃ gurave cariṣyati mahat tapaḥ //
MBh, 5, 114, 8.2 eṣṭavyāḥ śataśastvanye caranti mama vājinaḥ //
MBh, 5, 116, 11.2 itareṣāṃ sahasrāṇi subahūni caranti me //
MBh, 5, 118, 8.2 carantī śaṣpamukhyāni tiktāni madhurāṇi ca //
MBh, 5, 118, 11.1 carantī hariṇaiḥ sārdhaṃ mṛgīva vanacāriṇī /
MBh, 5, 118, 11.2 cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtā //
MBh, 5, 122, 35.1 kāmārthau lipsamānastu dharmam evāditaścaret /
MBh, 5, 123, 20.1 yāvanāthau cariṣyete tvayā nāthena durhṛdā /
MBh, 5, 123, 25.2 cara svastyayanaṃ kṛtsnaṃ bhāratānām anāmayam //
MBh, 5, 124, 5.1 yāvanna carate mārgān pṛtanām abhiharṣayan /
MBh, 5, 126, 11.2 sveṣu bandhuṣu kaḥ sādhuścared evam asāṃpratam //
MBh, 5, 130, 11.1 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ /
MBh, 5, 130, 12.1 rājā carati ced dharmaṃ devatvāyaiva kalpate /
MBh, 5, 130, 12.2 sa ced adharmaṃ carati narakāyaiva gacchati //
MBh, 5, 130, 21.2 prayuktavantaḥ pūrvaṃ te yayā carasi medhayā //
MBh, 5, 132, 6.1 taiḥ kṛtvā saha saṃghātaṃ giridurgālayāṃścara /
MBh, 5, 135, 19.2 arjunaṃ puruṣavyāghraṃ draupadyāḥ padavīṃ cara //
MBh, 5, 146, 8.2 cacāra pṛthivīṃ pāṇḍuḥ sarvāṃ parapuraṃjayaḥ //
MBh, 5, 149, 6.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 5, 149, 84.1 caritabrahmacaryāste somapā bhūridakṣiṇāḥ /
MBh, 5, 163, 22.2 agnivat samare tāta cariṣyati vimardayan //
MBh, 5, 166, 16.2 agnivat samare tāta cariṣyati na saṃśayaḥ //
MBh, 5, 166, 21.2 caritabrahmacaryāśca sarve cātitapasvinaḥ //
MBh, 5, 176, 39.2 prāptāhaṃ bhṛguśārdūla carāmyapriyam uttamam //
MBh, 5, 187, 32.1 carāmi pṛthivīṃ devi yathā hanyām ahaṃ nṛpam /
MBh, 5, 187, 33.1 tato 'bravīt sāgaragā jihmaṃ carasi bhāmini /
MBh, 5, 187, 34.1 yadi bhīṣmavināśāya kāśye carasi vai vratam /
MBh, 5, 193, 51.3 gacchedānīṃ yathākāmaṃ cara lokān yathāsukham //
MBh, 5, 196, 3.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 5, 197, 8.1 bhāṇḍaṃ samāropayatāṃ caratāṃ saṃpradhāvatām /
MBh, 6, 19, 13.2 caran vegena mahatā samudram api śoṣayet //
MBh, 6, BhaGī 2, 64.1 rāgadveṣaviyuktaistu viṣayānindriyaiścaran /
MBh, 6, BhaGī 2, 67.1 indriyāṇāṃ hi caratāṃ yanmano 'nuvidhīyate /
MBh, 6, BhaGī 2, 71.1 vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ /
MBh, 6, BhaGī 3, 36.2 atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ /
MBh, 6, BhaGī 8, 11.2 yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye //
MBh, 6, 45, 4.2 bhīṣmasya bahudhā tālaścaran ketur adṛśyata //
MBh, 6, 50, 2.1 carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam /
MBh, 6, 50, 39.1 sa cacāra bahūnmārgān abhītaḥ pātayan gajān /
MBh, 6, 50, 45.1 bhīmasenaścaranmārgān subahūn pratyadṛśyata /
MBh, 6, 50, 57.2 mārgāṃśca carataścitrān vyasmayanta raṇe janāḥ //
MBh, 6, 50, 87.1 so 'paśyat taṃ kaliṅgeṣu carantam arisūdanam /
MBh, 6, 55, 26.3 amānuṣeṇa rūpeṇa carantaṃ pitaraṃ tava //
MBh, 6, 55, 58.2 moghān kurvañ śarāṃstasya maṇḍalānyacaral laghu //
MBh, 6, 62, 10.2 mānuṣīṃ yonim āsthāya cariṣyati mahītale //
MBh, 6, 78, 29.1 sakhaḍgasya mahārāja caratastasya saṃyuge /
MBh, 6, 79, 41.2 yathā vanagajo rājanmṛdnaṃścarati padminīm //
MBh, 6, 82, 18.1 taṃ carantaṃ raṇe pārthā dadṛśuḥ kauravaṃ yudhi /
MBh, 6, 86, 39.1 lāghavenātha carataḥ sarve te subalātmajāḥ /
MBh, 6, 86, 39.2 antaraṃ nādhyagacchanta carantaḥ śīghragāminaḥ //
MBh, 6, 92, 33.2 mṛgeṣviva mahārāja caran vyāghro mahābalaḥ //
MBh, 6, 96, 12.1 hemapṛṣṭhaṃ dhanuścāsya dadṛśe carato diśaḥ /
MBh, 6, 96, 14.1 tathaiva caratastasya saubhadrasya mahātmanaḥ /
MBh, 6, 103, 23.2 jīvitasyādya śeṣeṇa cariṣye dharmam uttamam //
MBh, 6, 112, 21.2 ceratur darśayantau ca prārthayantau parasparam //
MBh, 6, 112, 66.1 yathā hi sumahān agniḥ kakṣe carati sānilaḥ /
MBh, 6, 114, 7.2 dṛśyate sma narendrāṇāṃ punar madhyagataścaran //
MBh, 7, 2, 15.1 ahaṃ tu tān kuruvṛṣabhān ajihmagaiḥ praverayan yamasadanaṃ raṇe caran /
MBh, 7, 7, 9.2 cacāronmattavad droṇo vṛddho 'pi taruṇo yathā //
MBh, 7, 7, 23.2 tasya vidyud ivābhreṣu caran ketur adṛśyata //
MBh, 7, 13, 42.2 antarhitau ceratustau bhṛśaṃ vismayakāriṇau //
MBh, 7, 13, 51.2 bhrāntāsir acaranmārgān darśayan vīryam ātmanaḥ //
MBh, 7, 13, 65.1 bāhyam ābhyantaraṃ caiva carantau mārgam uttamam /
MBh, 7, 14, 14.1 tathaiva carato mārgānmaṇḍalāni ca bhāgaśaḥ /
MBh, 7, 27, 23.2 saṃgrāme ceratur vīrau bhagadattadhanaṃjayau //
MBh, 7, 30, 16.2 droṇena caratā saṃkhye prabhagnāni śitaiḥ śaraiḥ //
MBh, 7, 32, 17.2 caranmadhyaṃdine sūryaḥ pratapann iva durdṛśaḥ //
MBh, 7, 38, 6.2 alātacakravat sarvāṃścaran bāṇaiḥ samabhyayāt //
MBh, 7, 38, 29.2 caramāṇāvayudhyetāṃ rathaśikṣāviśāradau //
MBh, 7, 47, 19.1 anvasya pitaraṃ hyadya carataḥ sarvatodiśam /
MBh, 7, 55, 20.2 caritabrahmacaryāṇāṃ puṇyatīrthāvagāhinām //
MBh, 7, 63, 5.1 carantastvasimārgāṃśca dhanurmārgāṃśca śikṣayā /
MBh, 7, 63, 10.2 itastatastān racayan droṇaścarati vegitaḥ //
MBh, 7, 72, 26.1 khaḍgena caratastasya śoṇāśvān adhitiṣṭhataḥ /
MBh, 7, 85, 63.1 yaccāpi tīrthāni carann agacchaṃ dvārakāṃ prati /
MBh, 7, 85, 83.3 pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ //
MBh, 7, 96, 3.1 sa rathena caranmārgān dhanur abhrāmayad bhṛśam /
MBh, 7, 97, 46.1 dārayan bahudhā sainyaṃ raṇe carati kālavat /
MBh, 7, 101, 55.1 brāhmaṇena tapo nūnaṃ caritaṃ duścaraṃ mahat /
MBh, 7, 115, 11.1 taṃ yāntam aśvai rajataprakāśair āyodhane naravīraṃ carantam /
MBh, 7, 116, 7.2 nṛtyann ivācaracchūro yathā rathaśataṃ tathā //
MBh, 7, 117, 34.1 carantau vividhānmārgānmaṇḍalāni ca bhāgaśaḥ /
MBh, 7, 118, 12.2 kṣatradharmād apakrāntaḥ suvṛttaścaritavrataḥ //
MBh, 7, 137, 11.1 rathamaṇḍalamārgeṣu carantāvarimardanau /
MBh, 7, 161, 29.2 tathā carantaṃ saṃgrāme bhṛśaṃ samaradurjayam //
MBh, 7, 164, 78.2 tathā carantaṃ saṃgrāme sarvato vyakirañ śaraiḥ //
MBh, 7, 164, 141.1 kṣipraṃ śyenasya carato yathaivāmiṣagṛddhinaḥ /
MBh, 7, 164, 147.1 so 'carad vividhānmārgān prakārān ekaviṃśatim /
MBh, 7, 164, 154.1 carantaṃ rathamārgeṣu sātyakiṃ satyavikramam /
MBh, 7, 164, 158.1 yacchikṣayānuddhataḥ san raṇe carati sātyakiḥ /
MBh, 7, 166, 10.2 śīghro 'nila ivākrande caran kruddha ivāntakaḥ //
MBh, 7, 171, 33.2 nārāyaṇāstranirmuktāṃścarataḥ pṛtanāmukhe //
MBh, 7, 172, 79.3 sa eṣa devaścarati māyayā mohayañ jagat //
MBh, 8, 4, 18.2 carann abhītavat saṃkhye nihataḥ savyasācinā //
MBh, 8, 4, 29.2 śyenavac caratā saṃkhye nakulena nipātitaḥ //
MBh, 8, 4, 57.2 ahitānīva cīrṇāni teṣāṃ te phalam āgatam //
MBh, 8, 8, 24.2 caran madhyaṃdinārkābhas tejasā vyadahad ripūn //
MBh, 8, 9, 17.2 sātyakiṃ pūrayantau tau ceratur laghu suṣṭhu ca //
MBh, 8, 9, 30.2 cacāra maṇḍalāny eva gatapratyāgatāni ca //
MBh, 8, 9, 31.1 taṃ carantaṃ mahāraṅge nistriṃśavaradhāriṇam /
MBh, 8, 11, 14.1 vyāghrāv iva ca saṃgrāme ceratus tau mahārathau /
MBh, 8, 11, 20.1 caritvā vividhān mārgān maṇḍalaṃ sthānam eva ca /
MBh, 8, 18, 29.1 so 'carat sahasā khaḍgī maṇḍalāni sahasraśaḥ /
MBh, 8, 18, 71.2 rathābhyāṃ ceratus tatra maṇḍalāni sahasraśaḥ //
MBh, 8, 20, 15.2 anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau //
MBh, 8, 28, 20.1 vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ /
MBh, 8, 29, 33.2 carantam ajane śalya brāhmaṇāt tapaso nidheḥ //
MBh, 8, 32, 73.2 rathe cāru caran vīraḥ pratyavidhyad ariṃdamaḥ //
MBh, 8, 38, 23.1 dṛṣṭvāviṣahyaṃ taṃ yuddhe brāhmaṇaṃ caritavratam /
MBh, 8, 40, 58.1 mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran /
MBh, 8, 40, 58.2 pāñcālānāṃ tathā madhye karṇo 'carad abhītavat //
MBh, 8, 40, 118.1 jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ /
MBh, 8, 43, 29.1 hastikakṣyāṃ raṇe paśya carantīṃ tatra tatra ha /
MBh, 8, 51, 33.2 tathā carantaṃ samare tapantam iva bhāskaram /
MBh, 8, 51, 103.1 ete caranti saṃgrāme karṇacāpacyutāḥ śarāḥ /
MBh, 8, 51, 104.1 ete caranti pāñcālā dikṣu sarvāsu bhārata /
MBh, 8, 56, 51.2 kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha //
MBh, 8, 57, 38.1 rathe caraty eṣa rathapravīraḥ śīghrair hayaiḥ kauravarājaputraḥ /
MBh, 8, 62, 23.2 ākāśasaṃkāśam asiṃ gṛhītvā poplūyamānaḥ khagavac cacāra //
MBh, 9, 3, 20.1 carantīva mahāvidyunmuṣṇanti nayanaprabhām /
MBh, 9, 3, 35.2 cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan //
MBh, 9, 3, 39.1 yuṣmābhistāni cīrṇāni yānyasādhūni sādhuṣu /
MBh, 9, 11, 11.1 tathaiva carato mārgānmaṇḍaleṣu mahātmanaḥ /
MBh, 9, 15, 34.2 na cāsya vivaraṃ kaścid dadarśa carato raṇe //
MBh, 9, 16, 15.1 tau ceratur vyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva /
MBh, 9, 16, 27.1 tam agraṇīḥ sarvadhanurdharāṇām ekaṃ carantaṃ samare 'tivegam /
MBh, 9, 20, 13.1 carantau vividhānmārgān hārdikyaśinipuṃgavau /
MBh, 9, 25, 2.1 carantaṃ ca tathā dṛṣṭvā bhīmasenam ariṃdamam /
MBh, 9, 27, 6.2 ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau //
MBh, 9, 47, 1.3 tapasvisiddhacaritaṃ yatra kanyā dhṛtavratā //
MBh, 9, 47, 3.1 tapaścacāra sātyugraṃ niyamair bahubhir nṛpa /
MBh, 9, 47, 4.2 carantyā niyamāṃstāṃstān strībhistīvrān suduścarān //
MBh, 9, 47, 12.1 ugraṃ tapaścarasi vai viditā me 'si suvrate /
MBh, 9, 56, 14.1 caraṃśca vividhānmārgānmaṇḍalāni ca bhārata /
MBh, 9, 56, 16.1 acarad bhīmasenastu mārgān bahuvidhāṃstathā /
MBh, 9, 56, 19.2 vañcayantau punaścaiva ceratuḥ kurusattamau //
MBh, 9, 56, 22.1 tathā tu caratastasya bhīmasya raṇamūrdhani /
MBh, 9, 56, 27.1 sa caran vividhānmārgānmaṇḍalāni ca bhāgaśaḥ /
MBh, 9, 56, 34.2 caraṃścitratarānmārgān kaunteyam abhidudruve //
MBh, 9, 57, 16.2 caratyūrdhvaṃ ca tiryak ca bhīmasenajighāṃsayā //
MBh, 9, 57, 24.1 maṇḍalāni vicitrāṇi carator nṛpabhīmayoḥ /
MBh, 9, 59, 17.2 dharmaḥ sucaritaḥ sadbhiḥ saha dvābhyāṃ niyacchati /
MBh, 9, 60, 9.1 carantaṃ vividhānmārgānmaṇḍalāni ca sarvaśaḥ /
MBh, 10, 3, 29.1 pāñcāleṣu cariṣyāmi sūdayann adya saṃyuge /
MBh, 10, 8, 8.1 ahaṃ pravekṣye śibiraṃ cariṣyāmi ca kālavat /
MBh, 10, 9, 41.1 duḥkhaṃ nūnaṃ kuruśreṣṭha cariṣyāmo mahīm imām /
MBh, 10, 12, 13.1 yat tad ugraṃ tapaḥ kṛṣṇa caran satyaparākramaḥ /
MBh, 10, 12, 29.1 brahmacaryaṃ mahad ghoraṃ cīrtvā dvādaśavārṣikam /
MBh, 10, 15, 8.1 acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ /
MBh, 10, 16, 10.2 trīṇi varṣasahasrāṇi cariṣyasi mahīm imām /
MBh, 11, 2, 7.1 sarve svādhyāyavanto hi sarve ca caritavratāḥ /
MBh, 11, 13, 18.1 śikṣayābhyadhikaṃ jñātvā carantaṃ bahudhā raṇe /
MBh, 11, 18, 4.2 śokenārtā vighūrṇantyo mattā iva carantyuta //
MBh, 11, 25, 44.2 jāne 'ham etad apyevaṃ cīrṇaṃ carasi kṣatriye //
MBh, 11, 25, 44.2 jāne 'ham etad apyevaṃ cīrṇaṃ carasi kṣatriye //
MBh, 12, 2, 13.1 brahmāstraṃ brāhmaṇo vidyād yathāvaccaritavrataḥ /
MBh, 12, 3, 4.1 tataḥ kadācid rāmastu carann āśramam antikāt /
MBh, 12, 8, 8.2 kasmād āśaṃsase bhaikṣyaṃ cartuṃ prākṛtavat prabho //
MBh, 12, 9, 4.2 araṇye phalamūlāśī cariṣyāmi mṛgaiḥ saha //
MBh, 12, 9, 12.2 caran bhaikṣyaṃ munir muṇḍaḥ kṣapayiṣye kalevaram //
MBh, 12, 9, 21.2 anyeṣvapi caraṃl lābham alābhe sapta pūrayan //
MBh, 12, 9, 23.1 ekakālaṃ caran bhaikṣyaṃ gṛhe dve caiva pañca ca /
MBh, 12, 9, 23.2 spṛhāpāśān vimucyāhaṃ cariṣyāmi mahīm imām //
MBh, 12, 9, 29.1 vītarāgaścarann evaṃ tuṣṭiṃ prāpsyāmi śāśvatīm /
MBh, 12, 9, 37.1 etayā satataṃ vṛttyā carann evaṃprakārayā /
MBh, 12, 10, 5.1 bhaikṣyam evācariṣyāma śarīrasya ā vimokṣaṇāt /
MBh, 12, 15, 11.1 yatra śyāmo lohitākṣo daṇḍaścarati sūnṛtaḥ /
MBh, 12, 15, 40.1 careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ /
MBh, 12, 15, 44.2 yatra daṇḍaḥ suvihitaścaratyarivināśanaḥ //
MBh, 12, 15, 47.1 sukhena dharmaṃ śrīmantaścaranti śucivāsasaḥ /
MBh, 12, 18, 7.2 kāpālīṃ vṛttim āsthāya dhānāmuṣṭir vane 'caraḥ //
MBh, 12, 19, 24.2 caranti vasudhāṃ kṛtsnāṃ vāvadūkā bahuśrutāḥ //
MBh, 12, 23, 3.1 svadharmaṃ cara dharmajña yathāśāstraṃ yathāvidhi /
MBh, 12, 23, 6.2 taṃ carāvimanāḥ pārtha duścaraṃ durbalendriyaiḥ //
MBh, 12, 23, 7.1 vedajñānaṃ ca te kṛtsnaṃ tapaśca caritaṃ mahat /
MBh, 12, 23, 11.1 vedajñānaṃ tathā kṛtsnaṃ tapaḥ sucaritaṃ tathā /
MBh, 12, 26, 17.2 aho kaṣṭam iti dhyāyañ śokasyāpacitiṃ caret //
MBh, 12, 26, 27.1 īṣad apyaṅga dārāṇāṃ putrāṇāṃ vā carāpriyam /
MBh, 12, 26, 33.2 sarvāṃl lokān dharmamūrtyā caraṃścāpy ūrdhvaṃ dehānmodate devaloke //
MBh, 12, 28, 54.1 caritabrahmacaryo hi prajāyeta yajeta ca /
MBh, 12, 28, 56.1 samyagghi dharmaṃ carato nṛpasya dravyāṇi cāpyāharato yathāvat /
MBh, 12, 29, 13.2 avimuktaṃ cariṣyāmastatra kā paridevanā //
MBh, 12, 32, 24.1 tad rājañ jīvamānastvaṃ prāyaścittaṃ cariṣyasi /
MBh, 12, 34, 36.2 carasva dharmaṃ kaunteya śreyān yaḥ pretya bhāvikaḥ //
MBh, 12, 36, 2.1 ekakālaṃ tu bhuñjānaścaran bhaikṣaṃ svakarmakṛt /
MBh, 12, 36, 19.1 mahāvrataṃ cared yastu dadyāt sarvasvam eva tu /
MBh, 12, 36, 21.1 avakīrṇinimittaṃ tu brahmahatyāvrataṃ caret /
MBh, 12, 36, 46.1 athavā te ghṛṇā kācit prāyaścittaṃ cariṣyasi /
MBh, 12, 54, 28.2 tāvat tavākṣayā kīrtir lokān anu cariṣyati //
MBh, 12, 59, 5.1 ya eṣa rājā rājeti śabdaścarati bhārata /
MBh, 12, 59, 77.2 nigrahānugraharatā lokān anu cariṣyati //
MBh, 12, 61, 7.1 caritabrahmacaryasya brāhmaṇasya viśāṃ pate /
MBh, 12, 61, 21.1 na caratyadhikāreṇa sevitaṃ dviṣato na ca /
MBh, 12, 63, 22.2 apetagṛhadharmo 'pi carejjīvitakāmyayā //
MBh, 12, 64, 20.2 asainiko 'dharmaparaścarethāḥ parāṃ gatiṃ lapsyase cāpramattaḥ /
MBh, 12, 64, 27.2 śiṣṭāścānye sarvadharmopapannāḥ sādhvācārāḥ sādhu dharmaṃ caranti //
MBh, 12, 65, 4.2 nityaṃ dharmaṃ kṣatriyo brahmacārī cared eko hyāśramaṃ dharmakāmaḥ //
MBh, 12, 65, 6.2 svaṃ svaṃ dharmaṃ ye na caranti varṇās tāṃstān dharmān ayathāvad vadanti //
MBh, 12, 65, 15.1 kathaṃ dharmaṃ careyuste sarve viṣayavāsinaḥ /
MBh, 12, 65, 33.1 evaṃ pravartite dharme purā sucarite 'nagha /
MBh, 12, 66, 35.1 vane carati yo dharmam āśrameṣu ca bhārata /
MBh, 12, 67, 26.1 yaṃ ca dharmaṃ cariṣyanti prajā rājñā surakṣitāḥ /
MBh, 12, 71, 3.1 cared dharmān akaṭuko muñcet snehaṃ na nāstikaḥ /
MBh, 12, 71, 3.2 anṛśaṃsaścared arthaṃ caret kāmam anuddhataḥ //
MBh, 12, 71, 3.2 anṛśaṃsaścared arthaṃ caret kāmam anuddhataḥ //
MBh, 12, 71, 12.1 evaṃ carasva rājyastho yadi śreya ihecchasi /
MBh, 12, 73, 17.1 rājā carati yaṃ dharmaṃ brāhmaṇena nidarśitam /
MBh, 12, 73, 20.1 rāṣṭre caranti yaṃ dharmaṃ rājñā sādhvabhirakṣitāḥ /
MBh, 12, 74, 25.3 pretyaitayor antaravān viśeṣo yo vai puṇyaṃ carate yaśca pāpam //
MBh, 12, 76, 6.1 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ /
MBh, 12, 76, 22.2 na caitāṃ prājñatāṃ tāta yayā carasi medhayā //
MBh, 12, 81, 5.2 dharmādharmeṇa rājānaścaranti vijigīṣavaḥ //
MBh, 12, 84, 8.1 abhinnavṛttā vidvāṃsaḥ sadvṛttāścaritavratāḥ /
MBh, 12, 86, 8.1 aṣṭābhiśca guṇair yuktaṃ sūtaṃ paurāṇikaṃ caret /
MBh, 12, 91, 4.1 rājā carati vai dharmaṃ devatvāyaiva gacchati /
MBh, 12, 91, 4.2 na ced dharmaṃ sa carati narakāyaiva gacchati //
MBh, 12, 92, 26.1 yadā rāṣṭre dharmam agryaṃ caranti saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ /
MBh, 12, 92, 26.2 tair evādharmaścarito dharmamohāt tūrṇaṃ jahyāt sukṛtaṃ duṣkṛtaṃ ca //
MBh, 12, 92, 27.1 yatra pāpā jñāyamānāścaranti satāṃ kalir vindati tatra rājñaḥ /
MBh, 12, 94, 8.1 apriyaṃ yasya kurvīta bhūyastasya priyaṃ caret /
MBh, 12, 96, 17.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 12, 104, 26.1 aśakyam iti kṛtvā vā tato 'nyaiḥ saṃvidaṃ caret /
MBh, 12, 104, 36.1 ekaikam eṣāṃ niṣpiṃṣañ śiṣṭeṣu nipuṇaṃ caret /
MBh, 12, 104, 52.3 cacāra kāle vijayāya cārihā vaśaṃ ca śatrūn anayat puraṃdaraḥ //
MBh, 12, 105, 1.3 cyutaḥ kośācca daṇḍācca sukham icchan kathaṃ caret //
MBh, 12, 109, 8.3 brahmalokaṃ guror vṛttyā nityam eva cariṣyasi //
MBh, 12, 113, 6.3 yojanānāṃ śataṃ sāgraṃ yā gaccheccarituṃ vibho //
MBh, 12, 113, 8.2 na caicchaccarituṃ gantuṃ durātmā kālamohitaḥ //
MBh, 12, 113, 9.2 cacārāśrāntahṛdayo vātaścāgāt tato mahān //
MBh, 12, 120, 13.2 māyūreṇa guṇenaiva strībhiścālakṣitaścaret /
MBh, 12, 121, 17.2 daṇḍa eva hi sarvātmā loke carati mūrtimān //
MBh, 12, 121, 18.2 ghātayann abhidhāvaṃśca daṇḍa eva caratyuta //
MBh, 12, 123, 7.1 saṃnikṛṣṭāṃścared enānna cainānmanasā tyajet /
MBh, 12, 125, 13.2 atikramyābhyatikramya sasāraiva vane caran //
MBh, 12, 125, 25.2 carāmi mṛgayūthāni nighnan bāṇaiḥ sahasraśaḥ /
MBh, 12, 126, 15.2 evam āśākṛto rājaṃścaran vanam idaṃ purā //
MBh, 12, 126, 28.2 na dṛśyate vane cāsmiṃstam anveṣṭuṃ carāmyaham //
MBh, 12, 126, 48.2 vipāpmā vigatakrodhaścacāra vanam antikāt //
MBh, 12, 128, 28.2 apyaraṇyasamutthasya ekasya carato muneḥ //
MBh, 12, 131, 3.2 padaṃ madhyamam āsthāya kośasaṃgrahaṇaṃ caret //
MBh, 12, 131, 10.1 apyaraṇyaṃ samāśritya cared dasyugaṇaiḥ saha /
MBh, 12, 131, 10.2 na tvevoddhṛtamaryādair dasyubhiḥ sahitaścaret /
MBh, 12, 136, 80.2 praviveśa suvisrabdhaḥ samyag arthāṃścacāra ha //
MBh, 12, 136, 185.2 samāhitaścared yuktyā kṛtārthaśca na viśvaset //
MBh, 12, 136, 199.2 abhiyukto 'pramattaśca prāg bhayād bhītavaccaret //
MBh, 12, 136, 206.2 samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset //
MBh, 12, 138, 62.2 anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret //
MBh, 12, 139, 63.1 jīvan dharmaṃ cariṣyāmi praṇotsyāmyaśubhāni ca /
MBh, 12, 139, 82.2 adyāham etad vṛjinaṃ karma kṛtvā jīvaṃścariṣyāmi mahāpavitram /
MBh, 12, 141, 10.2 cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhakaḥ //
MBh, 12, 142, 2.1 tasya kālyaṃ gatā bhāryā carituṃ nābhyavartata /
MBh, 12, 143, 7.2 upavāsair bahuvidhaiścariṣye pāralaukikam //
MBh, 12, 143, 8.2 tasmād dharmaṃ cariṣyāmi dharmo hi paramā gatiḥ /
MBh, 12, 146, 11.2 prabudhyase prasvapiṣi vartase carase sukhī //
MBh, 12, 147, 15.2 anutapye ca pāpena na cādharmaṃ carāmyaham /
MBh, 12, 148, 6.2 pañcaitāni pavitrāṇi ṣaṣṭhaṃ sucaritaṃ tapaḥ //
MBh, 12, 148, 9.2 yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaścaret //
MBh, 12, 148, 22.3 cariṣye dharmam eveti tṛtīyāt parimucyate //
MBh, 12, 149, 35.1 dharmaṃ carata yatnena tathādharmānnivartata /
MBh, 12, 151, 17.1 yadi tāṃ buddhim āsthāya careyuḥ parṇino vane /
MBh, 12, 151, 33.2 caratā balam āsthāya pākaśāsaninā mṛdhe //
MBh, 12, 154, 25.2 kālākāṅkṣī carann evaṃ brahmabhūyāya kalpate //
MBh, 12, 154, 27.2 samaḥ sarveṣu bhūteṣu maitrāyaṇagatiścaret //
MBh, 12, 159, 49.2 brahmacārī cared bhaikṣaṃ svakarmodāharanmuniḥ //
MBh, 12, 159, 53.1 śvabarbarakharān hatvā śaudram eva vrataṃ caret /
MBh, 12, 159, 55.1 talpe cānyasya caurye ca pṛthak saṃvatsaraṃ caret /
MBh, 12, 159, 62.2 kucaraḥ pañca varṣāṇi cared bhaikṣaṃ munivrataḥ //
MBh, 12, 159, 64.1 careyuḥ sarva evaite vīrahā yad vrataṃ caret /
MBh, 12, 159, 64.1 careyuḥ sarva evaite vīrahā yad vrataṃ caret /
MBh, 12, 159, 64.2 cāndrāyaṇaṃ carenmāsaṃ kṛcchraṃ vā pāpaśuddhaye //
MBh, 12, 159, 67.2 caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan //
MBh, 12, 159, 68.2 caret saṃvatsaraṃ cāpi tad vrataṃ yannirākṛti //
MBh, 12, 160, 49.2 cacāra vividhānmārgānmahābalaparākramaḥ /
MBh, 12, 160, 54.1 citraṃ śīghrataratvācca carantam asidhāriṇam /
MBh, 12, 160, 55.2 acarad daityasaṃgheṣu rudro 'gnir iva kakṣagaḥ //
MBh, 12, 161, 12.2 kāmaṃ ca carituṃ śakto duṣprāpam akṛtātmabhiḥ //
MBh, 12, 161, 26.2 tataḥ kāmaṃ caret paścāt siddhārthasya hi tat phalam //
MBh, 12, 161, 45.1 etat pradhānaṃ na tu kāmakāro yathā niyukto 'smi tathā carāmi /
MBh, 12, 162, 8.2 saṃprakīrṇendriyo loke yaḥ kāmanirataścaret //
MBh, 12, 162, 23.2 ye carantyanabhīmānā nisṛṣṭārthavibhūṣaṇāḥ /
MBh, 12, 164, 4.2 ye caranti mahāmīnāstāṃśca tasyānvakalpayat //
MBh, 12, 168, 7.3 aho duḥkham iti dhyāyañ śokasyāpacitiṃ caret //
MBh, 12, 168, 33.1 etāṃ buddhiṃ samāsthāya guptacittaścared budhaḥ /
MBh, 12, 169, 5.2 pitastad ācakṣva yathārthayogaṃ mamānupūrvyā yena dharmaṃ careyam //
MBh, 12, 169, 10.2 so 'haṃ kathaṃ pratīkṣiṣye jālenāpihitaścaran //
MBh, 12, 170, 6.1 na vai carasi yacchreya ātmano vā yad īhase /
MBh, 12, 171, 59.2 kāṃ buddhiṃ samanudhyāya śāntaścarasi nirvṛtaḥ //
MBh, 12, 172, 1.2 kena vṛttena vṛttajña vītaśokaścarenmahīm /
MBh, 12, 172, 3.1 carantaṃ brāhmaṇaṃ kaṃcit kalyacittam anāmayam /
MBh, 12, 172, 4.2 suvāg bahumato loke prājñaścarasi bālavat //
MBh, 12, 172, 7.2 indriyārthān anādṛtya muktaścarasi sākṣivat //
MBh, 12, 172, 25.2 anabhimatam asevitaṃ ca mūḍhair vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 26.2 vigatabhayakaṣāyalobhamoho vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 27.2 hṛdayasukham asevitaṃ kadaryair vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 28.2 nipuṇam anuniśāmya tattvabuddhyā vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 29.2 upaśamarucir ātmavān praśānto vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 30.2 vidhiniyatam avekṣya tattvato 'haṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 31.2 upagataphalabhogino niśāmya vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 32.2 apagataphalasaṃcayaḥ prahṛṣṭo vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 33.2 tṛṣitam aniyataṃ mano niyantuṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 34.2 tad ubhayam upalakṣayann ivāhaṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 37.2 ajagaracaritaṃ vrataṃ mahātmā ya iha naro 'nucared vinītarāgaḥ /
MBh, 12, 176, 13.1 sa eṣa carate vāyur arṇavotpīḍasaṃbhavaḥ /
MBh, 12, 180, 27.1 evaṃ sarveṣu bhūteṣu gūḍhaścarati saṃvṛtaḥ /
MBh, 12, 182, 12.1 ahiṃsraḥ sarvabhūtānāṃ maitrāyaṇagataścaret /
MBh, 12, 185, 1.2 yastvetāṃ niyataścaryāṃ brahmarṣivihitāṃ caret /
MBh, 12, 185, 2.1 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
MBh, 12, 186, 31.1 eka eva cared dharmaṃ nāsti dharme sahāyatā /
MBh, 12, 187, 47.2 aśocann aprahṛṣyaṃśca cared vigatamatsaraḥ //
MBh, 12, 192, 29.1 tapaso 'sya sutaptasya tathā sucaritasya ca /
MBh, 12, 192, 62.1 tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ /
MBh, 12, 192, 62.1 tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ /
MBh, 12, 197, 1.2 yathā vyaktam idaṃ śete svapne carati cetanam /
MBh, 12, 200, 41.1 ete pāpakṛtastāta caranti pṛthivīm imām /
MBh, 12, 200, 42.1 naite kṛtayuge tāta caranti pṛthivīm imām /
MBh, 12, 205, 7.1 yaścādharmaṃ carenmohāt kāmalobhāvanuplavan /
MBh, 12, 207, 1.3 tad vijñānāccaran prājñaḥ prāpnuyāt paramāṃ gatim //
MBh, 12, 207, 13.1 rāgotpattau caret kṛcchram ahnastriḥ praviśed apaḥ /
MBh, 12, 208, 3.2 praśānto jñānavān bhikṣur nirapekṣaścaret sukham //
MBh, 12, 209, 1.2 niṣkalmaṣaṃ brahmacaryam icchatā carituṃ sadā /
MBh, 12, 209, 2.2 dehāntaram ivāpannaścaratyapagatasmṛtiḥ //
MBh, 12, 210, 14.2 śārīrair niyamair ugraiścarenniṣkalmaṣaṃ tapaḥ //
MBh, 12, 210, 21.1 rajasā cāpyayaṃ dehī dehavāñ śabdavaccaret /
MBh, 12, 213, 1.3 kiṃ kurvannirbhayo loke siddhaścarati bhārata //
MBh, 12, 213, 18.3 kālākāṅkṣī carel lokānnirapāya ivātmavān //
MBh, 12, 216, 11.3 cacārairāvataskandham adhiruhya śriyā vṛtaḥ //
MBh, 12, 221, 12.2 tat suparṇārkacaritam āsthitaṃ vaiṣṇavaṃ padam /
MBh, 12, 225, 4.2 sarvam evedam āpūrya tiṣṭhanti ca caranti ca //
MBh, 12, 234, 8.2 kāle prāpte caran bhaikṣaṃ kalpate brahmabhūyase //
MBh, 12, 237, 4.2 eka eva carennityaṃ siddhyartham asahāyavān //
MBh, 12, 237, 5.1 ekaścarati yaḥ paśyanna jahāti na hīyate /
MBh, 12, 237, 36.2 apetanindāstutir apriyāpriyaś carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 12, 240, 16.1 yathā vāricaraḥ pakṣī na lipyati jale caran /
MBh, 12, 240, 16.2 evam eva kṛtaprajño na doṣair viṣayāṃścaran /
MBh, 12, 241, 8.1 na tu tāmyati vai vidvān sthale carati tattvavit /
MBh, 12, 245, 2.1 yathā marīcyaḥ sahitāścaranti gacchanti tiṣṭhanti ca dṛśyamānāḥ /
MBh, 12, 250, 16.1 sā tatra paramaṃ devī tapo 'carata duścaram /
MBh, 12, 250, 19.2 bhūyaḥ padmāyutaṃ tāta mṛgaiḥ saha cacāra sā //
MBh, 12, 250, 21.2 tatra vāyujalāhārā cacāra niyamaṃ punaḥ //
MBh, 12, 252, 6.1 dṛśyate dharmarūpeṇa adharmaṃ prākṛtaścaran /
MBh, 12, 252, 6.2 dharmaṃ cādharmarūpeṇa kaścid aprākṛtaścaran //
MBh, 12, 253, 4.2 cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ //
MBh, 12, 253, 44.2 pṛthivīm acarad rājan yatrasāyaṃgṛho muniḥ //
MBh, 12, 254, 22.2 evaṃ yaḥ sādhubhir dāntaścared adrohacetasā //
MBh, 12, 254, 50.1 kāraṇād dharmam anvicchenna lokacaritaṃ caret /
MBh, 12, 258, 26.2 api varṣaśatasyānte sa dvihāyanavaccaret //
MBh, 12, 261, 2.2 vimuktāḥ sarvapāpebhyaścaranti śucayo 'malāḥ //
MBh, 12, 261, 57.2 piṇḍamātraṃ vyapāśritya carituṃ sarvatodiśam /
MBh, 12, 262, 9.1 purastād bhāvitātmāno yathāvaccaritavratāḥ /
MBh, 12, 262, 9.2 caranti dharmaṃ kṛcchre 'pi durge caivādhisaṃhatāḥ //
MBh, 12, 262, 10.1 saṃhatya dharmaṃ caratāṃ purāsīt sukham eva tat /
MBh, 12, 262, 17.2 aśaknuvadbhiścarituṃ kiṃcid dharmeṣu sūcitam //
MBh, 12, 265, 7.1 vyājena carato dharmam arthavyājo 'pi rocate /
MBh, 12, 269, 5.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagatiścaret /
MBh, 12, 270, 21.2 sukhaduḥkhe priyadveṣye caritvā pūrvam eva ca //
MBh, 12, 271, 38.1 śataṃ sahasrāṇi tataścaritvā prāpnoti varṇaṃ haritaṃ tu paścāt /
MBh, 12, 271, 62.3 tān vidhātā prasannātmā lokāṃścarati śāśvatān //
MBh, 12, 275, 19.2 tṛṣṇāmohau tu saṃtyajya carāmi pṛthivīm imām //
MBh, 12, 276, 44.1 yatra dharmam anāśaṅkāścareyur vītamatsarāḥ /
MBh, 12, 276, 44.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 276, 45.1 dharmam arthanimittaṃ tu careyur yatra mānavāḥ /
MBh, 12, 276, 53.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 277, 1.2 kathaṃ nu muktaḥ pṛthivīṃ cared asmadvidho nṛpaḥ /
MBh, 12, 277, 8.2 samarthāñ jīvane jñātvā muktaścara yathāsukham //
MBh, 12, 277, 10.1 sāpatyo nirapatyo vā muktaścara yathāsukham /
MBh, 12, 277, 11.1 kṛtakautūhalasteṣu muktaścara yathāsukham /
MBh, 12, 277, 13.1 muktā vītabhayā loke caranti sukhino narāḥ /
MBh, 12, 277, 46.1 etacchrutvā mama vaco bhavāṃścaratu muktavat /
MBh, 12, 278, 24.2 tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ //
MBh, 12, 283, 29.2 ātmabhūtaḥ sadā loke cared bhūtānyahiṃsayan //
MBh, 12, 284, 26.2 tasmāt sukhakṣaye prāpte pumān ugraṃ tapaścaret //
MBh, 12, 284, 34.1 tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ /
MBh, 12, 287, 3.3 cīrṇaṃ tapo na praṇaśyed vāpaḥ kṣetre na naśyati //
MBh, 12, 289, 26.2 yogaḥ kuryād balaṃ prāpya taiśca sarvair mahīṃ caret //
MBh, 12, 289, 27.1 prāpnuyād viṣayāṃścaiva punaścograṃ tapaścaret /
MBh, 12, 290, 7.1 pitṝṇāṃ viṣayāñjñātvā tiryakṣu caratāṃ nṛpa /
MBh, 12, 290, 83.2 sūkṣmaścarati sarvatra nabhasīva samīraṇaḥ //
MBh, 12, 290, 86.2 ākramya gatayaḥ sūkṣmāścaratyātmā na saṃśayaḥ //
MBh, 12, 297, 21.2 apraśānta praśāmya tvam aprājña prājñavaccara //
MBh, 12, 299, 15.1 manaścarati rājendra caritaṃ sarvam indriyaiḥ /
MBh, 12, 299, 15.1 manaścarati rājendra caritaṃ sarvam indriyaiḥ /
MBh, 12, 306, 2.1 yathārṣeṇeha vidhinā caratāvamatena ha /
MBh, 12, 308, 28.2 muktarāgaścarāmyekaḥ pade paramake sthitaḥ //
MBh, 12, 308, 31.2 ihaiva gatamohena caratā muktasaṅginā //
MBh, 12, 308, 184.2 vinītā mokṣadharmeṣu carāmyekā munivratam //
MBh, 12, 309, 2.2 prākṛtena suvṛttena carantam akutobhayam /
MBh, 12, 309, 27.2 bahuvidham api carataḥ pradiśati sukham anupagataṃ niravadyam //
MBh, 12, 309, 83.1 yastu bhogān parityajya śarīreṇa tapaścaret /
MBh, 12, 312, 16.2 adhvānaṃ so 'ticakrāma khe 'caraḥ khe carann iva //
MBh, 12, 316, 15.1 indriyair indriyārthebhyaścaratyātmavaśair iha /
MBh, 12, 316, 18.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagataścaret /
MBh, 12, 317, 30.2 ātmanaiva sahāyena yaścaret sa sukhī bhavet //
MBh, 12, 319, 21.2 acireṇaiva kālena nabhaścarati candravat /
MBh, 12, 321, 14.1 nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat /
MBh, 12, 326, 63.2 tasmānnivṛttim āpannaścaret sarvāṅganirvṛtaḥ //
MBh, 12, 328, 24.2 loke carati kaunteya vyaktisthaṃ sarvakarmasu //
MBh, 12, 330, 68.1 evaṃ bahuvidhai rūpaiścarāmīha vasuṃdharām /
MBh, 12, 331, 23.2 tapaścarantau sumahad ātmaniṣṭhau mahāvratau //
MBh, 12, 331, 46.2 na vāyur vāti deveśe tapaścarati duścaram //
MBh, 12, 339, 5.2 ekaścarati kṣetreṣu svairacārī yathāsukham //
MBh, 12, 340, 8.2 jātakautūhalo nityaṃ siddhaścarasi sākṣivat //
MBh, 12, 352, 9.2 so 'ham uñchavrataṃ sādho cariṣyāmyarthadarśanam //
MBh, 13, 7, 20.2 mānasaṃ hi caran dharmaṃ svargalokam avāpnuyāt //
MBh, 13, 10, 13.1 bhavatprasādād icchāmi dharmaṃ cartuṃ dvijarṣabha /
MBh, 13, 10, 57.1 kṛcchrāṇi cīrtvā ca tato yathoktāni dvijottamaḥ /
MBh, 13, 10, 58.2 tam eva cāśramaṃ gatvā cacāra vipulaṃ tapaḥ //
MBh, 13, 13, 5.2 karmaṇāṃ phalam astīti trividhaṃ manasā caret //
MBh, 13, 23, 20.1 ye tu dharmaṃ praśaṃsantaścaranti pṛthivīm imām /
MBh, 13, 23, 26.2 kasmin kāle cared dharmaṃ kasmin kāle 'rtham ācaret /
MBh, 13, 24, 25.1 cīrṇavratā guṇair yuktā bhaveyur ye 'pi karṣakāḥ /
MBh, 13, 27, 38.1 induvratasahasraṃ tu cared yaḥ kāyaśodhanam /
MBh, 13, 41, 34.3 anujñātaśca guruṇā cacārānuttamaṃ tapaḥ //
MBh, 13, 41, 35.2 nirbhayo balavṛtraghnāccacāra vijane vane //
MBh, 13, 42, 2.2 cacāra gatabhīḥ prīto labdhakīrtir varo nṛṣu //
MBh, 13, 48, 44.1 āryarūpasamācāraṃ carantaṃ kṛtake pathi /
MBh, 13, 61, 13.2 na vā pātreṇa vā gūhed antardhānena vā caret /
MBh, 13, 62, 28.1 brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat /
MBh, 13, 63, 17.2 caratyapsarasāṃ loke ramate nandane tathā //
MBh, 13, 67, 12.3 yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam //
MBh, 13, 69, 22.2 carasva pāpaṃ paścād vā pūrvaṃ vā tvaṃ yathecchasi //
MBh, 13, 69, 24.1 pūrvaṃ kṛcchraṃ cariṣye 'haṃ paścācchubham iti prabho /
MBh, 13, 70, 43.2 dānavyuṣṭiṃ tatra dṛṣṭvā mahārthāṃ niḥsaṃdigdhaṃ dānadharmāṃścariṣye //
MBh, 13, 81, 13.1 satyaśca lokavādo 'yaṃ loke carati suvratāḥ /
MBh, 13, 89, 10.2 uttarāsu tvaṣāḍhāsu vītaśokaścarenmahīm //
MBh, 13, 90, 25.2 yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ //
MBh, 13, 90, 42.1 ṛṣīṇāṃ samayaṃ nityaṃ ye caranti yudhiṣṭhira /
MBh, 13, 94, 6.1 te vai sarve tapasyantaḥ purā cerur mahīm imām /
MBh, 13, 95, 11.3 abhigamya yathānyāyaṃ pāṇisparśam athācarat //
MBh, 13, 95, 75.2 adhvaryave duhitaraṃ dadātu chandoge vā caritabrahmacarye /
MBh, 13, 96, 3.2 carāma sarve pṛthivīṃ puṇyatīrthāṃ tannaḥ kāryaṃ hanta gacchāma sarve //
MBh, 13, 96, 44.2 adhvaryave duhitaraṃ dadātu chandoge vā caritabrahmacarye /
MBh, 13, 105, 17.2 jyeṣṭhāṃ svasāraṃ pitaraṃ mātaraṃ ca guruṃ yathā mānayantaścaranti /
MBh, 13, 105, 24.2 ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti /
MBh, 13, 105, 26.1 yatra śakro varṣati sarvakāmān yatra striyaḥ kāmacārāścaranti /
MBh, 13, 105, 27.2 ye sarvabhūteṣu nivṛttakāmā amāṃsādā nyastadaṇḍāścaranti /
MBh, 13, 109, 2.1 brahmakṣatreṇa niyamāścartavyā iti naḥ śrutam /
MBh, 13, 110, 76.1 candrādityāvubhau yāvad gagane carataḥ prabho /
MBh, 13, 110, 76.2 tāvaccaratyasau vīraḥ sudhāmṛtarasāśanaḥ //
MBh, 13, 110, 112.1 phalaṃ devarṣicaritaṃ vipulaṃ samupāśnute /
MBh, 13, 116, 19.2 cartuṃ vratam idaṃ śreṣṭhaṃ sarvaprāṇyabhayapradam //
MBh, 13, 116, 72.2 ye caranti mahātmāno nākapṛṣṭhe vasanti te //
MBh, 13, 118, 7.1 brahmabhūtaścaran vipraḥ kṛṣṇadvaipāyanaḥ purā /
MBh, 13, 120, 1.3 tyaktvā sa kīṭatāṃ rājaṃścacāra vipulaṃ tapaḥ //
MBh, 13, 120, 10.2 dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam //
MBh, 13, 121, 3.1 kṛṣṇadvaipāyano rājann ajñātacaritaṃ caran /
MBh, 13, 126, 10.1 vrataṃ cacāra dharmātmā kṛṣṇo dvādaśavārṣikam /
MBh, 13, 126, 33.1 vrataṃ cartum ihāyātastvahaṃ girim imaṃ śubham /
MBh, 13, 127, 2.1 tapaścacāra dharmātmā vṛṣabhāṅkaḥ sureśvaraḥ /
MBh, 13, 128, 33.2 dehibhir dharmaparamaiścartavyo dharmasaṃbhavaḥ //
MBh, 13, 129, 19.1 ekenāṃśena dharmārthaścartavyo bhūtim icchatā /
MBh, 13, 129, 47.2 ṛṣidharmaḥ sadā cīrṇo yo 'nyastam api me śṛṇu //
MBh, 13, 130, 10.2 śītayogo 'gniyogaśca cartavyo dharmabuddhibhiḥ //
MBh, 13, 130, 16.2 vimuktāḥ sarvapāpaiśca caranti munayo vane //
MBh, 13, 130, 25.2 caranti vidhidṛṣṭaṃ tad ṛtukālābhigāminaḥ //
MBh, 13, 130, 39.2 dīkṣāṃ carati dharmātmā sa nāgaiḥ saha modate //
MBh, 13, 130, 43.2 cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ //
MBh, 13, 130, 50.2 cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām /
MBh, 13, 130, 53.1 cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām /
MBh, 13, 130, 57.1 kāmagena vimānena sa vai carati chandataḥ /
MBh, 13, 131, 53.1 brāhmaṇo hi mahat kṣetraṃ loke carati pādavat /
MBh, 13, 134, 49.1 vrataṃ carati yā nityaṃ duścaraṃ laghusattvayā /
MBh, 13, 140, 3.2 bhraṣṭaiśvaryāstato devāśceruḥ pṛthvīm iti śrutiḥ //
MBh, 13, 142, 21.2 loke ca paramā kīrtir dharmaśca carito mahān //
MBh, 13, 143, 20.2 tasyaivordhvaṃ tiryag adhaścaranti gabhastayo medinīṃ tāpayantaḥ //
MBh, 13, 146, 5.2 brahmacaryaṃ caratyeṣa śivā yāsya tanustathā //
MBh, 13, 148, 35.1 eka eva cared dharmaṃ na dharmadhvajiko bhavet /
MBh, 14, 9, 25.3 saṃrabdho mām abravīt tīkṣṇaroṣaḥ saṃvarto vākyaṃ caritabrahmacaryaḥ //
MBh, 14, 16, 21.1 carantaṃ muktavat siddhaṃ praśāntaṃ saṃyatendriyam /
MBh, 14, 19, 3.1 ātmavat sarvabhūteṣu yaścarenniyataḥ śuciḥ /
MBh, 14, 23, 7.3 yasmin pracīrṇe ca punaścaranti sa vai śreṣṭho gacchata yatra kāmaḥ //
MBh, 14, 23, 8.3 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 11.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 14.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 17.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 20.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 26, 1.2 ekaḥ śāstā na dvitīyo 'sti śāstā yathā niyukto 'smi tathā carāmi /
MBh, 14, 26, 16.2 brahmabhūtaścaraṃl loke brahmacārī bhavatyayam //
MBh, 14, 33, 1.2 nāhaṃ tathā bhīru carāmi loke tathā tvaṃ māṃ tarkayase svabuddhyā /
MBh, 14, 45, 15.1 saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvaccaritavrataḥ /
MBh, 14, 46, 26.2 kṛtvā vahniṃ cared bhaikṣyaṃ vidhūme bhuktavajjane //
MBh, 14, 46, 28.1 mātrāśī kālam ākāṅkṣaṃścared bhaikṣyaṃ samāhitaḥ /
MBh, 14, 46, 31.1 na saṃnikāśayed dharmaṃ vivikte virajāścaret /
MBh, 14, 46, 32.2 adhvā sūryeṇa nirdiṣṭaḥ kīṭavacca carenmahīm //
MBh, 14, 46, 33.1 dayārthaṃ caiva bhūtānāṃ samīkṣya pṛthivīṃ caret /
MBh, 14, 46, 49.2 gūḍhadharmāśrito vidvān ajñātacaritaṃ caret //
MBh, 14, 46, 50.1 amūḍho mūḍharūpeṇa cared dharmam adūṣayan /
MBh, 14, 46, 51.1 tathāvṛttaścared dharmaṃ satāṃ vartmāvidūṣayan /
MBh, 14, 50, 9.2 etad brahmavanaṃ nityaṃ yasmiṃścarati kṣetravit //
MBh, 14, 56, 4.2 rājan gurvarthinaṃ viddhi carantaṃ mām ihāgatam /
MBh, 14, 57, 41.3 yanmayā cīrṇapūrvaṃ ca śrotum icchāmi taddhyaham //
MBh, 14, 71, 11.2 suguptaśca caratveṣa yathāśāstraṃ yudhiṣṭhira //
MBh, 14, 71, 12.3 cariṣyati yathākāmaṃ tatra vai saṃvidhīyatām //
MBh, 14, 72, 19.2 cacāra sa mahārāja yathādeśaṃ sa sattama //
MBh, 14, 82, 30.1 viditaṃ te mahābāho yathā dīkṣāṃ carāmyaham /
MBh, 14, 93, 63.1 śraddhayā parayā yastvaṃ tapaścarasi suvrata /
MBh, 15, 5, 15.2 prakṛṣṭaṃ me vayaḥ putra puṇyaṃ cīrṇaṃ yathābalam /
MBh, 15, 5, 22.2 patnyā sahānayā vīra cariṣyāmi tapaḥ param //
MBh, 15, 25, 17.2 sa pārthivastatra tapaścacāra maharṣivat tīvram apetadoṣaḥ //
MBh, 15, 35, 4.1 kaccid buddhiṃ dṛḍhāṃ kṛtvā carasyāraṇyakaṃ vidhim /
MBh, 16, 5, 9.1 tapaścariṣyāmi nibodha tanme rāmeṇa sārdhaṃ vanam abhyupetya /
MBh, 17, 2, 5.1 nādharmaścaritaḥ kaścid rājaputryā paraṃtapa /