Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 1, 6.1 yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi /
ṚV, 1, 2, 3.1 vāyo tava prapṛñcatī dhenā jigāti dāśuṣe /
ṚV, 1, 3, 7.2 dāśvāṃso dāśuṣaḥ sutam //
ṚV, 1, 3, 7.2 dāśvāṃso dāśuṣaḥ sutam //
ṚV, 1, 8, 8.2 pakvā śākhā na dāśuṣe //
ṚV, 1, 8, 9.2 sadyaś cit santi dāśuṣe //
ṚV, 1, 25, 6.2 dhṛtavratāya dāśuṣe //
ṚV, 1, 27, 6.2 sadyo dāśuṣe kṣarasi //
ṚV, 1, 35, 8.2 hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi //
ṚV, 1, 36, 4.2 viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ //
ṚV, 1, 40, 7.2 pra pra dāśvān pastyābhir asthitāntarvāvat kṣayaṃ dadhe //
ṚV, 1, 44, 1.2 ā dāśuṣe jātavedo vahā tvam adyā devāṁ uṣarbudhaḥ //
ṚV, 1, 44, 4.1 śreṣṭhaṃ yaviṣṭham atithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe /
ṚV, 1, 45, 2.1 śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ /
ṚV, 1, 45, 8.2 bṛhad bhā bibhrato havir agne martāya dāśuṣe //
ṚV, 1, 47, 1.2 tam aśvinā pibataṃ tiroahnyaṃ dhattaṃ ratnāni dāśuṣe //
ṚV, 1, 47, 3.2 athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam //
ṚV, 1, 47, 9.2 yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye //
ṚV, 1, 61, 11.2 īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ //
ṚV, 1, 68, 6.1 yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva //
ṚV, 1, 70, 5.1 sa hi kṣapāvāṁ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ //
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn /
ṚV, 1, 74, 2.2 arakṣad dāśuṣe gayam //
ṚV, 1, 74, 8.2 pra dāśvāṁ agne asthāt //
ṚV, 1, 74, 9.2 devebhyo deva dāśuṣe //
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 77, 1.1 kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ /
ṚV, 1, 81, 6.1 yo aryo martabhojanam parādadāti dāśuṣe /
ṚV, 1, 81, 9.2 antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara //
ṚV, 1, 84, 7.1 ya eka id vidayate vasu martāya dāśuṣe /
ṚV, 1, 85, 12.1 yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi /
ṚV, 1, 86, 6.1 pūrvībhir hi dadāśima śaradbhir maruto vayam /
ṚV, 1, 91, 9.1 soma yās te mayobhuva ūtayaḥ santi dāśuṣe /
ṚV, 1, 91, 20.2 sādanyaṃ vidathyaṃ sabheyam pitṛśravaṇaṃ yo dadāśad asmai //
ṚV, 1, 93, 1.2 prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ //
ṚV, 1, 93, 3.1 agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim /
ṚV, 1, 93, 10.1 agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati /
ṚV, 1, 94, 14.2 dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 15.1 yasmai tvaṃ sudraviṇo dadāśo 'nāgāstvam adite sarvatātā /
ṚV, 1, 110, 2.2 saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham //
ṚV, 1, 112, 20.1 yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhir avatho yābhir adhrigum /
ṚV, 1, 113, 18.1 yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya /
ṚV, 1, 124, 12.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 1, 127, 4.1 dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase /
ṚV, 1, 127, 4.1 dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase /
ṚV, 1, 130, 7.1 bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto /
ṚV, 1, 130, 7.1 bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto /
ṚV, 1, 136, 5.1 yo mitrāya varuṇāyāvidhaj jano 'narvāṇaṃ tam pari pāto aṃhaso dāśvāṃsam martam aṃhasaḥ /
ṚV, 1, 142, 1.2 tantuṃ tanuṣva pūrvyaṃ sutasomāya dāśuṣe //
ṚV, 1, 142, 2.2 yajñaṃ viprasya māvataḥ śaśamānasya dāśuṣaḥ //
ṚV, 1, 147, 1.1 kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ /
ṚV, 1, 149, 5.2 marto yo asmai sutuko dadāśa //
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 151, 7.1 yo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ /
ṚV, 1, 156, 2.1 yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati /
ṚV, 1, 157, 6.2 atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa //
ṚV, 1, 158, 2.1 ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ /
ṚV, 1, 163, 13.2 adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi //
ṚV, 1, 166, 3.1 yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe /
ṚV, 1, 178, 3.2 prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt //
ṚV, 1, 182, 2.2 pūrṇaṃ rathaṃ vahethe madhva ācitaṃ tena dāśvāṃsam upa yātho aśvinā //
ṚV, 2, 1, 11.1 tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā /
ṚV, 2, 8, 2.1 yaḥ sunītho dadāśuṣe 'juryo jarayann arim /
ṚV, 2, 19, 4.1 so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram /
ṚV, 2, 19, 4.1 so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram /
ṚV, 2, 20, 2.2 tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā //
ṚV, 2, 23, 4.1 sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat /
ṚV, 2, 27, 12.1 yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ /
ṚV, 2, 32, 5.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
ṚV, 3, 2, 11.2 vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe //
ṚV, 3, 10, 3.1 sa ghā yas te dadāśati samidhā jātavedase /
ṚV, 3, 11, 7.1 abhi prayāṃsi vāhasā dāśvāṁ aśnoti martyaḥ /
ṚV, 3, 24, 5.1 agne dā dāśuṣe rayiṃ vīravantam parīṇasam /
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 51, 9.2 tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe //
ṚV, 3, 60, 5.2 dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ //
ṚV, 3, 62, 4.2 rāsva ratnāni dāśuṣe //
ṚV, 4, 2, 8.2 aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam //
ṚV, 4, 2, 9.1 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk /
ṚV, 4, 5, 1.1 vaiśvānarāya mīᄆhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ /
ṚV, 4, 8, 5.1 te syāma ye agnaye dadāśur havyadātibhiḥ /
ṚV, 4, 9, 8.2 yena rakṣasi dāśuṣaḥ //
ṚV, 4, 10, 4.1 ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema /
ṚV, 4, 11, 3.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya //
ṚV, 4, 15, 3.2 dadhad ratnāni dāśuṣe //
ṚV, 4, 20, 9.2 puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre //
ṚV, 4, 20, 10.1 mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te /
ṚV, 4, 26, 2.1 aham bhūmim adadām āryāyāhaṃ vṛṣṭiṃ dāśuṣe martyāya /
ṚV, 4, 30, 20.2 divodāsāya dāśuṣe //
ṚV, 4, 34, 4.1 abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya /
ṚV, 4, 42, 9.1 purukutsānī hi vām adāśaddhavyebhir indrāvaruṇā namobhiḥ /
ṚV, 4, 46, 5.1 rathena pṛthupājasā dāśvāṃsam upa gacchatam /
ṚV, 4, 46, 6.2 pibataṃ dāśuṣo gṛhe //
ṚV, 4, 47, 4.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 4, 49, 6.1 somam indrābṛhaspatī pibataṃ dāśuṣo gṛhe /
ṚV, 4, 53, 1.2 chardir yena dāśuṣe yacchati tmanā tan no mahāṁ ud ayān devo aktubhiḥ //
ṚV, 5, 3, 1.2 tve viśve sahasas putra devās tvam indro dāśuṣe martyāya //
ṚV, 5, 25, 5.2 atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe //
ṚV, 5, 34, 7.1 sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṃ vasu /
ṚV, 5, 37, 5.2 priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat //
ṚV, 5, 41, 16.1 kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau /
ṚV, 5, 53, 6.1 ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ /
ṚV, 5, 57, 3.1 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā /
ṚV, 5, 71, 3.1 upa naḥ sutam ā gataṃ varuṇa mitra dāśuṣaḥ /
ṚV, 5, 76, 2.2 divābhipitve 'vasāgamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā //
ṚV, 5, 80, 6.2 vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ //
ṚV, 5, 82, 3.1 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ /
ṚV, 6, 3, 2.1 īje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa /
ṚV, 6, 5, 5.1 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat /
ṚV, 6, 10, 3.1 pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ /
ṚV, 6, 16, 5.2 bharadvājāya dāśuṣe //
ṚV, 6, 16, 20.1 sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā /
ṚV, 6, 16, 31.1 yo no agne dureva ā marto vadhāya dāśati /
ṚV, 6, 20, 7.2 sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṃ dāśuṣe dāḥ //
ṚV, 6, 26, 3.1 tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark /
ṚV, 6, 48, 2.1 ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
ṚV, 6, 50, 8.2 yo datravāṁ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi //
ṚV, 6, 60, 8.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 6, 61, 1.1 iyam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe /
ṚV, 6, 62, 3.2 manojavebhir iṣiraiḥ śayadhyai pari vyathir dāśuṣo martyasya //
ṚV, 6, 64, 6.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 6, 65, 3.1 śravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya /
ṚV, 6, 65, 4.1 idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ /
ṚV, 6, 67, 8.2 tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ //
ṚV, 6, 68, 5.1 sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman /
ṚV, 6, 70, 3.1 yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati /
ṚV, 6, 71, 4.2 ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam //
ṚV, 7, 3, 7.1 yathā vaḥ svāhāgnaye dāśema parīᄆābhir ghṛtavadbhiś ca havyaiḥ /
ṚV, 7, 3, 8.1 yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 5, 8.2 yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya //
ṚV, 7, 11, 3.1 triś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya /
ṚV, 7, 14, 1.2 havirbhiḥ śukraśociṣe namasvino vayaṃ dāśemāgnaye //
ṚV, 7, 14, 2.1 vayaṃ te agne samidhā vidhema vayaṃ dāśema suṣṭutī yajatra /
ṚV, 7, 14, 3.2 tubhyaṃ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 16, 12.2 dadhāti ratnaṃ vidhate suvīryam agnir janāya dāśuṣe //
ṚV, 7, 17, 7.1 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ //
ṚV, 7, 19, 1.2 yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ //
ṚV, 7, 19, 6.1 sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse /
ṚV, 7, 19, 9.2 ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai //
ṚV, 7, 20, 2.2 kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 20, 8.1 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te /
ṚV, 7, 27, 3.2 tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk //
ṚV, 7, 29, 3.1 kā te asty araṅkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema /
ṚV, 7, 37, 4.2 vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ //
ṚV, 7, 37, 5.1 sanitāsi pravato dāśuṣe cid yābhir viveṣo haryaśva dhībhiḥ /
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 7, 70, 3.2 ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣe vahantā //
ṚV, 7, 71, 2.1 upāyātaṃ dāśuṣe martyāya rathena vāmam aśvinā vahantā /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 81, 3.2 yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ //
ṚV, 7, 92, 3.1 pra yābhir yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe /
ṚV, 7, 100, 1.1 nū marto dayate saniṣyan yo viṣṇava urugāyāya dāśat /
ṚV, 8, 1, 22.1 śevāre vāryā puru devo martāya dāśuṣe /
ṚV, 8, 4, 6.2 putram prāvargaṃ kṛṇute suvīrye dāśnoti namauktibhiḥ //
ṚV, 8, 5, 5.2 gantārā dāśuṣo gṛham //
ṚV, 8, 5, 6.1 tā sudevāya dāśuṣe sumedhām avitāriṇīm /
ṚV, 8, 12, 21.2 viśvā vasūni dāśuṣe vy ānaśuḥ //
ṚV, 8, 13, 10.2 gantārā dāśuṣo gṛhaṃ namasvinaḥ //
ṚV, 8, 19, 5.1 yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye /
ṚV, 8, 19, 14.1 samidhā yo niśitī dāśad aditiṃ dhāmabhir asya martyaḥ /
ṚV, 8, 21, 17.2 tvaṃ vā citra dāśuṣe //
ṚV, 8, 22, 3.2 arvācīnā sv avase karāmahe gantārā dāśuṣo gṛham //
ṚV, 8, 22, 8.2 ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe //
ṚV, 8, 23, 15.2 yo agnaye dadāśa havyadātibhiḥ //
ṚV, 8, 24, 2.2 maghair maghono ati śūra dāśasi //
ṚV, 8, 24, 9.2 amṛktā rātiḥ puruhūta dāśuṣe //
ṚV, 8, 24, 22.2 aryo gayam maṃhamānaṃ vi dāśuṣe //
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 8, 27, 20.1 yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe /
ṚV, 8, 35, 22.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 23.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 24.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 43, 15.1 sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam /
ṚV, 8, 47, 1.1 mahi vo mahatām avo varuṇa mitra dāśuṣe /
ṚV, 8, 49, 2.1 śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /
ṚV, 8, 50, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚV, 8, 50, 6.2 udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe //
ṚV, 8, 51, 7.1 kadācana starīr asi nendra saścasi dāśuṣe /
ṚV, 8, 52, 8.1 yasmai tvam maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚV, 8, 57, 4.2 pibataṃ somam madhumantam asme pra dāśvāṃsam avataṃ śacībhiḥ //
ṚV, 8, 59, 3.2 tābhir dāśvāṃsam avataṃ śubhas patī yo vām adabdho abhipāti cittibhiḥ //
ṚV, 8, 66, 4.1 nikhātaṃ cid yaḥ purusaṃbhṛtaṃ vasūd id vapati dāśuṣe /
ṚV, 8, 67, 3.1 teṣāṃ hi citram ukthyaṃ varūtham asti dāśuṣe /
ṚV, 8, 69, 13.1 yo vyatīṃr aphāṇayat suyuktāṁ upa dāśuṣe /
ṚV, 8, 71, 4.2 yaṃ trāyase dāśvāṃsam //
ṚV, 8, 71, 6.1 tvaṃ rayim puruvīram agne dāśuṣe martāya /
ṚV, 8, 84, 3.1 tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ /
ṚV, 8, 84, 5.1 dāśema kasya manasā yajñasya sahaso yaho /
ṚV, 8, 85, 6.1 gacchataṃ dāśuṣo gṛham itthā stuvato aśvinā /
ṚV, 8, 88, 6.1 nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi /
ṚV, 8, 90, 4.2 sa tvaṃ śaviṣṭha vajrahasta dāśuṣe 'rvāñcaṃ rayim ā kṛdhi //
ṚV, 8, 93, 21.2 prayantā bodhi dāśuṣe //
ṚV, 8, 93, 26.1 ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe /
ṚV, 8, 95, 9.1 indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe /
ṚV, 8, 102, 1.1 tvam agne bṛhad vayo dadhāsi deva dāśuṣe /
ṚV, 8, 103, 4.1 pra yaṃ rāye ninīṣasi marto yas te vaso dāśat /
ṚV, 9, 3, 6.2 dadhad ratnāni dāśuṣe //
ṚV, 9, 23, 3.1 ā pavamāna no bharāryo adāśuṣo gayam /
ṚV, 9, 36, 5.1 sa viśvā dāśuṣe vasu somo divyāni pārthivā /
ṚV, 9, 62, 11.2 karad vasūni dāśuṣe //
ṚV, 9, 64, 6.1 te viśvā dāśuṣe vasu somā divyāni pārthivā /
ṚV, 9, 98, 4.1 sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe /
ṚV, 9, 100, 2.2 tvaṃ vasūni puṣyasi viśvāni dāśuṣo gṛhe //
ṚV, 9, 100, 8.2 śardhan tamāṃsi jighnase viśvāni dāśuṣo gṛhe //
ṚV, 10, 15, 7.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
ṚV, 10, 17, 7.2 sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt //
ṚV, 10, 21, 6.2 tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase //
ṚV, 10, 25, 11.1 ayaṃ viprāya dāśuṣe vājāṁ iyarti gomataḥ /
ṚV, 10, 28, 7.2 vadhīṃ vṛtraṃ vajreṇa mandasāno 'pa vrajam mahinā dāśuṣe vam //
ṚV, 10, 48, 1.2 māṃ havante pitaraṃ na jantavo 'haṃ dāśuṣe vi bhajāmi bhojanam //
ṚV, 10, 48, 4.2 purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ //
ṚV, 10, 61, 25.2 viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai //
ṚV, 10, 65, 5.1 mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na pra yucchataḥ /
ṚV, 10, 65, 6.2 sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśaddhaviṣā vivasvate //
ṚV, 10, 65, 6.2 sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśaddhaviṣā vivasvate //
ṚV, 10, 77, 7.1 ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat /
ṚV, 10, 91, 11.1 yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti /
ṚV, 10, 104, 6.2 indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṁ asy adhvarasya praketaḥ //
ṚV, 10, 113, 5.2 avābharad dhṛṣito vajram āyasaṃ śevam mitrāya varuṇāya dāśuṣe //
ṚV, 10, 122, 3.1 sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva /
ṚV, 10, 122, 3.1 sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva /
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
ṚV, 10, 138, 5.1 ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate /
ṚV, 10, 140, 1.2 bṛhadbhāno śavasā vājam ukthyaṃ dadhāsi dāśuṣe kave //