Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 5.1 bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ /
KūPur, 1, 1, 12.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
KūPur, 1, 1, 13.1 brāhmaṃ purāṇaṃ prathamaṃ pādmaṃ vaiṣṇavameva ca /
KūPur, 1, 1, 13.2 śaivaṃ bhāgavataṃ caiva bhaviṣyaṃ nāradīyakam //
KūPur, 1, 1, 14.1 mārkaṇḍeyamathāgneyaṃ brahmavaivartameva ca /
KūPur, 1, 1, 14.2 laiṅgaṃ tathā ca vārāhaṃ skāndaṃ vāmanameva ca //
KūPur, 1, 1, 19.1 kāpilaṃ mānavaṃ caiva tathaivośanaseritam /
KūPur, 1, 1, 19.1 kāpilaṃ mānavaṃ caiva tathaivośanaseritam /
KūPur, 1, 1, 19.2 brahmāṇḍaṃ vāruṇaṃ cātha kālikāhvayameva ca //
KūPur, 1, 1, 30.2 jagrāha bhagavān viṣṇustāmeva puruṣottamaḥ //
KūPur, 1, 1, 35.1 anayaiva jagatsarvaṃ sadevāsuramānuṣam /
KūPur, 1, 1, 36.1 utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim /
KūPur, 1, 1, 38.2 prāgeva mattaḥ saṃjātā śrīkalpe padmavāsinī //
KūPur, 1, 1, 44.2 macchaktau saṃsthitān buddhvā māmeva śaraṇaṃ gataḥ //
KūPur, 1, 1, 46.1 sarveṣāmeva bhūtānāṃ devānāmapyagocaram /
KūPur, 1, 1, 46.3 labdhvā tanmāmakaṃ jñānaṃ māmevānte pravekṣyasi //
KūPur, 1, 1, 64.2 smṛtvā parātparaṃ viṣṇuṃ tatraivāntaradhīyata //
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 1, 100.1 vyākhyāyāśeṣamevedaṃ yatpṛṣṭo 'haṃ dvijena tu /
KūPur, 1, 1, 100.2 anugṛhya ca taṃ vipraṃ tatraivāntarhito 'bhavam //
KūPur, 1, 1, 103.1 ātmanyātmānamanvīkṣya svātmanyevākhilaṃ jagat /
KūPur, 1, 1, 105.3 ākāśenaiva viprendro yogaiśvaryaprabhāvataḥ //
KūPur, 1, 1, 114.3 brahmatejomayaṃ śrīmanniṣṭhā caiva manīṣiṇām //
KūPur, 1, 1, 125.1 śrutvā cādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
KūPur, 1, 2, 23.2 brahmavādina evaite marīcyādyāstu sādhakāḥ //
KūPur, 1, 2, 26.1 ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
KūPur, 1, 2, 38.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
KūPur, 1, 2, 41.1 homo mūlaphalāśitvaṃ svādhyāyastapa eva ca /
KūPur, 1, 2, 43.1 bhikṣācaryā ca śuśrūṣā guroḥ svādhyāya eva ca /
KūPur, 1, 2, 48.2 deśāntaragato vātha mṛtapatnīka eva vā //
KūPur, 1, 2, 50.2 tasmād gārhasthyamevaikaṃ vijñeyaṃ dharmasādhanam //
KūPur, 1, 2, 52.2 dharma evāpavargāya tasmād dharmaṃ samāśrayet //
KūPur, 1, 2, 63.1 kṣamā damo dayā dānamalobhastyāga eva ca /
KūPur, 1, 2, 68.2 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām //
KūPur, 1, 2, 78.2 svādhyāye caiva nirato vanasthastāpaso mataḥ //
KūPur, 1, 2, 81.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
KūPur, 1, 2, 83.1 yogī ca trividho jñeyo bhautikaḥ sāṃkhya eva ca /
KūPur, 1, 2, 90.2 anyonyaṃ praṇatāścaiva līlayā parameśvarāḥ //
KūPur, 1, 2, 91.1 brāhmī māheśvarī caiva tathaivākṣarabhāvanā /
KūPur, 1, 2, 91.1 brāhmī māheśvarī caiva tathaivākṣarabhāvanā /
KūPur, 1, 2, 93.1 ahaṃ caiva mahādevo na bhinnau paramārthataḥ /
KūPur, 1, 2, 95.2 ekasyaiva smṛtāstisrastanūḥ kāryavaśāt prabhoḥ //
KūPur, 1, 2, 100.1 sarveṣāmeva bhaktānāṃ śaṃbhorliṅgamanuttamam /
KūPur, 1, 2, 104.2 dhṛtaṃ triśūladharaṇād bhavatyeva na saṃśayaḥ //
KūPur, 1, 2, 105.2 bhavatyeva dhṛtaṃ sthānamaiśvaraṃ tilake kṛte //
KūPur, 1, 3, 2.3 krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet //
KūPur, 1, 3, 6.2 tatraiva saṃnyased vidvān aniṣṭvāpi dvijottamaḥ //
KūPur, 1, 3, 11.1 sarveṣāmeva vairāgyaṃ saṃnyāsāya vidhīyate /
KūPur, 1, 3, 11.2 patatyevāvirakto yaḥ saṃnyāsaṃ kartumicchati //
KūPur, 1, 3, 14.2 prasannenaiva manasā kurvāṇo yāti tatpadam //
KūPur, 1, 3, 15.2 brahmaiva dīyate ceti brahmārpaṇamidaṃ param //
KūPur, 1, 3, 16.1 nāhaṃ kartā sarvametad brahmaiva kurute tathā /
KūPur, 1, 3, 19.1 kāryamityeva yatkarma niyataṃ saṅgavarjitam /
KūPur, 1, 3, 25.2 ekākī nirmamaḥ śānto jīvanneva vimucyate //
KūPur, 1, 3, 26.2 nityānandaṃ nirābhāsaṃ tasminneva layaṃ vrajet //
KūPur, 1, 4, 13.1 prakṛtiṃ puruṣaṃ caiva praviśyāśu maheśvaraḥ /
KūPur, 1, 4, 15.1 sa eva kṣobhako viprāḥ kṣobhyaśca parameśvaraḥ /
KūPur, 1, 4, 18.1 vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ /
KūPur, 1, 4, 30.1 rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau /
KūPur, 1, 4, 42.2 āpo daśaguṇenaiva tejasā bāhyato vṛtāḥ //
KūPur, 1, 4, 43.1 tejo daśaguṇenaiva bāhyato vāyunāvṛtam /
KūPur, 1, 4, 50.1 rajoguṇamayaṃ cānyad rūpaṃ tasyaiva dhīmataḥ /
KūPur, 1, 4, 53.3 ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ //
KūPur, 1, 4, 55.1 hitāya caiva bhaktānāṃ sa eva grasate punaḥ /
KūPur, 1, 4, 55.1 hitāya caiva bhaktānāṃ sa eva grasate punaḥ /
KūPur, 1, 4, 55.3 sṛjate grasate caiva vīkṣate ca viśeṣataḥ //
KūPur, 1, 5, 2.2 sa eva syāt paraḥ kālaḥ tadante pratisṛjyate //
KūPur, 1, 5, 14.1 manvantareṇa caikena sarvāṇyevāntarāṇi vai /
KūPur, 1, 5, 14.2 vyākhyātāni na saṃdehaḥ kalpaṃ kalpena caiva hi //
KūPur, 1, 5, 18.2 procyate kālayogena punareva ca saṃbhavaḥ //
KūPur, 1, 5, 19.2 kālenaiva tu sṛjyante sa eva grasate punaḥ //
KūPur, 1, 5, 19.2 kālenaiva tu sṛjyante sa eva grasate punaḥ //
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 7, 3.2 saṃvṛtastamasā caiva bījakambhuvanāvṛtaḥ //
KūPur, 1, 7, 4.1 bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca /
KūPur, 1, 7, 17.2 navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime //
KūPur, 1, 7, 19.2 sanakaṃ sanātanaṃ caiva tathaiva ca sanandanam /
KūPur, 1, 7, 19.2 sanakaṃ sanātanaṃ caiva tathaiva ca sanandanam /
KūPur, 1, 7, 19.3 ṛbhuṃ sanatkumāraṃ ca pūrvameva prajāpatiḥ //
KūPur, 1, 7, 26.1 sa eva bhagavānīśastejorāśiḥ sanātanaḥ /
KūPur, 1, 7, 31.2 nadyaḥ samudrāḥ śailāśca vṛkṣā vīrudha eva ca //
KūPur, 1, 7, 32.1 lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ /
KūPur, 1, 7, 33.3 dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca //
KūPur, 1, 7, 34.2 śiraso 'ṅgirasaṃ devo hṛdayād bhṛgumeva ca //
KūPur, 1, 7, 35.2 saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ //
KūPur, 1, 7, 43.1 sattvamātrātmikāmeva tato 'nyāṃ jagṛhe tanum /
KūPur, 1, 7, 49.2 mūrtiṃ tamorajaḥprāyāṃ punarevābhyayūyujat //
KūPur, 1, 7, 53.2 uṣṭrānaśvatarāṃścaiva nyaṅkūn anyāṃśca jātayaḥ /
KūPur, 1, 7, 54.1 gāyatraṃ ca ṛcaṃ caiva trivṛtsāmarathantaram /
KūPur, 1, 7, 57.1 ekaviṃśam atharvāṇam āptoryāmāṇam eva ca /
KūPur, 1, 7, 60.1 yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ /
KūPur, 1, 7, 60.3 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam //
KūPur, 1, 7, 61.2 tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ //
KūPur, 1, 7, 63.2 viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāt svayam //
KūPur, 1, 7, 64.2 vedaśabdebhya evādau nirmame sa maheśvaraḥ //
KūPur, 1, 7, 65.1 ārṣāṇi caiva nāmāni yāśca vedeṣu dṛṣṭayaḥ /
KūPur, 1, 7, 65.2 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ //
KūPur, 1, 7, 66.2 dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //
KūPur, 1, 8, 7.2 sā divaṃ pṛthivīṃ caiva mahimnā vyāpya saṃsthitā //
KūPur, 1, 8, 10.1 bhartāraṃ brahmaṇaḥ putraṃ manumevānupadyata /
KūPur, 1, 8, 12.3 yajñaśca dakṣiṇā caiva yābhyāṃ saṃvardhitaṃ jagat //
KūPur, 1, 8, 18.1 bhṛgurbhavo marīciśca tathā caivāṅgirā muniḥ /
KūPur, 1, 8, 18.2 pulastyaḥ pulahaścaiva kratuḥ paramadharmavit //
KūPur, 1, 8, 21.2 kriyāyāścābhavat putro daṇḍaḥ samaya eva ca //
KūPur, 1, 8, 25.2 nikṛtyanṛtayorjajñe bhayaṃ naraka eva ca //
KūPur, 1, 8, 26.1 māyā ca vedanā caiva mithunaṃ tvidametayoḥ /
KūPur, 1, 9, 5.3 putratvaṃ brahmaṇastasya padmayonitvameva ca //
KūPur, 1, 9, 20.2 mayyeva saṃsthitaṃ viśvaṃ brahmāhaṃ viśvatomukhaḥ //
KūPur, 1, 9, 24.1 bhavānapyevamevādya śāśvataṃ hi mamodaram /
KūPur, 1, 9, 26.1 tāneva lokān garbhasthānapaśyat satyavikramaḥ /
KūPur, 1, 9, 34.1 kiṃtu līlārthamevaitanna tvāṃ bādhitumicchayā /
KūPur, 1, 9, 39.2 manmayaṃ sarvamevedaṃ brahmāhaṃ puruṣaḥ paraḥ //
KūPur, 1, 9, 43.2 anādinidhanaṃ brahma tameva śaraṇaṃ vraja //
KūPur, 1, 9, 62.1 asyaiva cāparāṃ mūrtiṃ viśvayoniṃ sanātanīm /
KūPur, 1, 9, 65.2 prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam //
KūPur, 1, 9, 68.2 mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam //
KūPur, 1, 9, 71.2 tvāmeva putramicchāmi tvayā vā sadṛśaṃ sutam //
KūPur, 1, 9, 73.1 tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt /
KūPur, 1, 9, 76.1 tvameva sarvabhūtānāmādikartā niyojitaḥ /
KūPur, 1, 9, 77.1 eṣa nārāyaṇo 'nanto mamaiva paramā tanuḥ /
KūPur, 1, 9, 81.1 eṣa eva varaḥ ślāghyo yadahaṃ parameśvaram /
KūPur, 1, 9, 83.1 manmayaṃ tvanmayaṃ caiva sarvametanna saṃśayaḥ /
KūPur, 1, 9, 84.1 bhavān prakṛtiravyaktamahaṃ puruṣa eva ca /
KūPur, 1, 10, 1.3 tadeva sumahat padmaṃ bheje nābhisamutthitam //
KūPur, 1, 10, 25.1 bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca /
KūPur, 1, 10, 26.1 sūryo jalaṃ mahī vahnirvāyurākāśameva ca /
KūPur, 1, 10, 28.1 suvarcalā tathaivomā vikeśī ca tathā śivā /
KūPur, 1, 10, 38.2 svātmajaireva tai rudrairnivṛttātmā hyatiṣṭhata /
KūPur, 1, 10, 39.2 sraṣṭṛtvam ātmasaṃbodho hyadhiṣṭhātṛtvameva ca //
KūPur, 1, 10, 40.2 sa eva śaṅkaraḥ sākṣāt pinākī parameśvaraḥ //
KūPur, 1, 10, 41.2 sahaiva mānasaiḥ putraiḥ prītivisphārilocanaḥ //
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 10, 55.2 tvameva puruṣo 'nantaḥ pradhānaṃ prakṛtistathā //
KūPur, 1, 10, 56.1 bhūmirāpo 'nalo vāyurvyomāhaṅkāra eva ca /
KūPur, 1, 10, 62.1 sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ /
KūPur, 1, 10, 76.2 mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ //
KūPur, 1, 10, 81.1 tasyā eva parāṃ mūrtiṃ māmavehi pitāmaha /
KūPur, 1, 10, 84.2 sahaiva mānasaiḥ putraiḥ kṣaṇādantaradhīyata //
KūPur, 1, 10, 88.1 saṃkalpaṃ caiva dharmaṃ ca yugadharmāṃśca śāśvatān /
KūPur, 1, 11, 1.3 sahaiva mānasaiḥ putraistatāpa paramaṃ tapaḥ //
KūPur, 1, 11, 10.2 dakṣād rudro 'pi jagrāha svakīyāmeva śūlabhṛt //
KūPur, 1, 11, 16.3 viṣṇunā punarevainaṃ papracchuḥ praṇatā harim //
KūPur, 1, 11, 31.1 tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
KūPur, 1, 11, 37.1 sarvāsāmeva śaktīnāṃ śaktimanto vinirmitāḥ /
KūPur, 1, 11, 37.2 māyayaivātha viprendrāḥ sā cānādiranantayā //
KūPur, 1, 11, 39.1 karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
KūPur, 1, 11, 56.1 tāṃ dṛṣṭvā jāyamānāṃ ca svecchayaiva varānanām /
KūPur, 1, 11, 101.2 bhavānī caiva rudrāṇī mahālakṣmīrathāmbikā //
KūPur, 1, 11, 220.2 tvayyeva līyate devi tvameva ca parā gatiḥ //
KūPur, 1, 11, 220.2 tvayyeva līyate devi tvameva ca parā gatiḥ //
KūPur, 1, 11, 221.1 vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām /
KūPur, 1, 11, 225.1 tvayaiva saṃgato devaḥ svamānandaṃ samaśnute /
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 229.1 ādityānāmupendrastvaṃ vasūnāṃ caiva pāvakaḥ /
KūPur, 1, 11, 233.1 īśānaścāsi kalpānāṃ yugānāṃ kṛtameva ca /
KūPur, 1, 11, 236.2 sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi //
KūPur, 1, 11, 238.1 yadeva paśyanti jagatprasūtiṃ vedāntavijñānaviniścitārthāḥ /
KūPur, 1, 11, 238.2 ānandamātraṃ praṇavābhidhānaṃ tadeva rūpaṃ śaraṇaṃ prapadye //
KūPur, 1, 11, 240.2 kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam //
KūPur, 1, 11, 245.2 śayānamantaḥ salile tathaiva nārāyaṇākhyaṃ praṇato 'smi rūpam //
KūPur, 1, 11, 251.1 tvanmayo 'haṃ tvadādhārastvameva ca gatirmama /
KūPur, 1, 11, 251.2 tvāmeva śaraṇaṃ yāsye prasīda parameśvari //
KūPur, 1, 11, 252.2 jaganmātaiva matputrī sambhūtā tapasā yataḥ //
KūPur, 1, 11, 260.2 tanniṣṭhastatparo bhūtvā tadeva śaraṇaṃ vraja //
KūPur, 1, 11, 261.2 sarvayajñatapodānais tadevārcaya sarvadā //
KūPur, 1, 11, 262.1 tadeva manasā paśya tad dhyāyasva japasva ca /
KūPur, 1, 11, 264.1 dhyānena karmayogena bhaktyā jñānena caiva hi /
KūPur, 1, 11, 268.1 mamaivaiṣā parā śaktirvedasaṃjñā purātanī /
KūPur, 1, 11, 269.1 teṣāmeva ca guptyarthaṃ vedānāṃ bhagavānajaḥ /
KūPur, 1, 11, 277.2 cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi //
KūPur, 1, 11, 281.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca /
KūPur, 1, 11, 286.1 ye tu saṅgān parityajya māmeva śaraṇaṃ gatāḥ /
KūPur, 1, 11, 291.2 māmevārcaya sarvatra menayā saha saṃgataḥ //
KūPur, 1, 11, 295.2 jñānameva prapaśyanto māmeva praviśanti te //
KūPur, 1, 11, 295.2 jñānameva prapaśyanto māmeva praviśanti te //
KūPur, 1, 11, 306.1 bhaktyā tvananyayā rājan samyag jñānena caiva hi /
KūPur, 1, 11, 310.2 sarvasaṃsāranirmukto brahmaṇyevāvatiṣṭhate //
KūPur, 1, 11, 315.2 menādehasamutpannā tvāmeva pitaraṃ śritā //
KūPur, 1, 11, 320.2 jñānaṃ caivātmano yogaṃ sādhanāni pracakṣva me //
KūPur, 1, 11, 323.2 niyogād brahmaṇaḥ sādhvīṃ devānāṃ caiva saṃnidhau //
KūPur, 1, 12, 2.1 āyatirniyatirmeroḥ kanye caiva mahātmanaḥ /
KūPur, 1, 12, 3.1 prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ /
KūPur, 1, 12, 4.2 kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam //
KūPur, 1, 12, 5.2 virajāḥ parvataścaiva paurṇamāsasya tau sutau //
KūPur, 1, 12, 7.1 tathaiva ca kanīyāṃsaṃ taponirdhūtakalmaṣam /
KūPur, 1, 12, 7.2 anasūyā tathaivātrerjajñe putrānakalmaṣān //
KūPur, 1, 12, 8.1 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam /
KūPur, 1, 12, 9.1 sinīvālīṃ kuhūṃ caiva rākāmanumatiṃ tathā /
KūPur, 1, 13, 17.1 tasya bālyāt prabhṛtyeva bhaktirnārāyaṇe 'bhavat /
KūPur, 1, 13, 21.1 acirādeva tanvaṅgī bhāryā tasya śucismitā /
KūPur, 1, 13, 40.1 mayā pravartitāṃ śākhāmadhītyaiveha yoginaḥ /
KūPur, 1, 13, 43.1 ihaiva devamīśānaṃ devānāmapi daivatam /
KūPur, 1, 13, 44.1 ihaiva munayaḥ pūrvaṃ marīcyādyā maheśvaram /
KūPur, 1, 14, 5.2 sahaiva munibhiḥ sarvairāgatā munipuṅgavāḥ //
KūPur, 1, 14, 8.2 sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ /
KūPur, 1, 14, 19.2 sahasraśo 'tha śataśo bhūya eva vinindyate //
KūPur, 1, 14, 22.2 paśyatāmeva sarveṣāṃ kṣaṇādantaradhīyata //
KūPur, 1, 14, 26.1 apūjyapūjane caiva pūjyānāṃ cāpyapūjane /
KūPur, 1, 14, 27.1 asatāṃ pragraho yatra satāṃ caiva vimānanā /
KūPur, 1, 14, 59.1 prastotrā saha hotrā ca aśvaṃ caiva gaṇeśvarāḥ /
KūPur, 1, 14, 73.1 tvameva jagataḥ sraṣṭā śāsitā caiva rakṣakaḥ /
KūPur, 1, 14, 73.1 tvameva jagataḥ sraṣṭā śāsitā caiva rakṣakaḥ /
KūPur, 1, 14, 81.1 sarveṣāmeva bhūtānāṃ hṛdyeṣa vasatīśvaraḥ /
KūPur, 1, 14, 97.2 śṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim //
KūPur, 1, 15, 1.3 sasarja devān gandharvān ṛṣīṃścaivāsuroragān //
KūPur, 1, 15, 2.2 tadā sasarja bhūtāni maithunenaiva dharmataḥ //
KūPur, 1, 15, 6.1 dve caiva bahuputrāya dve kṛśāśvāya dhīmate /
KūPur, 1, 15, 6.2 dve caivāṅgirase tadvat tāsāṃ vakṣye 'tha vistaram //
KūPur, 1, 15, 9.2 bhānostu bhānavaścaiva muhūrtā vai muhūrtajāḥ //
KūPur, 1, 15, 11.1 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
KūPur, 1, 15, 15.2 surabhirvinatā caiva tāmrā krodhavaśā irā /
KūPur, 1, 15, 16.2 vivasvān savitā pūṣā hyaṃśumān viṣṇureva ca //
KūPur, 1, 15, 20.1 atha tasya balād devāḥ sarva eva surarṣayaḥ /
KūPur, 1, 15, 27.1 tvaṃ kartā caiva bhartā ca nihantā suravidviṣām /
KūPur, 1, 15, 43.3 prahrādaścāpyanuhrādaḥ saṃhrādo hrāda eva ca //
KūPur, 1, 15, 44.2 saṃhrādaścāpi kaumāramāgneyaṃ hrāda eva ca //
KūPur, 1, 15, 53.2 sahaiva tvanujaiḥ sarvairnāśayāśu mayeritaḥ //
KūPur, 1, 15, 68.2 nakhairvidārayāmāsa prahrādasyaiva paśyataḥ //
KūPur, 1, 15, 71.2 svameva paramaṃ rūpaṃ yayau nārāyaṇāhvayam //
KūPur, 1, 15, 78.2 svāmeva prakṛtiṃ divyāṃ yayau viṣṇuḥ paraṃ padam //
KūPur, 1, 15, 81.2 tāpasaṃ nārcayāmāsa devānāṃ caiva māyayā //
KūPur, 1, 15, 98.1 tato māyāmayīṃ sṛṣṭvā kṛśāṃ gāṃ sarva eva te /
KūPur, 1, 15, 101.2 tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi //
KūPur, 1, 15, 110.2 asmābhiḥ sarva eveme gantāro narakānapi //
KūPur, 1, 15, 136.2 nītaṃ keśavamāhātmyāllīlayaiva raṇājire //
KūPur, 1, 15, 139.1 samprāptamīśvaraṃ jñātvā sarva eva gaṇeśvarāḥ /
KūPur, 1, 15, 153.2 eko 'yaṃ veda viśvātmā bhavānī viṣṇureva ca //
KūPur, 1, 15, 154.2 māmeva keśavaṃ devamāhurdevīmathāmbikām //
KūPur, 1, 15, 155.1 eṣa dhātā vidhātā ca kāraṇaṃ kāryameva ca /
KūPur, 1, 15, 159.1 asyāḥ sarvamidaṃ jātamatraiva layameṣyati /
KūPur, 1, 15, 159.2 eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ //
KūPur, 1, 15, 160.2 paśyāmyaśeṣamevedaṃ yastad veda sa mucyate //
KūPur, 1, 15, 161.2 ekameva vijānīdhvaṃ tato yāsyatha nirvṛtim //
KūPur, 1, 15, 169.2 tatraivāvirabhūd daityairyuddhāya puruṣottamaḥ //
KūPur, 1, 15, 192.2 tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit //
KūPur, 1, 15, 222.1 yuñjatastasya devasya sarvā evātha mātaraḥ /
KūPur, 1, 15, 231.1 mamaiva mūrtiratulā sarvasaṃhārakārikā /
KūPur, 1, 15, 232.1 ananto bhagavān kālo dvidhāvasthā mamaiva tu /
KūPur, 1, 15, 236.2 prapedire mahādevaṃ tameva śaraṇaṃ harim //
KūPur, 1, 16, 25.2 tvāmeva putraṃ devānāṃ hitāya varaye varam //
KūPur, 1, 16, 26.2 dattvā varānaprameyastatraivāntaradhīyata //
KūPur, 1, 16, 39.2 tameva gaccha śaraṇaṃ tato yāsyasi nirvṛtim //
KūPur, 1, 16, 59.2 mamaiva daityādhipate 'dhunedaṃ lokatrayaṃ bhavatā bhāvadattam //
KūPur, 1, 16, 60.1 praṇamya mūrdhnā punareva daityo nipātayāmāsa jalaṃ karāgre /
KūPur, 1, 16, 65.2 paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
KūPur, 1, 16, 65.2 paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
KūPur, 1, 17, 19.2 ete yugasahasrānte jāyante punareva hi /
KūPur, 1, 18, 2.2 vatsaraścāsitaścaiva tāvubhau brahmavādinau //
KūPur, 1, 18, 12.1 kumbhakarṇaṃ śūrpaṇakhāṃ tathaiva ca vibhīṣaṇam /
KūPur, 1, 18, 14.1 triśirā dūṣaṇaścaiva vidyujjihvo mahābalaḥ /
KūPur, 1, 18, 16.2 marīceḥ kaśyapaḥ putraḥ svayameva prajāpatiḥ //
KūPur, 1, 18, 25.1 dvaipāyanācchuko jajñe bhagavāneva śaṅkaraḥ /
KūPur, 1, 18, 26.3 kanyā kīrtimatī caiva yogamātā dhṛtavratā //
KūPur, 1, 19, 1.3 tasyādityasya caivāsīd bhāryāṇāṃ tu catuṣṭayam /
KūPur, 1, 19, 2.2 yamaṃ ca yamunāṃ caiva rājñī raivatameva ca //
KūPur, 1, 19, 2.2 yamaṃ ca yamunāṃ caiva rājñī raivatameva ca //
KūPur, 1, 19, 3.2 śaniṃ ca tapatīṃ caiva viṣṭiṃ caiva yathākramam //
KūPur, 1, 19, 3.2 śaniṃ ca tapatīṃ caiva viṣṭiṃ caiva yathākramam //
KūPur, 1, 19, 4.2 ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca //
KūPur, 1, 19, 4.2 ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca //
KūPur, 1, 19, 9.1 utkalaśca gayaścaiva vinatāśvastathaiva ca /
KūPur, 1, 19, 9.1 utkalaśca gayaścaiva vinatāśvastathaiva ca /
KūPur, 1, 19, 20.2 dṛḍhāśvaścaiva daṇḍāśvaḥ kapilāśvastathaiva ca //
KūPur, 1, 19, 20.2 dṛḍhāśvaścaiva daṇḍāśvaḥ kapilāśvastathaiva ca //
KūPur, 1, 19, 43.2 prāptādhyayanayajñasya labdhaputrasya caiva hi /
KūPur, 1, 19, 57.2 spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata //
KūPur, 1, 19, 61.2 kṣaṇādapaśyat puruṣaṃ tameva parameśvaram //
KūPur, 1, 19, 64.2 nanāma śirasā rudraṃ sāvitryānena caiva hi //
KūPur, 1, 20, 18.1 bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ /
KūPur, 1, 20, 20.2 prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim //
KūPur, 1, 20, 24.2 bhañjayāmāsa cādāya gatvāsau līlayaiva hi //
KūPur, 1, 20, 28.2 pūrvameva varo yasmād datto me bhavatā yataḥ //
KūPur, 1, 20, 31.1 saṃvatsarāṇāṃ catvāri daśa caiva mahābalaḥ /
KūPur, 1, 20, 48.2 pratyakṣameva bhagavān dattavān varamuttamam //
KūPur, 1, 20, 50.1 anyāni caiva pāpāni snātasyātra mahodadhau /
KūPur, 1, 20, 50.2 darśanādeva liṅgasya nāśaṃ yānti na saṃśayaḥ //
KūPur, 1, 20, 52.2 smaraṇādeva liṅgasya dinapāpaṃ praṇaśyati //
KūPur, 1, 20, 53.2 sanandī sagaṇo rudrastatraivāntaradhīyata //
KūPur, 1, 21, 2.1 āyur māyur amāvāyur viśvāyuścaiva vīryavān /
KūPur, 1, 21, 2.2 śatāyuśca śrutāyuśca divyāścaivorvaśīsutāḥ //
KūPur, 1, 21, 3.1 āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ /
KūPur, 1, 21, 6.3 śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
KūPur, 1, 21, 7.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
KūPur, 1, 21, 8.2 pūrumeva kanīyāṃsaṃ piturvacanapālakam //
KūPur, 1, 21, 13.1 haihayaśca hayaścaiva rājā veṇuhayaḥ paraḥ /
KūPur, 1, 21, 17.1 kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca /
KūPur, 1, 21, 20.1 śūraśca śūrasenaśca dhṛṣṇaḥ kṛṣṇastathaiva ca /
KūPur, 1, 21, 26.1 sāttvikī rājasī caiva tāmasī ca svayaṃbhuvaḥ /
KūPur, 1, 21, 37.2 pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat //
KūPur, 1, 21, 39.2 yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā //
KūPur, 1, 21, 41.1 nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ /
KūPur, 1, 21, 41.2 viprāṇāmagnirādityo brahmā caiva pinākadhṛk //
KūPur, 1, 21, 55.2 prājāpatyaṃ tathā kṛṣṇo vāyavyaṃ dhṛṣṇa eva ca //
KūPur, 1, 21, 56.1 jayadhvajaśca kauberamaindramāgneyameva ca /
KūPur, 1, 22, 21.2 urvaśīṃ tāṃ manaścakre tasyā eveyamarhati //
KūPur, 1, 22, 33.2 kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā //
KūPur, 1, 22, 38.2 bhūya eva dvādaśakaṃ vāyubhakṣo 'bhavannṛpaḥ //
KūPur, 1, 23, 30.2 putradvayamabhūt tasya sutrāmā cānureva ca //
KūPur, 1, 23, 38.2 teṣāṃ pradhānau vikhyātau nimiḥ kṛkaṇa eva ca //
KūPur, 1, 23, 46.1 citrakasyābhavat putraḥ pṛthurvipṛthureva ca /
KūPur, 1, 23, 51.2 gurorabhyadhikaṃ viprāḥ kāmarūpitvameva ca //
KūPur, 1, 23, 66.1 agrasenasya putro 'bhūnnyagrodhaḥ kaṃsa eva ca /
KūPur, 1, 23, 66.2 subhūmī rāṣṭrapālaśca tuṣṭimāñchaṅkureva ca //
KūPur, 1, 23, 71.1 sa eva paramātmāsau vāsudevo jaganmayaḥ /
KūPur, 1, 23, 72.1 bhṛguśāpacchalenaiva mānayan mānuṣīṃ tanum /
KūPur, 1, 23, 74.2 prāgeva kaṃsastān sarvān jaghāna munipuṅgavāḥ //
KūPur, 1, 23, 80.2 cāruśravāścāruyaśāḥ pradyumnaḥ śaṅkha eva ca //
KūPur, 1, 24, 12.2 gaṅgā bhagavatī nityaṃ vahatyevāghanāśinī //
KūPur, 1, 24, 17.1 ayamevāvyayaḥ sraṣṭā saṃhartā caiva rakṣakaḥ /
KūPur, 1, 24, 17.1 ayamevāvyayaḥ sraṣṭā saṃhartā caiva rakṣakaḥ /
KūPur, 1, 24, 29.2 yat sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ //
KūPur, 1, 24, 38.1 ihaiva bhagavān vyāsaḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
KūPur, 1, 24, 40.1 ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram /
KūPur, 1, 24, 43.1 ihaiva saṃhitāṃ dṛṣṭvā kāpeyaḥ śāṃśapāyanaḥ /
KūPur, 1, 24, 43.3 dvādaśaiva sahasrāṇi ślokānāṃ puruṣottama //
KūPur, 1, 24, 44.3 ihaiva khyāpitaṃ śiṣyaiḥ śāṃśapāyanabhāṣitam //
KūPur, 1, 24, 46.1 ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ /
KūPur, 1, 24, 47.1 tasmādihaiva deveśaṃ tapastaptvā maheśvaram /
KūPur, 1, 24, 49.2 tatraiva tapasā devaṃ rudramārādhayat prabhuḥ //
KūPur, 1, 24, 61.3 tapaśca sattvaṃ ca rajastamaśca tvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 1, 24, 77.1 namo namo namastubhyaṃ bhūya eva namo namaḥ /
KūPur, 1, 24, 80.2 tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha //
KūPur, 1, 25, 19.1 tataḥ suparṇo balavān pūrvameva visarjitaḥ /
KūPur, 1, 25, 23.1 etasminneva kāle tu nārado bhagavānṛṣiḥ /
KūPur, 1, 25, 33.1 visarjayitvā viśvātmā sarvā evāṅganā hariḥ /
KūPur, 1, 25, 34.1 gate muraripau naiva kāminyo munipuṅgavāḥ /
KūPur, 1, 25, 48.1 praviśya devabhavanaṃ mārkaṇḍeyena caiva hi /
KūPur, 1, 25, 52.3 brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca //
KūPur, 1, 25, 54.2 śṛṇvatāmeva putrāṇāṃ sarveṣāṃ prahasanniva //
KūPur, 1, 25, 55.2 bhavatā kathitaṃ sarvaṃ tathyameva na saṃśayaḥ /
KūPur, 1, 25, 59.2 tato 'ham ātmam īśānaṃ pūjayāmyātmanaiva tu //
KūPur, 1, 25, 60.1 tasyaiva paramā mūrtistanmayo 'haṃ na saṃśayaḥ /
KūPur, 1, 25, 65.1 tasmāt kālāt samārabhya brahmā cāhaṃ sadaiva hi /
KūPur, 1, 25, 101.2 anugṛhya ca māṃ devastatraivāntaradhīyata //
KūPur, 1, 26, 2.2 tāvubhau guṇasampannau kṛṣṇasyaivāpare tanū //
KūPur, 1, 26, 19.1 ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ /
KūPur, 1, 26, 20.1 tato nārāyaṇaḥ kṛṣṇo līlayaiva jaganmayaḥ /
KūPur, 1, 27, 2.2 gate nārāyaṇe kṛṣṇe svameva paramaṃ padam /
KūPur, 1, 27, 3.1 kṛtvā caivottaravidhiṃ śokena mahatāvṛtaḥ /
KūPur, 1, 27, 17.2 dvāpare yajñamevāhurdānameva kalau yuge //
KūPur, 1, 27, 17.2 dvāpare yajñamevāhurdānameva kalau yuge //
KūPur, 1, 27, 19.1 brahmā viṣṇustathā sūryaḥ sarva eva kaliṣvapi /
KūPur, 1, 27, 27.1 sakṛdeva tayā vṛṣṭyā saṃyukte pṛthivītale /
KūPur, 1, 27, 29.1 tataḥ kālena mahatā tāsāmeva viparyayāt /
KūPur, 1, 27, 33.1 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam /
KūPur, 1, 27, 35.1 tataḥ kālāntareṇaiva punarlobhāvṛtāstadā /
KūPur, 1, 27, 42.2 ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire //
KūPur, 1, 27, 44.2 vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam //
KūPur, 1, 27, 48.2 yajñapravartanaṃ caiva paśuhiṃsāvivarjitam //
KūPur, 1, 27, 52.2 sāmānyād vaikṛtāccaiva dṛṣṭibhedaiḥ kvacit kvacit //
KūPur, 1, 27, 54.1 avṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ /
KūPur, 1, 27, 54.1 avṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ /
KūPur, 1, 27, 56.1 doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ /
KūPur, 1, 28, 1.2 tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām /
KūPur, 1, 28, 8.2 anyāni caiva karmāṇi na kurvanti dvijātayaḥ //
KūPur, 1, 28, 10.2 svadharme 'bhirucirnaiva brāhmaṇānāṃ prajāyate //
KūPur, 1, 28, 19.1 puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ /
KūPur, 1, 28, 42.2 teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca //
KūPur, 1, 28, 52.1 manvantareṇa caikena sarvāṇyevāntarāṇi vai /
KūPur, 1, 28, 52.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
KūPur, 1, 28, 58.2 pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum //
KūPur, 1, 28, 59.2 svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ //
KūPur, 1, 28, 65.1 kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ /
KūPur, 1, 28, 67.1 evamuktāstu munayaḥ sarva eva samāhitāḥ /
KūPur, 1, 29, 8.1 kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ /
KūPur, 1, 29, 17.3 kathaṃ tvāṃ puruṣo devamacirādeva paśyati //
KūPur, 1, 29, 22.2 sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī //
KūPur, 1, 29, 25.2 śmaśānasaṃsthitānyeva divyabhūmigatāni ca //
KūPur, 1, 29, 26.1 bhūrloke naiva saṃlagnamantarikṣe mamālayam /
KūPur, 1, 29, 28.2 madbhaktāstatra gacchanti māmeva praviśanti te //
KūPur, 1, 29, 32.1 kīṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ /
KūPur, 1, 29, 45.2 kedāraṃ bhadrakarṇaṃ ca gayā puṣkarameva ca //
KūPur, 1, 29, 49.2 vratāni sarvamevaitad vārāṇasyāṃ sudurlabham //
KūPur, 1, 29, 53.2 prāpyate tat paraṃ sthānaṃ sahasreṇaiva janmanā //
KūPur, 1, 29, 54.2 te vindanti paraṃ mokṣamekenaiva tu janmanā //
KūPur, 1, 29, 56.2 tadeva guhyaṃ guhyānāmetad vijñāya mucyate //
KūPur, 1, 29, 58.1 yāni caivāvimuktasya dehe tūktāni kṛtsnaśaḥ /
KūPur, 1, 29, 59.2 vyācaṣṭe tārakaṃ brahma tatraiva hyavimuktakam //
KūPur, 1, 29, 61.1 bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani /
KūPur, 1, 29, 62.2 tatraiva saṃsthitaṃ tattvaṃ nityam evāvimuktakam //
KūPur, 1, 29, 62.2 tatraiva saṃsthitaṃ tattvaṃ nityam evāvimuktakam //
KūPur, 1, 29, 67.2 tato naiva caret pāpaṃ kāyena manasā girā //
KūPur, 1, 29, 71.1 yaiḥ samārādhito rudraḥ pūrvasminneva janmani /
KūPur, 1, 29, 77.1 na vedavacanāt pitrorna caiva guruvādataḥ /
KūPur, 1, 29, 78.3 sahaiva śiṣyapravarairvārāṇasyāṃ cacāra ha //
KūPur, 1, 30, 7.1 śāntyatītā tathā śāntirvidyā caiva parā kalā /
KūPur, 1, 30, 12.2 viśveśvaraṃ tathauṃkāraṃ kapardeśvarameva ca //
KūPur, 1, 30, 19.2 tenaiva ca śarīreṇa prāptāstat paramaṃ padam //
KūPur, 1, 31, 8.2 vṛṣādhirūḍhā puruṣaistādṛśaireva saṃvṛtā //
KūPur, 1, 31, 12.2 smṛtvaivāśeṣapāpaughaṃ kṣipramasya vimuñcati //
KūPur, 1, 31, 14.1 tasmāt sadaiva draṣṭavyaṃ kapardeśvaramuttamam /
KūPur, 1, 31, 22.2 na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva vā //
KūPur, 1, 31, 29.3 yenemāṃ kutsitāṃ yoniṃ kṣiprameva prahāsyasi //
KūPur, 1, 31, 52.1 ihaiva nityaṃ vatsyāmo devadevaṃ kapardinam /
KūPur, 1, 32, 12.1 yasya devo mahādevaḥ sākṣādeva pinākadhṛk /
KūPur, 1, 32, 18.1 tatkṣaṇādeva vimalaṃ sambhūtaṃ jyotiruttamam /
KūPur, 1, 32, 18.2 līnāstatraiva te viprāḥ kṣaṇādantaradhīyata //
KūPur, 1, 33, 3.1 ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param /
KūPur, 1, 33, 4.1 prājāpatyaṃ tathā tīrthaṃ svargadvāraṃ tathaiva ca /
KūPur, 1, 33, 5.1 gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī /
KūPur, 1, 33, 7.2 nāgatīrthaṃ somatīrthaṃ sūryatīrthaṃ tathaiva ca //
KūPur, 1, 33, 9.2 kāpilaṃ caiva someśaṃ brahmatīrthamanuttamam //
KūPur, 1, 33, 16.1 laukikākhyaṃ mahātīrthaṃ tīrthaṃ caiva vṛṣadhvajam /
KūPur, 1, 33, 16.2 hiraṇyagarbhaṃ goprekṣyaṃ tīrthaṃ caiva vṛṣadhvajam //
KūPur, 1, 33, 17.1 upaśāntaṃ śivaṃ caiva vyāghreśvaramanuttamam /
KūPur, 1, 33, 21.2 jagāma punarevāpi yatra viśveśvaraḥ śivaḥ //
KūPur, 1, 33, 25.2 bhramamāṇena bhikṣā tu naiva labdhā dvijottamāḥ //
KūPur, 1, 33, 35.2 nadīnāṃ caiva tīreṣu devatāyataneṣu ca //
KūPur, 1, 34, 2.1 yāni tīrthāni tatraiva viśrutāni mahānti vai /
KūPur, 1, 34, 26.1 svakarmaṇāvṛto loko naiva gacchati tatpadam /
KūPur, 1, 34, 36.1 tadeva smarate tīrthaṃ smaraṇāt tatra gacchati /
KūPur, 1, 34, 42.2 suvarṇamatha muktāṃ vā tathaivānyān pratigrahān //
KūPur, 1, 35, 14.2 teṣāṃ sānnidhyamatraiva tīrthānāṃ kurunandana //
KūPur, 1, 35, 34.1 sarveṣāmeva bhūtānāṃ pāpopahatacetasām /
KūPur, 1, 35, 37.1 gaṅgāmeva niṣeveta prayāge tu viśeṣataḥ /
KūPur, 1, 37, 2.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
KūPur, 1, 37, 2.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
KūPur, 1, 38, 3.2 vanāni saritaḥ sūryagrahāṇāṃ sthitireva ca //
KūPur, 1, 38, 7.2 medhā medhātithirhavyaḥ savanaḥ putra eva ca //
KūPur, 1, 38, 11.1 plakṣadvīpeśvaraścaiva tena medhātithiḥ kṛtaḥ /
KūPur, 1, 38, 14.2 dhātakiścaiva dvāvetau putrau putravatāṃ varau //
KūPur, 1, 38, 20.2 andhakāro muniścaiva dundubhiścaiva saptamaḥ /
KūPur, 1, 38, 20.2 andhakāro muniścaiva dundubhiścaiva saptamaḥ /
KūPur, 1, 38, 21.1 jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ /
KūPur, 1, 38, 21.2 udbhedo veṇumāṃścaivāśvaratho lambano dhṛtiḥ /
KūPur, 1, 38, 23.2 śvetaśca haritaścaiva jīmūto rohitastathā /
KūPur, 1, 38, 23.3 vaidyuto mānasaścaiva saptamaḥ suprabho mataḥ //
KūPur, 1, 38, 24.3 ānandaśca śivaścaiva kṣemakaśca dhruvastathā //
KūPur, 1, 38, 27.1 nābhiḥ kiṃpuruṣaścaiva tathā haririlāvṛtaḥ /
KūPur, 1, 39, 6.1 āvahaḥ pravahaścaiva tathaivānuvahaḥ paraḥ /
KūPur, 1, 39, 6.1 āvahaḥ pravahaścaiva tathaivānuvahaḥ paraḥ /
KūPur, 1, 39, 17.2 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ //
KūPur, 1, 39, 19.2 śatāni pañca catvāri trīṇi dve caiva yojane //
KūPur, 1, 39, 22.2 sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ //
KūPur, 1, 39, 22.2 sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ //
KūPur, 1, 39, 26.2 ṛṣīṇāṃ caiva saptānāṃ dhruvaścordhvaṃ vyavasthitaḥ //
KūPur, 1, 39, 27.2 īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ //
KūPur, 1, 39, 33.1 gāyatrī ca bṛhatyuṣṇik jagatī paṅktireva ca /
KūPur, 1, 39, 35.2 amarāvatī saṃyamanī sukhā caiva vibhā kramāt //
KūPur, 1, 39, 38.1 udayāstamane caiva sarvakālaṃ tu saṃmukhe /
KūPur, 1, 39, 38.2 aśeṣāsu diśāsveva tathaiva vidiśāsu ca //
KūPur, 1, 39, 38.2 aśeṣāsu diśāsveva tathaiva vidiśāsu ca //
KūPur, 1, 39, 43.2 sūrya eva trilokasya mūlaṃ paramadaivatam //
KūPur, 1, 40, 2.1 dhātāryamātha mitraśca varuṇaḥ śakra eva ca /
KūPur, 1, 40, 2.2 vivasvānatha pūṣā ca parjanyaścāṃśureva ca //
KūPur, 1, 40, 4.2 bharadvājo gautamaśca kaśyapaḥ kratureva ca //
KūPur, 1, 40, 9.1 brahmopetaśca viprendrā yajñopetastathaiva ca /
KūPur, 1, 40, 11.2 kambalāśvataraścaiva vahantyenaṃ yathākramam //
KūPur, 1, 40, 15.2 anyā ca pūrvacittiḥ syādanyā caiva tilottamā //
KūPur, 1, 40, 21.1 ete sahaiva sūryeṇa bhramanti divi sānugāḥ /
KūPur, 1, 40, 23.1 eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ /
KūPur, 1, 41, 3.1 suṣumno harikeśaśca viśvakarmā tathaiva ca /
KūPur, 1, 41, 9.1 divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ /
KūPur, 1, 41, 10.2 nādeyāṃścaiva sāmudrān kūpyāṃścaiva sahasradṛk /
KūPur, 1, 41, 10.2 nādeyāṃścaiva sāmudrān kūpyāṃścaiva sahasradṛk /
KūPur, 1, 41, 10.3 sthāvarāñjaṅgamāṃścaiva yacca kulyādikaṃ payaḥ //
KūPur, 1, 41, 12.1 vandanāścaiva yājyāśca ketanā bhūtanāstathā /
KūPur, 1, 41, 14.1 śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā /
KūPur, 1, 41, 16.1 vasante graiṣmike caiva śataiḥ sa tapati tribhiḥ /
KūPur, 1, 41, 16.3 hemante śiśire caiva himamutsṛjati tribhiḥ //
KūPur, 1, 41, 22.1 saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet /
KūPur, 1, 41, 25.2 candramāḥ somaputraśca śukraścaiva bṛhaspatiḥ /
KūPur, 1, 42, 17.2 nṛpeṇa balinā caiva pātālasvargavāsinā //
KūPur, 1, 42, 18.3 sitaṃ hi vitalaṃ proktaṃ talaṃ caiva sitetaram //
KūPur, 1, 42, 21.1 vainateyādibhiścaiva kālanemipurogamaiḥ /
KūPur, 1, 42, 23.1 vitalaṃ caiva vikhyātaṃ kambalāhīndrasevitam /
KūPur, 1, 42, 24.2 tathānyair vividhair nāgaistalaṃ caiva suśobhanam //
KūPur, 1, 43, 2.1 jambudvīpaḥ pradhāno 'yaṃ plakṣaḥ śālmala eva ca /
KūPur, 1, 43, 2.2 kuśaḥ krauñcaśca śākaśca puṣkaraścaiva saptamaḥ //
KūPur, 1, 43, 11.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ //
KūPur, 1, 43, 12.1 ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam /
KūPur, 1, 43, 12.2 uttarāḥ kuravaścaiva yathaite bharatāstathā //
KūPur, 1, 43, 16.1 kadambasteṣu jambuśca pippalo vaṭa eva ca /
KūPur, 1, 43, 25.2 veṇumāṃścaiva meghaśca niṣadho devaparvataḥ /
KūPur, 1, 43, 26.2 trikūṭaśikharaścaiva pataṅgo rucakastathā //
KūPur, 1, 43, 27.2 samūlo vasudhāraśca kuravaścaiva sānumān //
KūPur, 1, 43, 31.2 supārśvaśca supakṣaśca kaṅkaḥ kapila eva ca //
KūPur, 1, 43, 33.1 sahasraśikharaścaiva pāṇḍuraḥ kṛṣṇa eva ca /
KūPur, 1, 43, 33.1 sahasraśikharaścaiva pāṇḍuraḥ kṛṣṇa eva ca /
KūPur, 1, 43, 33.2 pārijāto mahāśailastathaiva kapilodakaḥ //
KūPur, 1, 43, 34.1 suṣeṇaḥ puṇḍarīkaśca mahāmeghastathaiva ca /
KūPur, 1, 43, 36.1 kālāñjanaḥ śukraśailo nīlaḥ kamala eva ca /
KūPur, 1, 43, 36.3 mayūraḥ kapilaścaiva mahākapila eva ca //
KūPur, 1, 43, 36.3 mayūraḥ kapilaścaiva mahākapila eva ca //
KūPur, 1, 43, 38.2 santi caivāntaradroṇyaḥ sarāṃsi ca vanāni ca //
KūPur, 1, 44, 3.2 sanatkumāro bhagavānupāste nityameva hi //
KūPur, 1, 44, 10.1 tatraiva parvatavare śakrasya paramā purī /
KūPur, 1, 44, 31.1 tathaivālakanandā ca dakṣiṇādetya bhāratam /
KūPur, 1, 45, 3.3 jīvanti caiva sattvasthā nyagrodhaphalabhojanāḥ //
KūPur, 1, 45, 18.1 gāyanti caiva nṛtyanti vilāsinyo manoramāḥ /
KūPur, 1, 45, 25.2 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāstathaiva ca //
KūPur, 1, 45, 28.2 kauśikī lohitā caiva himavatpādaniḥsṛtāḥ //
KūPur, 1, 45, 29.2 parṇāśā vandanā caiva sadānīrā manoramā //
KūPur, 1, 45, 33.2 veṇyā vaitaraṇī caiva balākā ca kumudvatī //
KūPur, 1, 45, 34.1 toyā caiva mahāgairī durgā cāntaḥśilā tathā /
KūPur, 1, 45, 37.2 rūpā pālāsinī caiva ṛṣikā vaṃśakāriṇī /
KūPur, 1, 45, 39.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
KūPur, 1, 45, 41.1 mālakā mālavāścaiva pāriyātranivāsinaḥ /
KūPur, 1, 45, 42.1 madrā rāmāstathāmbaṣṭhāḥ pārasīkāstathaiva ca /
KūPur, 1, 46, 18.1 śaṅkho manoharaścaiva kauśikaḥ kṛṣṇa eva ca /
KūPur, 1, 46, 18.1 śaṅkho manoharaścaiva kauśikaḥ kṛṣṇa eva ca /
KūPur, 1, 46, 34.1 tatraiva devadevasya viṣṇorāyatanaṃ mahat /
KūPur, 1, 46, 44.1 teṣu nityaṃ madotsiktā varanāryastathaiva ca /
KūPur, 1, 46, 51.1 tasyaivottaradigbhāge candrasthānamanuttamam /
KūPur, 1, 46, 57.1 tasyaiva pūrvadigbhāge kiṃcid vai dakṣiṇāśrite /
KūPur, 1, 46, 59.2 vanyānyāśramavaryāṇi saṃkhyātuṃ naiva śaknuyām //
KūPur, 1, 47, 3.2 nārādo dundubhiścaiva somaśca ṛṣabhastathā /
KūPur, 1, 47, 6.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
KūPur, 1, 47, 7.1 anutaptā śikhī caiva vipāpā tridivā kṛtā /
KūPur, 1, 47, 7.2 amṛtā sukṛtā caiva nāmataḥ parikīrtitāḥ //
KūPur, 1, 47, 9.1 āryakāḥ kuravāścaiva vidaśā bhāvinastathā /
KūPur, 1, 47, 13.1 sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ /
KūPur, 1, 47, 14.1 kumudaśconnataścaiva tṛtīyaśca balāhakaḥ /
KūPur, 1, 47, 16.2 na caivāsti yugāvasthā janā jīvantyanāmayāḥ //
KūPur, 1, 47, 20.1 vidrumaścaiva hemaśca dyutimān puṣpavāṃstathā /
KūPur, 1, 47, 21.1 dhutapāpā śivā caiva pavitrā saṃmatā tathā /
KūPur, 1, 47, 27.1 krauñco vāmanakaścaiva tṛtīyaścāndhakārakaḥ /
KūPur, 1, 47, 27.2 devāvṛcca vivindaśca puṇḍarīkastathaiva ca /
KūPur, 1, 47, 28.1 gaurī kumudvitī caiva saṃdhyā rātrirmanojavā /
KūPur, 1, 47, 29.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva dvijottamāḥ //
KūPur, 1, 47, 33.1 udayo raivataścaiva śyāmāko 'stagiristathā /
KūPur, 1, 47, 34.2 ikṣukā dhenukā caiva gabhastiśceti nimnagāḥ //
KūPur, 1, 47, 36.1 magāśca magadhāścaiva mānavā mandagāstathā /
KūPur, 1, 47, 68.1 sa eva paramaṃ brahma vāsudevaḥ sanātanaḥ /
KūPur, 1, 47, 69.1 nārāyaṇādidaṃ jātaṃ tasminneva vyavasthitam /
KūPur, 1, 47, 69.2 tamevābhyeti kalpānte sa eva paramā gatiḥ //
KūPur, 1, 47, 69.2 tamevābhyeti kalpānte sa eva paramā gatiḥ //
KūPur, 1, 48, 2.1 eka evātra viprendrāḥ parvato mānasottaraḥ /
KūPur, 1, 48, 2.3 tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
KūPur, 1, 48, 3.1 sa eva dvīpaḥ paścārdhe mānasottarasaṃjñitaḥ /
KūPur, 1, 48, 3.2 eka eva mahāsānuḥ saṃniveśād dvidhā kṛtaḥ //
KūPur, 1, 48, 4.3 mahāvītaṃ smṛtaṃ varṣaṃ dhātakīkhaṇḍameva ca //
KūPur, 1, 48, 6.2 tatraiva muniśārdūlāḥ śivanārāyaṇālayaḥ //
KūPur, 1, 48, 11.2 kāñcanī dviguṇā bhūmiḥ sarvā caiva śilopamā //
KūPur, 1, 48, 13.2 tāvāneva ca vistāro lokāloko mahāgiriḥ //
KūPur, 1, 48, 22.2 bhūmau rasātale caiva ākāśe pavane 'nale /
KūPur, 1, 48, 22.3 arṇaveṣu ca sarveṣu divi caiva na saṃśayaḥ //
KūPur, 1, 48, 23.1 tathā tamasi sattve ca eṣa eva mahādyutiḥ /
KūPur, 1, 49, 4.3 uttamastāmasaścaiva raivataścākṣuṣastathā //
KūPur, 1, 49, 13.2 satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ //
KūPur, 1, 49, 14.1 śibirindrastathaivāsīcchatayajñopalakṣaṇaḥ /
KūPur, 1, 49, 18.1 hiraṇyaromā vedaśrīrūrdhvabāhustathaiva ca /
KūPur, 1, 49, 20.2 manojavastathaivendro devānapi nibodhataḥ //
KūPur, 1, 49, 22.1 sumedhā virajāścaiva haviṣmānuttamo madhuḥ /
KūPur, 1, 49, 24.2 purandarastathaivendro babhūva paravīrahā //
KūPur, 1, 49, 30.1 tāmasasyāntare caiva samprāpte punareva hi /
KūPur, 1, 49, 30.1 tāmasasyāntare caiva samprāpte punareva hi /
KūPur, 1, 49, 30.2 haryāyāṃ haribhirdevairharirevābhavaddhariḥ //
KūPur, 1, 49, 31.1 raivate 'pyantare caiva saṃbhūtyāṃ mānaso 'bhavat /
KūPur, 1, 49, 32.1 cākṣuṣe 'pyantare caiva vaikuṇṭhaḥ puruṣottamaḥ /
KūPur, 1, 49, 35.2 sapta caivābhavan viprā yābhiḥ saṃrakṣitāḥ prajāḥ //
KūPur, 1, 49, 41.1 sattvodriktā tathaivānyā pradyumneti ca saṃjñitā /
KūPur, 1, 49, 45.1 saiva sarvajagatsūtiḥ prakṛtiḥ parikīrtitā /
KūPur, 1, 50, 2.2 dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
KūPur, 1, 50, 4.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame mataḥ /
KūPur, 1, 50, 10.1 sa eva sarvavedānāṃ purāṇānāṃ pradarśakaḥ /
KūPur, 1, 50, 12.2 jaiminiṃ ca sumantuṃ ca vaiśampāyanameva ca /
KūPur, 1, 50, 13.2 yajurvedapravaktāraṃ vaiśampāyanameva ca //
KūPur, 1, 50, 14.2 tathaivātharvavedasya sumantumṛṣisattamam /
KūPur, 1, 50, 18.2 śākhānāṃ tu śatenaiva yajurvedamathākarot //
KūPur, 1, 50, 24.3 sa eva vedo vedyaśca tamevāśritya mucyate //
KūPur, 1, 50, 24.3 sa eva vedo vedyaśca tamevāśritya mucyate //
KūPur, 1, 51, 4.1 śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ /
KūPur, 1, 51, 13.1 śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ /
KūPur, 1, 51, 14.1 sumukho durmukhaścaiva durdamo duratikramaḥ /
KūPur, 1, 51, 14.2 sanaḥ sanātanaścaiva mukāraśca sanandanaḥ //
KūPur, 1, 51, 15.2 sudhāmā virajāścaiva śaṅkhapātraja eva ca //
KūPur, 1, 51, 15.2 sudhāmā virajāścaiva śaṅkhapātraja eva ca //
KūPur, 1, 51, 16.2 kapilaścāsuriścaiva voḍhuḥ pañcaśikho muniḥ //
KūPur, 1, 51, 18.2 sarvajñaḥ samabuddhiśca sādhyaḥ satyastathaiva ca //
KūPur, 1, 51, 19.1 śudhāmā kāśyapaścaiva vasiṣṭho virajāstathā /
KūPur, 1, 51, 19.2 atrirugrastathā caiva śravaṇo 'tha śraviṣṭhakaḥ //
KūPur, 1, 51, 20.2 kaśyapo hyuśanā caiva cyavano 'tha bṛhaspatiḥ //
KūPur, 1, 51, 23.1 plakṣo dārbhāyaṇiścaiva ketumān gautamastathā /
KūPur, 1, 51, 24.1 uśijo bṛhadukthaśca devalaḥ kapireva ca /
KūPur, 1, 51, 25.1 chagalaḥ kuṇḍakarṇaśca kumbhaścaiva pravāhakaḥ /
KūPur, 1, 51, 25.2 ulūko vidyutaścaiva śādvalo hyāśvalāyanaḥ //
KūPur, 1, 51, 26.1 akṣapādaḥ kumāraśca ulūko vatsa eva ca /
KūPur, 1, 51, 26.2 kuśikaścaiva gargaśca mitraka ṛṣya eva ca //
KūPur, 1, 51, 26.2 kuśikaścaiva gargaśca mitraka ṛṣya eva ca //
KūPur, 1, 51, 30.2 bhaviṣyati ca sāvarṇo dakṣasāvarṇa eva ca //
KūPur, 1, 51, 31.1 daśamo brahmasāvarṇo dharmasāvarṇa eva ca /
KūPur, 1, 51, 34.1 paṭhed devālaye snātvā nadītīreṣu caiva hi /
KūPur, 2, 1, 16.1 sanatkumāraḥ sanakastathaiva ca sanandanaḥ /
KūPur, 2, 1, 30.2 na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā //
KūPur, 2, 1, 30.2 na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā //
KūPur, 2, 1, 44.2 mamaiva sannidhāveṣa yathāvad vaktumīśvaraḥ //
KūPur, 2, 2, 5.2 sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ //
KūPur, 2, 2, 6.1 asmād vijāyate viśvamatraiva pravilīyate /
KūPur, 2, 2, 8.1 na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca /
KūPur, 2, 2, 9.3 na māyā naiva ca prāścaitanyaṃ paramārthataḥ //
KūPur, 2, 2, 21.2 tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ //
KūPur, 2, 2, 23.1 tasmādadvaitamevāhurmunayaḥ paramārthataḥ /
KūPur, 2, 2, 25.2 upādhihīno vimalastathaivātmā prakāśate //
KūPur, 2, 2, 26.1 jñānasvūpam evāhur jagad etad vicakṣaṇāḥ /
KūPur, 2, 2, 26.2 arthasvarūpam evājñāḥ paśyantyanye kudṛṣṭayaḥ //
KūPur, 2, 2, 31.1 yadā sarvāṇi bhūtāni svātmanyevābhipaśyati /
KūPur, 2, 2, 34.2 tata eva ca vistāraṃ brahma sampadyate tadā //
KūPur, 2, 2, 38.1 tasmād vijñānamevāsti na prapañco na saṃsṛtiḥ /
KūPur, 2, 2, 42.1 yadeva yogino yānti sāṃkhyaistadadhigamyate /
KūPur, 2, 2, 43.2 majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ //
KūPur, 2, 2, 48.1 vedāhaṃ sarvamevedaṃ na māṃ jānāti kaścana /
KūPur, 2, 3, 8.1 pradhānaṃ puruṣaṃ caiva tattvadvayamudāhṛtam /
KūPur, 2, 3, 13.1 eka eva mahānātmā so 'haṅkāro 'bhidhīyate /
KūPur, 2, 3, 17.1 so 'ntarā sarvamevedaṃ niyacchati sanātanaḥ /
KūPur, 2, 4, 8.1 ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ /
KūPur, 2, 4, 16.1 ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ /
KūPur, 2, 4, 17.2 saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ //
KūPur, 2, 4, 18.1 ahameva hi saṃhartā sraṣṭāhaṃ paripālakaḥ /
KūPur, 2, 4, 19.1 mamaiva ca parā śaktiryā sā vidyate gīyate /
KūPur, 2, 4, 25.1 sarveṣāmeva bhaktānāmiṣṭaḥ priyataro mama /
KūPur, 2, 4, 26.2 te 'pi māṃ prāpnuvantyeva nāvartante ca vai punaḥ //
KūPur, 2, 4, 27.2 mayyeva saṃsthitaṃ viśvaṃ mayā saṃpreryate jagat //
KūPur, 2, 4, 29.1 paśyāmyaśeṣamevedaṃ vartamānaṃ svabhāvataḥ /
KūPur, 2, 5, 7.2 tameva mocakaṃ rudramākāśe dadṛśuḥ param //
KūPur, 2, 5, 19.1 sanatkumāraḥ sanako bhṛguśca sanātanaścaiva sanandanaśca /
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 5, 26.1 tvatto vedāḥ sakalāḥ samprasūtās tvayyevānte saṃsthitiṃ te labhante /
KūPur, 2, 5, 27.1 tvayaivedaṃ bhrāmyate brahmacakraṃ māyāvī tvaṃ jagatāmekanāthaḥ /
KūPur, 2, 5, 31.1 eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam /
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
KūPur, 2, 5, 45.2 asmākaṃ jāyate bhaktistvayyevāvyabhicāriṇī //
KūPur, 2, 6, 3.1 sarveṣāmeva vastūnāmantaryāmī pitā hyaham /
KūPur, 2, 6, 5.1 sarveṣāmeva bhāvānāmantarā samavasthitaḥ /
KūPur, 2, 6, 7.2 saṃharāmyekarūpeṇa dvidhāvasthā mamaiva tu //
KūPur, 2, 6, 9.2 mahadādikrameṇaiva mama tejo vijṛmbhate //
KūPur, 2, 6, 13.2 bhūtvā caturmukhaḥ sargaṃ sṛjatyevātmasaṃbhavaḥ //
KūPur, 2, 6, 14.2 mamaiva paramā mūrtiḥ karoti paripālanam //
KūPur, 2, 6, 18.2 so 'pi saṃjīvayet kṛtsnamīśasyaiva niyogataḥ //
KūPur, 2, 6, 21.2 sūryo vṛṣṭiṃ vitanute śāstreṇaiva svayaṃbhuvaḥ //
KūPur, 2, 6, 30.2 sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ //
KūPur, 2, 6, 38.2 anyāśca devatāḥ sarvā macchāstreṇaiva dhiṣṭhitāḥ //
KūPur, 2, 6, 41.2 parāścaiva parārdhāśca kālabhedāstathā pare //
KūPur, 2, 6, 42.2 niyogādeva vartante devasya paramātmanaḥ //
KūPur, 2, 6, 43.2 brahmāṇḍāni ca vartante sarvāṇyeva svayaṃbhuvaḥ //
KūPur, 2, 6, 45.2 vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ //
KūPur, 2, 6, 46.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
KūPur, 2, 6, 50.2 mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet //
KūPur, 2, 6, 50.2 mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet //
KūPur, 2, 7, 12.1 mṛgendrāṇāṃ ca siṃho 'haṃ yantrāṇāṃ dhanureva ca /
KūPur, 2, 7, 15.2 bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca //
KūPur, 2, 7, 16.2 gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ //
KūPur, 2, 7, 19.2 māmeva mocakaṃ prāhuḥ paśūnāṃ vedavādinaḥ //
KūPur, 2, 7, 23.1 śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam /
KūPur, 2, 7, 23.2 pāyūpasthaṃ karau pādau vāk caiva daśamī matā //
KūPur, 2, 7, 24.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
KūPur, 2, 7, 30.1 eteṣāmeva pāśānāṃ māyā kāraṇamucyate /
KūPur, 2, 7, 31.1 sa eva mūlaprakṛtiḥ pradhānaṃ puruṣo 'pi ca /
KūPur, 2, 7, 32.1 sa eva bandhaḥ sa ca bandhakartā sa eva pāśaḥ paśavaḥ sa eva /
KūPur, 2, 7, 32.1 sa eva bandhaḥ sa ca bandhakartā sa eva pāśaḥ paśavaḥ sa eva /
KūPur, 2, 7, 32.1 sa eva bandhaḥ sa ca bandhakartā sa eva pāśaḥ paśavaḥ sa eva /
KūPur, 2, 8, 4.1 pradhānaṃ puruṣo hyātmā mahān bhūtādireva ca /
KūPur, 2, 8, 6.1 ye cānye bahavo jīvā manmayāḥ sarva eva te /
KūPur, 2, 8, 7.2 tāsāṃ māyā parā yonirmāmeva pitaraṃ viduḥ //
KūPur, 2, 8, 16.2 eko rudro mṛtyuravyaktamekaṃ bījaṃ viśvaṃ deva ekaḥ sa eva //
KūPur, 2, 8, 17.1 tamevaikaṃ prāhuranye 'pyanekaṃ tvekātmānaṃ kecidanyattathāhuḥ /
KūPur, 2, 9, 4.2 ahameva paraṃ brahma matto hyanyanna vidyate //
KūPur, 2, 9, 11.1 tatra sarvamidaṃ protam otaṃ caivākhilaṃ jagat /
KūPur, 2, 9, 11.2 tadeva ca jagat kṛtsnaṃ tad vijñāya vimucyate //
KūPur, 2, 9, 14.2 tadevātmānaṃ manyamāno 'tha vidvānātmanandī bhavati brahmabhūtaḥ //
KūPur, 2, 9, 18.2 tamevaikaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 10, 9.1 sākṣādeva prapaśyanti svātmānaṃ parameśvaram /
KūPur, 2, 10, 16.2 na cetano 'nyat paramākāśamadhye vibhāti devaḥ śiva eva kevalaḥ //
KūPur, 2, 11, 4.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
KūPur, 2, 11, 9.2 sarveṣāmeva yogānāṃ sa yogaḥ paramo mataḥ //
KūPur, 2, 11, 15.2 vidhinā yā bhaveddhiṃsā tvahiṃsaiva prakīrtitā //
KūPur, 2, 11, 31.2 sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca //
KūPur, 2, 11, 31.2 sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca //
KūPur, 2, 11, 36.1 recakaḥ pūrakaścaiva prāṇāyāmo 'tha kumbhakaḥ /
KūPur, 2, 11, 52.2 guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ //
KūPur, 2, 11, 65.2 plāvayitvātmano dehaṃ tenaiva jñānavāriṇā //
KūPur, 2, 11, 72.1 ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham /
KūPur, 2, 11, 75.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
KūPur, 2, 11, 82.2 karmaṇyabhipravṛtto 'pi naiva tena nibadhyate //
KūPur, 2, 11, 84.1 yadṛcchālābhatuṣṭasya dvandvātītasya caiva hi /
KūPur, 2, 11, 91.2 māmeva saṃśrayedīśaṃ sa yāti paramaṃ padam //
KūPur, 2, 11, 98.2 kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgaṃ tu yoginām //
KūPur, 2, 11, 102.1 tatrotkramaṇakāle hi sarveṣāmeva dehinām /
KūPur, 2, 11, 103.2 tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam //
KūPur, 2, 11, 106.2 dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe //
KūPur, 2, 11, 115.2 māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi //
KūPur, 2, 11, 115.2 māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi //
KūPur, 2, 11, 119.2 antarhito 'bhavat teṣāṃ sarveṣāmeva paśyatām //
KūPur, 2, 11, 121.2 sākṣādeva maheśasya jñānaṃ saṃsāranāśanam //
KūPur, 2, 11, 137.2 sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram //
KūPur, 2, 12, 6.2 brāhmaṇānāṃ trivit sūtraṃ kauśaṃ vā vastrameva vā //
KūPur, 2, 12, 7.1 sadopavītī caiva syāt sadā baddhaśikho dvijaḥ /
KūPur, 2, 12, 8.2 tadeva paridhānīyaṃ śuklamacchidramuttamam //
KūPur, 2, 12, 12.1 agnyagāre gavāṃ goṣṭhe home japye tathaiva ca /
KūPur, 2, 12, 15.2 yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca //
KūPur, 2, 12, 21.2 nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ //
KūPur, 2, 12, 23.1 laukikaṃ vaidikaṃ cāpi tathādhyātmikameva vā /
KūPur, 2, 12, 25.2 vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu //
KūPur, 2, 12, 26.1 upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ /
KūPur, 2, 12, 30.1 jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam /
KūPur, 2, 12, 45.1 abhivādyāśca pūjyaśca śirasā vandya eva ca /
KūPur, 2, 12, 47.2 savarṇeṣu savarṇānāṃ kāryamevābhivādanam //
KūPur, 2, 12, 55.1 sajātīyagṛheṣveva sārvavarṇikameva vā /
KūPur, 2, 12, 55.1 sajātīyagṛheṣveva sārvavarṇikameva vā /
KūPur, 2, 12, 63.1 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 13, 4.3 ācāmedaśrupāte vā lohitasya tathaiva ca //
KūPur, 2, 13, 6.1 agner gavām athālambhe spṛṣṭvā prayatameva vā /
KūPur, 2, 13, 7.1 upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā /
KūPur, 2, 13, 10.2 na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ //
KūPur, 2, 13, 12.1 na jalpan na hasan prekṣan śayānaḥ prahva eva ca /
KūPur, 2, 13, 13.1 śūdrāśucikaronmuktairna kṣārābhistathaiva ca /
KūPur, 2, 13, 13.2 na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ //
KūPur, 2, 13, 14.1 na varṇarasaduṣṭābhirna caiva pradarodakaiḥ /
KūPur, 2, 13, 14.2 na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā //
KūPur, 2, 13, 17.2 aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam //
KūPur, 2, 13, 18.2 tadeva saumikaṃ tīrthametajjñātvā na muhyati //
KūPur, 2, 13, 19.1 brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet /
KūPur, 2, 13, 24.1 gaṅgā ca yamunā caiva prīyete parimārjanāt /
KūPur, 2, 13, 32.2 anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt /
KūPur, 2, 13, 36.2 agnau caiva śmaśāne ca viṇmūtre na samācaret //
KūPur, 2, 13, 39.1 tuṣāṅgārakapāleṣu rājamārge tathaiva ca /
KūPur, 2, 13, 41.1 na caivābhimukhe strīṇāṃ gurubrāhmaṇayor gavām /
KūPur, 2, 13, 42.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
KūPur, 2, 14, 5.2 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
KūPur, 2, 14, 7.2 na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau //
KūPur, 2, 14, 11.2 jṛmbhitaṃ hasitaṃ caiva kaṇṭhaprāvaraṇaṃ tathā /
KūPur, 2, 14, 11.3 varjayet sannidhau nityam avasphocanam eva ca //
KūPur, 2, 14, 13.1 āsane śayane yāne naiva tiṣṭhet kadācana /
KūPur, 2, 14, 16.2 abhyaṅgaṃ cāñcanopānacchatradhāraṇameva ca //
KūPur, 2, 14, 23.1 laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca /
KūPur, 2, 14, 26.1 vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu /
KūPur, 2, 14, 27.1 śreyaḥsu guruvad vṛttiṃ nityameva samācaret /
KūPur, 2, 14, 27.2 guruputreṣu dāreṣu guroścaiva svabandhuṣu //
KūPur, 2, 14, 29.2 na kuryād guruputrasya pādayoḥ śaucameva ca //
KūPur, 2, 14, 31.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca /
KūPur, 2, 14, 42.1 prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ /
KūPur, 2, 14, 44.1 sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam /
KūPur, 2, 14, 45.2 prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi //
KūPur, 2, 14, 50.1 gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ /
KūPur, 2, 14, 66.1 nityānadhyāya eva syād grāmeṣu nagareṣu ca /
KūPur, 2, 14, 68.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
KūPur, 2, 14, 71.1 śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām /
KūPur, 2, 14, 71.2 nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca //
KūPur, 2, 14, 74.1 mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca /
KūPur, 2, 14, 78.1 naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca /
KūPur, 2, 14, 78.2 upākarmaṇi karmānte homamantreṣu caiva hi //
KūPur, 2, 15, 15.2 kuryād gṛhyāṇi karmāṇi saṃdhyopāsanameva ca //
KūPur, 2, 15, 27.1 kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ /
KūPur, 2, 15, 33.1 adhītya vidhivad vidyāmarthaṃ caivopalabhya tu /
KūPur, 2, 16, 2.1 tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā /
KūPur, 2, 16, 4.1 nityaṃ yācanako na syāt punastaṃ naiva yācayet /
KūPur, 2, 16, 8.2 naikasmādeva niyatam ananujñāya kevalam //
KūPur, 2, 16, 15.1 pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca /
KūPur, 2, 16, 16.2 dvijanindāratāṃścaiva manasāpi na cintayet //
KūPur, 2, 16, 22.1 aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca /
KūPur, 2, 16, 28.2 yājanādhyāpane yonistathaiva sahabhojanam //
KūPur, 2, 16, 29.1 sahādhyāyastu daśamaḥ sahayājanameva ca /
KūPur, 2, 16, 32.1 agninā bhasmanā caiva salilenāvasekataḥ /
KūPur, 2, 16, 48.3 nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā //
KūPur, 2, 16, 50.1 nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā /
KūPur, 2, 16, 52.1 na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ /
KūPur, 2, 16, 62.2 kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam //
KūPur, 2, 16, 66.1 na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
KūPur, 2, 16, 68.2 na pādakṣālanaṃ kuryāt pādenaiva kadācana //
KūPur, 2, 16, 70.2 bahirniṣkramaṇaṃ caiva na kurvīta kathañcana //
KūPur, 2, 16, 71.2 ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet //
KūPur, 2, 16, 84.2 svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset //
KūPur, 2, 16, 85.2 mukhe naiva dhamedagniṃ mukhādagnirajāyata //
KūPur, 2, 16, 91.1 devatāyatanaṃ prājño devānāṃ caiva satriṇām /
KūPur, 2, 17, 2.2 jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate //
KūPur, 2, 17, 4.2 gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet //
KūPur, 2, 17, 6.2 paunarbhavachattrikayor abhiśastasya caiva hi //
KūPur, 2, 17, 7.2 cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca //
KūPur, 2, 17, 9.1 bhāryājitasya caivānnaṃ yasya copapatirgṛhe /
KūPur, 2, 17, 9.2 utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ //
KūPur, 2, 17, 10.1 apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi /
KūPur, 2, 17, 10.2 klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi /
KūPur, 2, 17, 11.2 vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca //
KūPur, 2, 17, 12.1 aprajānāṃ tu nārīṇāṃ bhṛtakasya tathaiva ca /
KūPur, 2, 17, 13.1 śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca /
KūPur, 2, 17, 13.2 viddhaprajananasyānnaṃ parivittyannameva ca //
KūPur, 2, 17, 14.1 punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ /
KūPur, 2, 17, 17.1 kuśīlavaḥ kumbhakāraḥ kṣetrakarmaka eva ca /
KūPur, 2, 17, 18.1 pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ /
KūPur, 2, 17, 18.2 piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ //
KūPur, 2, 17, 19.2 palāṇḍuṃ laśunaṃ śuktaṃ niryāsaṃ caiva varjayet //
KūPur, 2, 17, 20.1 chattrākaṃ viḍvarāhaṃ ca śelaṃ peyūṣameva ca /
KūPur, 2, 17, 20.2 vilayaṃ sumukhaṃ caiva kavakāni ca varjayet //
KūPur, 2, 17, 21.1 gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca /
KūPur, 2, 17, 21.1 gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca /
KūPur, 2, 17, 22.1 vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca /
KūPur, 2, 17, 24.1 piṇyākaṃ coddhṛtasnehaṃ devadhānyaṃ tathaiva ca /
KūPur, 2, 17, 27.1 udakyayā ca patitair gavā cāghrātameva ca /
KūPur, 2, 17, 28.1 kākakukkuṭasaṃspṛṣṭaṃ kṛmibhiścaiva saṃyutam /
KūPur, 2, 17, 28.2 manuṣyairapyavaghrātaṃ kuṣṭhinā spṛṣṭameva ca //
KūPur, 2, 17, 32.1 vāyasaṃ khañjarīṭaṃ ca śyenaṃ gṛdhraṃ tathaiva ca /
KūPur, 2, 17, 32.3 kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca //
KūPur, 2, 17, 32.3 kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca //
KūPur, 2, 17, 33.1 siṃhavyāghraṃ ca mārjāraṃ śvānaṃ śūkarameva ca /
KūPur, 2, 17, 33.2 śṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet //
KūPur, 2, 17, 36.1 matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca /
KūPur, 2, 17, 37.1 mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam /
KūPur, 2, 17, 40.1 bhakṣayennaiva māṃsāni śeṣabhojī na lipyate /
KūPur, 2, 17, 42.1 adeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca /
KūPur, 2, 17, 42.1 adeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca /
KūPur, 2, 18, 7.2 tato naivācaret karma akṛtvā snānamāditaḥ //
KūPur, 2, 18, 12.1 brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
KūPur, 2, 18, 17.1 śaktaśced vāruṇaṃ vidvān prājāpatyaṃ tathaiva ca /
KūPur, 2, 18, 34.2 kurvīta praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ //
KūPur, 2, 18, 36.1 tvameva brahma paramamāpo jyotī raso 'mṛtam /
KūPur, 2, 18, 37.1 tvameva viśvaṃ bahudhā sadasat sūyate ca yat /
KūPur, 2, 18, 44.2 ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi //
KūPur, 2, 18, 52.2 dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet //
KūPur, 2, 18, 53.1 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret /
KūPur, 2, 18, 54.3 vaidikāṃścaiva nigamān vedāṅgāni viśeṣataḥ //
KūPur, 2, 18, 56.2 puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca //
KūPur, 2, 18, 59.2 adhaśca tisṛbhiḥ kāyaṃ pādau ṣaḍbhistathaiva ca //
KūPur, 2, 18, 61.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
KūPur, 2, 18, 63.1 āpo nārāyaṇodbhūtāstā evāsyāyanaṃ punaḥ /
KūPur, 2, 18, 66.2 sāvitrīṃ vā japed vidvān tathā caivāghamarṣaṇam //
KūPur, 2, 18, 67.2 idamāpaḥ pravahata vyāhṛtibhistathaiva ca //
KūPur, 2, 18, 76.1 vividhāni pavitrāṇi guhyavidyāstathaiva ca /
KūPur, 2, 18, 79.2 na kampayecchirogrīvāṃ dantānnaiva prakāśayet //
KūPur, 2, 18, 81.2 taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ //
KūPur, 2, 18, 81.2 taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ //
KūPur, 2, 18, 86.1 devān brahmaḥṛṣīṃścaiva tarpayedakṣatodakaiḥ /
KūPur, 2, 18, 90.1 brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam /
KūPur, 2, 18, 102.1 devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca /
KūPur, 2, 18, 104.1 agneḥ paścimato deśe bhūtayajñānta eva vā /
KūPur, 2, 18, 108.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
KūPur, 2, 18, 111.2 vedatattvārthaviduṣe dvijāyaivopapādayet //
KūPur, 2, 19, 1.2 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 19, 13.1 sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ /
KūPur, 2, 19, 17.1 nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ /
KūPur, 2, 19, 21.1 na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu /
KūPur, 2, 19, 29.1 na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi /
KūPur, 2, 20, 7.1 kāmyāni caiva śrāddhāni śasyante grahaṇādiṣu /
KūPur, 2, 20, 7.2 ayane viṣuve caiva vyatīpāte 'pyanantakam //
KūPur, 2, 20, 10.1 raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca /
KūPur, 2, 20, 10.2 punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca //
KūPur, 2, 20, 11.1 sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca /
KūPur, 2, 20, 13.1 maitre bahūni mitrāṇi rājyaṃ śākre tathaiva ca /
KūPur, 2, 20, 16.1 ādityavāre tvārogyaṃ candre saubhāgyameva ca /
KūPur, 2, 20, 21.1 dvādaśyāṃ jātarūpaṃ ca rajataṃ kupyameva ca /
KūPur, 2, 20, 32.1 varāhaparvate caiva gaṅgāyāṃ vai viśeṣataḥ /
KūPur, 2, 20, 34.1 kedāre phalgutīrthe ca naimiṣāraṇya eva ca /
KūPur, 2, 20, 36.2 nadīnāṃ caiva tīreṣu tuṣyanti pitaraḥ sadā //
KūPur, 2, 20, 41.2 aṣṭāveṇasya māṃsena rauraveṇa navaiva tu //
KūPur, 2, 20, 42.2 śaśakūrmayor māṃsena māsānekādaśaiva tu //
KūPur, 2, 20, 44.2 ānantyāyaiva kalpante munyannāni ca sarvaśaḥ //
KūPur, 2, 20, 46.1 pippalīṃ kramukaṃ caiva tathā caiva masūrakam /
KūPur, 2, 20, 46.1 pippalīṃ kramukaṃ caiva tathā caiva masūrakam /
KūPur, 2, 20, 47.1 kusumbhapiṇḍamūlaṃ vai tandulīyakameva ca /
KūPur, 2, 21, 2.1 pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam /
KūPur, 2, 21, 4.1 pañcāgnirapyadhīyāno yajurvedavideva ca /
KūPur, 2, 21, 5.1 triṇāciketacchandogo jyeṣṭhasāmaga eva ca /
KūPur, 2, 21, 6.2 mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ //
KūPur, 2, 21, 16.1 asamānapravarako hyasagotrastathaiva ca /
KūPur, 2, 21, 23.2 paiśācī dakṣiṇā sā hi naivāmutra phalapradā //
KūPur, 2, 21, 37.2 viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ //
KūPur, 2, 21, 40.1 gītavāditranirato vyādhitaḥ kāṇa eva ca /
KūPur, 2, 21, 40.2 hīnāṅgaścātiriktāṅgo hy avakīrṇis tathaiva ca //
KūPur, 2, 21, 41.2 mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ //
KūPur, 2, 21, 42.1 mātāpitrorgurostyāgī dāratyāgī tathaiva ca /
KūPur, 2, 21, 42.2 gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca //
KūPur, 2, 21, 44.1 devanindāparaścaiva vedanindāratastathā /
KūPur, 2, 21, 45.2 mitradhruk kuhakaścaiva viśeṣāt paṅktidūṣakāḥ //
KūPur, 2, 21, 48.1 adhītanāśanaścaiva snānahomavivarjitaḥ /
KūPur, 2, 21, 48.2 tāmaso rājasaścaiva brāhmaṇaḥ paṅktidūṣakaḥ //
KūPur, 2, 22, 12.2 akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ //
KūPur, 2, 22, 15.1 nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu /
KūPur, 2, 22, 16.1 pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet /
KūPur, 2, 22, 33.2 kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ //
KūPur, 2, 22, 36.2 tatsarvameva kartavyaṃ vaiśvadaivatyapūrvakam //
KūPur, 2, 22, 48.1 agnyabhāve tu viprasya pāṇāvevopapādayet /
KūPur, 2, 22, 50.2 trirullikhet tasya madhyaṃ darbheṇaikena caiva hi //
KūPur, 2, 22, 52.3 tadannaṃ tu namaskuryāt pitṝn eva ca mantravit //
KūPur, 2, 22, 55.2 annaṃ caiva yathākāmaṃ vividhaṃ bhakṣyapeyakam //
KūPur, 2, 22, 57.2 anyatra phalamūlebhyaḥ pānakebhyastathaiva ca //
KūPur, 2, 22, 59.1 krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
KūPur, 2, 22, 61.2 na cāyasena pātreṇa na caivāśraddhayā punaḥ //
KūPur, 2, 22, 63.2 sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasaḥ //
KūPur, 2, 22, 69.1 svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
KūPur, 2, 22, 73.1 pitrye svadita ityeva vākyaṃ goṣṭheṣu sūnṛtam /
KūPur, 2, 22, 75.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca /
KūPur, 2, 22, 83.1 anagniradhvago vāpi tathaiva vyasanānvitaḥ /
KūPur, 2, 22, 83.3 tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet //
KūPur, 2, 22, 88.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 22, 88.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 22, 94.1 pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā /
KūPur, 2, 22, 94.2 devavatsarvameva syād yavaiḥ kāryā tilakriyā //
KūPur, 2, 23, 2.1 nityāni caiva karmāṇi kāmyāni ca viśeṣataḥ /
KūPur, 2, 23, 5.2 sūtakaṃ sūtikāṃ caiva varjayitvā nṛṇāṃ punaḥ //
KūPur, 2, 23, 6.2 saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ //
KūPur, 2, 23, 9.1 kriyāhīnasya mūrkhasya mahārogiṇa eva ca /
KūPur, 2, 23, 14.2 mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca //
KūPur, 2, 23, 18.2 sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ //
KūPur, 2, 23, 22.2 śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam //
KūPur, 2, 23, 25.1 deśāntaragataṃ śrutvā sūtakaṃ śāvameva tu /
KūPur, 2, 23, 26.2 tathaiva maraṇe snānamūrdhvaṃ saṃvatsarād yadi //
KūPur, 2, 23, 28.2 sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi //
KūPur, 2, 23, 31.2 ekodakānāṃ maraṇe sūtake caitadeva hi //
KūPur, 2, 23, 32.1 pakṣiṇī yonisambandhe bāndhaveṣu tathaiva ca /
KūPur, 2, 23, 37.1 trirātraṃ śvaśrūmaraṇe śvaśure vai tadeva hi /
KūPur, 2, 23, 40.2 svameva śaucaṃ kuryātāṃ viśuddhyarthamasaṃśayam //
KūPur, 2, 23, 42.2 vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu //
KūPur, 2, 23, 47.2 anadannannamahnaiva na ca tasmin gṛhe vaset //
KūPur, 2, 23, 48.1 sodakeṣvetadeva syānmāturāpteṣu bandhuṣu /
KūPur, 2, 23, 48.2 daśāhena śavasparśe sapiṇḍaścaiva śudhyati //
KūPur, 2, 23, 51.1 anāthaṃ caiva nirhṛtya brāhmaṇaṃ dhanavarjitam /
KūPur, 2, 23, 56.2 anyathā caiva sajyotirbrāhmaṇe snānameva tu //
KūPur, 2, 23, 56.2 anyathā caiva sajyotirbrāhmaṇe snānameva tu //
KūPur, 2, 23, 57.2 snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ //
KūPur, 2, 23, 58.1 yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi /
KūPur, 2, 23, 59.1 yasteṣāmannamaśnāti sakṛdevāpi kāmataḥ /
KūPur, 2, 23, 63.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 23, 63.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 23, 65.1 ye caikajātā bahavo bhinnayonaya eva ca /
KūPur, 2, 23, 66.1 kāravaḥ śilpino vaidyā dāsīdāsāstathaiva ca /
KūPur, 2, 23, 66.2 dātāro niyamī caiva brahmavidbrahmacāriṇau //
KūPur, 2, 23, 67.2 rājā caivābhiṣiktaśca prāṇasatriṇa eva ca //
KūPur, 2, 23, 67.2 rājā caivābhiṣiktaśca prāṇasatriṇa eva ca //
KūPur, 2, 23, 68.1 yajñe vivāhakāle ca devayāge tathaiva ca /
KūPur, 2, 23, 74.2 tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam //
KūPur, 2, 23, 76.1 phalāni puṣpaṃ śākaṃ ca lavaṇaṃ kāṣṭhameva ca /
KūPur, 2, 23, 76.2 toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca /
KūPur, 2, 23, 76.3 āśaucināṃ gṛhād grāhyaṃ śuṣkānnaṃ caiva nityaśaḥ //
KūPur, 2, 23, 79.2 daśāhaṃ bāndhavaiḥ sārdhaṃ sarve caivārdravāsasaḥ //
KūPur, 2, 23, 82.1 pañcame navame caiva tathaivaikādaśe 'hani /
KūPur, 2, 23, 82.1 pañcame navame caiva tathaivaikādaśe 'hani /
KūPur, 2, 23, 83.3 ekaṃ pavitram eko 'rghaḥ piṇḍapātraṃ tathaiva ca //
KūPur, 2, 23, 86.1 ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
KūPur, 2, 23, 91.1 anenaiva vidhāne jīvan vā śrāddhamācaret /
KūPur, 2, 24, 1.3 darśena caiva pakṣānte paurṇamāsena caiva hi //
KūPur, 2, 24, 1.3 darśena caiva pakṣānte paurṇamāsena caiva hi //
KūPur, 2, 24, 4.2 prāṇānevāttumicchanti navānnāmiṣagṛddhinaḥ //
KūPur, 2, 24, 5.2 pitṝṃś caivāṣṭakāsv arcan nityamanvaṣṭakāsu ca //
KūPur, 2, 24, 18.1 ubhāvabhihitau dharmau vedādeva viniḥsṛtau /
KūPur, 2, 24, 20.1 teṣāmabhimato yaḥ syāccetasā nityameva hi /
KūPur, 2, 25, 13.1 kuśūladhānyako vā syāt kumbhīdhānyaka eva vā /
KūPur, 2, 25, 13.2 tryahaihiko vāpi bhavedaśvastanika eva ca //
KūPur, 2, 26, 18.2 āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim //
KūPur, 2, 26, 21.2 yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 26, 26.1 pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ /
KūPur, 2, 26, 28.2 saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 26, 51.2 dadāno rogarahitaḥ sukhī dīrghāyureva ca //
KūPur, 2, 26, 53.2 tattad guṇavate deyaṃ tadevākṣayamicchatā //
KūPur, 2, 26, 54.1 ayane viṣuve caiva grahaṇe candrasūryayoḥ /
KūPur, 2, 26, 67.1 yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca /
KūPur, 2, 26, 71.2 dhanalobhe prasaktastu brāhmaṇyādeva hīyate //
KūPur, 2, 26, 74.2 udvejayati bhūtāni yathā caurastathaiva saḥ //
KūPur, 2, 27, 1.3 vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca //
KūPur, 2, 27, 9.2 ṛkṣeṣvāgrayaṇe caiva cāturmāsyāni cāharet /
KūPur, 2, 27, 9.3 uttarāyaṇaṃ ca kramaśo dakṣasyāyanameva ca //
KūPur, 2, 27, 10.2 puroḍāśāṃścarūṃścaiva vidhivannirvapet pṛthak //
KūPur, 2, 27, 12.2 bhūstṛṇaṃ śigrukaṃ caiva śleṣmātakaphalāni ca //
KūPur, 2, 27, 14.1 śrāvaṇenaiva vidhinā vahniṃ paricaret sadā /
KūPur, 2, 27, 17.2 na hi vede 'dhikāro 'sya tadvaṃśe 'pyevameva hi //
KūPur, 2, 27, 20.1 mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset /
KūPur, 2, 27, 21.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
KūPur, 2, 27, 22.2 jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca //
KūPur, 2, 27, 23.2 aśmakuṭṭo bhaved vāpi kālapakvabhugeva vā //
KūPur, 2, 27, 34.1 tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet /
KūPur, 2, 27, 35.2 pratigṛhya puṭenaiva pāṇinā śakalena vā //
KūPur, 2, 27, 36.2 vidyāviśeṣān sāvitrīṃ rudrādhyāyaṃ tathaiva ca //
KūPur, 2, 28, 6.1 yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ /
KūPur, 2, 28, 6.2 procyate jñānasaṃnyāsī svātmanyeva vyavasthitaḥ //
KūPur, 2, 28, 7.1 vedamevābhyasennityaṃ nirāśī niṣparigrahaḥ /
KūPur, 2, 28, 12.1 ātmanaiva sahāyena sukhārthaṃ vicarediha /
KūPur, 2, 28, 13.1 kālameva pratīkṣeta nideśaṃ bhṛtako yathā /
KūPur, 2, 28, 24.1 adhiyajñaṃ brahma japedādhidaivikameva ca /
KūPur, 2, 28, 25.2 vedamevābhyasennityaṃ sa yāti paramāṃ gatim //
KūPur, 2, 28, 27.2 kuryādaharahaḥ snātvā bhikṣānnenaiva tena hi //
KūPur, 2, 29, 10.1 prāgrātre pararātre ca madhyarātre tathaiva ca /
KūPur, 2, 29, 22.1 matvā pṛthak svamātmānaṃ sarvasmādeva kevalam /
KūPur, 2, 29, 25.1 vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca /
KūPur, 2, 29, 34.1 akasmādeva hiṃsāṃ tu yadi bhikṣuḥ samācaret /
KūPur, 2, 29, 36.1 ekānne madhumāṃse ca navaśrāddhe tathaiva ca /
KūPur, 2, 29, 39.2 tadevākṣaramadvaitaṃ tadādityāntaraṃ param //
KūPur, 2, 29, 41.2 tamevātmānamanveti yaḥ sa yāti paraṃ padam //
KūPur, 2, 29, 43.1 ekameva paraṃ brahma vijñeyaṃ tattvamavyayam /
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 30, 2.1 akṛtvā vihitaṃ karma kṛtvā ninditameva ca /
KūPur, 2, 30, 4.2 sa eva syāt paro dharmo yameko 'pi vyavasyati //
KūPur, 2, 30, 8.1 brahmahā madyapaḥ steno gurutalpaga eva ca /
KūPur, 2, 30, 10.1 yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ /
KūPur, 2, 30, 10.2 kṛtvā sadyaḥ patejjñānāt saha bhojanameva ca //
KūPur, 2, 30, 11.2 saṃvatsareṇa patati sahādhyayanameva ca //
KūPur, 2, 30, 18.1 kuryādanaśanaṃ vātha bhṛgoḥ patanameva vā /
KūPur, 2, 30, 20.1 dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
KūPur, 2, 30, 23.1 gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau /
KūPur, 2, 31, 10.1 ahameva paraṃ jyotirahameva parā gatiḥ /
KūPur, 2, 31, 10.1 ahameva paraṃ jyotirahameva parā gatiḥ /
KūPur, 2, 31, 11.2 ājagmuryatra tau devau vedāścatvāra eva hi //
KūPur, 2, 31, 22.2 nājñānam agamannāśam īśvarasyaiva māyayā //
KūPur, 2, 31, 28.1 jānāmi bhavataḥ pūrvaṃ lalāṭādeva śaṅkara /
KūPur, 2, 31, 28.2 prādurbhāvaṃ maheśān māmeva śaraṇaṃ vraja //
KūPur, 2, 31, 38.1 yo 'tha nācāraniratān svabhaktāneva kevalam /
KūPur, 2, 31, 46.1 jīvanaṃ sarvalokānāṃ trilokasyaiva bhūṣaṇam /
KūPur, 2, 31, 63.2 svayogaiśvaryamāhātmyān māmeva śaraṇaṃ gataḥ //
KūPur, 2, 31, 78.2 sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca //
KūPur, 2, 31, 80.2 sahaiva bhūtapravaraiḥ praveṣṭumupacakrame //
KūPur, 2, 31, 108.2 sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata //
KūPur, 2, 32, 2.1 gomūtram agnivarṇaṃ vā gośakṛdrasameva vā /
KūPur, 2, 32, 5.2 vadhe tu śudhyate steno brāhmaṇastapasaiva vā //
KūPur, 2, 32, 6.2 śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā //
KūPur, 2, 32, 18.3 sa tatpāpāpanodārthaṃ tasyaiva vratamācaret //
KūPur, 2, 32, 25.1 mātṛṣvasāṃ mātulānīṃ tathaiva ca pitṛṣvasām /
KūPur, 2, 32, 28.1 paitṛṣvasreyīṃ gatvā tu svasreyāṃ mātureva ca /
KūPur, 2, 32, 29.1 sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca /
KūPur, 2, 32, 30.2 cāṇḍālīgamane caiva taptakṛcchratrayaṃ viduḥ /
KūPur, 2, 32, 33.2 retaḥ siktvā jale caiva kṛcchraṃ sāṃtapanaṃ caret //
KūPur, 2, 32, 36.1 pulkasīgamane caiva kṛcchraṃ cāndrāyaṇaṃ caret /
KūPur, 2, 32, 36.2 naṭīṃ śailūṣakīṃ caiva rajakīṃ veṇujīvinīm /
KūPur, 2, 32, 42.1 sāvitrīṃ ca japeccaiva nityaṃ krodhavivarjitaḥ /
KūPur, 2, 32, 47.2 hatvā tu kṣatriyaṃ vaiśyaṃ śūdraṃ caiva yathākramam //
KūPur, 2, 32, 49.2 antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam /
KūPur, 2, 32, 54.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca /
KūPur, 2, 32, 56.1 kiṃcid eva tu viprāya dadyādasthimatāṃ vadhe /
KūPur, 2, 32, 56.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
KūPur, 2, 32, 58.1 anyeṣāṃ caiva vṛkṣāṇāṃ sarasānāṃ ca sarvaśaḥ /
KūPur, 2, 33, 3.2 svajātīyagṛhādeva kṛcchrārdhena viśudhyati //
KūPur, 2, 33, 8.2 kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca /
KūPur, 2, 33, 8.2 kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca /
KūPur, 2, 33, 9.1 kravyādānāṃ ca māṃsāni purīṣaṃ mūtrameva ca /
KūPur, 2, 33, 9.2 gogomāyukapīnāṃ ca tadeva vratamācaret /
KūPur, 2, 33, 10.3 vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu //
KūPur, 2, 33, 10.3 vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu //
KūPur, 2, 33, 11.1 bakaṃ caiva balākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā /
KūPur, 2, 33, 12.1 kapotaṃ ṭiṭṭibhaṃ caiva śukaṃ sārasameva ca /
KūPur, 2, 33, 12.1 kapotaṃ ṭiṭṭibhaṃ caiva śukaṃ sārasameva ca /
KūPur, 2, 33, 13.1 śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca /
KūPur, 2, 33, 13.2 jagdhvā caiva kaṭāhārametadeva cared vratam //
KūPur, 2, 33, 13.2 jagdhvā caiva kaṭāhārametadeva cared vratam //
KūPur, 2, 33, 14.1 kokilaṃ caiva matsyāṃśca maṇḍūkaṃ bhujagaṃ tathā /
KūPur, 2, 33, 17.2 prājāpatyaṃ carejjagdhvā śaṅkhaṃ kumbhīkameva ca //
KūPur, 2, 33, 18.1 palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret /
KūPur, 2, 33, 20.1 alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret /
KūPur, 2, 33, 23.1 anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca /
KūPur, 2, 33, 25.1 bhuktvā caiva navaśrāddhe mṛtake sūtake tathā /
KūPur, 2, 33, 27.2 antāvasāyināṃ caiva taptakṛcchreṇa śudhyati //
KūPur, 2, 33, 28.2 buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca //
KūPur, 2, 33, 32.1 ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca /
KūPur, 2, 33, 33.1 kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam /
KūPur, 2, 33, 34.2 kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam /
KūPur, 2, 33, 38.2 trirātreṇa viśudhyeta pañcagavyena caiva hi //
KūPur, 2, 33, 52.2 anaśnan saṃyatamanā rātrau ced rātrimeva hi //
KūPur, 2, 33, 59.1 ṣaṣṭhānnakālatāmāsaṃ saṃhitājapa eva ca /
KūPur, 2, 33, 60.1 nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi /
KūPur, 2, 33, 71.2 palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ //
KūPur, 2, 33, 72.2 nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet //
KūPur, 2, 33, 79.2 mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam //
KūPur, 2, 33, 81.1 īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā /
KūPur, 2, 33, 90.1 devatānāmṛṣīṇāṃ ca devānāṃ caiva kutsanam /
KūPur, 2, 33, 93.1 cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrakam /
KūPur, 2, 33, 94.2 cāndrāyaṇaṃ ca vidhinā kṛcchraṃ caivātikṛcchrakam //
KūPur, 2, 33, 109.1 etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ /
KūPur, 2, 33, 111.1 pativratā dharmaratā rudrāṇyeva na saṃśayaḥ /
KūPur, 2, 33, 135.2 yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau //
KūPur, 2, 33, 139.2 mayopasaṃhṛtā caiva hato lokavināśanaḥ //
KūPur, 2, 33, 149.1 tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ /
KūPur, 2, 33, 150.1 yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi /
KūPur, 2, 34, 63.1 mayaiva preryate kṛtsnaṃ cetanācetanātmakam /
KūPur, 2, 34, 67.2 sṛjatyaśeṣamevedaṃ svamūrteḥ prakṛterajaḥ //
KūPur, 2, 34, 72.1 trayametadanādyantaṃ brahmaṇyeva vyavasthitam /
KūPur, 2, 34, 75.2 tatraiva bhaktiyogena rudram ārādhayanmuniḥ //
KūPur, 2, 35, 3.1 ahaṃ drakṣyāmi giriśaṃ pūrvameva pinākinam /
KūPur, 2, 35, 6.1 anādyantaṃ mahādevaṃ pūrvamevāhamīśvaram /
KūPur, 2, 35, 7.2 jyotistatraiva te sarve 'bhilaṣantaḥ paraṃ padam //
KūPur, 2, 35, 25.2 baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt //
KūPur, 2, 35, 36.2 kṛtāntasyaiva bhavatā tatkārye viniyojitaḥ //
KūPur, 2, 36, 6.2 pītvā caivodakaṃ śuddhaṃ gāṇapatyamavāpnuyāt //
KūPur, 2, 36, 27.3 yamunāprabhavaṃ caiva sarvapāpaviśodhanam //
KūPur, 2, 36, 33.2 akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā //
KūPur, 2, 36, 35.1 vaitaraṇyāṃ mahātīrthe svarṇavedyāṃ tathaiva ca /
KūPur, 2, 37, 14.2 sahaiva tena kāmārtā vilāsinyaś caranti hi //
KūPur, 2, 37, 20.1 karoti nṛtyaṃ paramaprabhāvaṃ tadā virūḍhaḥ punareva bhūyaḥ /
KūPur, 2, 37, 31.3 uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi //
KūPur, 2, 37, 32.1 evamukte mahādevaḥ satyameva mayeritam /
KūPur, 2, 37, 37.2 eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat //
KūPur, 2, 37, 37.2 eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat //
KūPur, 2, 37, 41.2 nāpaśyaṃstatkṣaṇeneśaṃ keśavaṃ liṅgameva ca //
KūPur, 2, 37, 52.3 bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi //
KūPur, 2, 37, 55.1 antarhitaśca bhagavān sabhāryo liṅgameva ca /
KūPur, 2, 37, 56.2 bhavantameva śaraṇaṃ prapannā vayamacyuta //
KūPur, 2, 37, 59.3 dhigbalaṃ dhik tapaścaryā mithyaiva bhavatāmiha //
KūPur, 2, 37, 61.2 yameva taṃ samāsādya hā bhavadbhirupekṣitam //
KūPur, 2, 37, 64.2 tadevopekṣitaṃ dṛṣṭvā nidhānaṃ bhāgyavarjitaiḥ //
KūPur, 2, 37, 68.1 eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā /
KūPur, 2, 37, 73.1 tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet /
KūPur, 2, 37, 73.2 sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ //
KūPur, 2, 37, 73.2 sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ //
KūPur, 2, 37, 84.2 tameva muktaye jñātvā vrajeta śaraṇaṃ bhavam //
KūPur, 2, 37, 86.2 kathaṃ paśyema taṃ devaṃ punareva pinākinam /
KūPur, 2, 37, 88.2 vaidikaireva niyamairvividhairbrahmacāriṇaḥ //
KūPur, 2, 37, 114.2 āgatiṃ te na jānīmo gatiṃ naiva ca naiva ca /
KūPur, 2, 37, 114.2 āgatiṃ te na jānīmo gatiṃ naiva ca naiva ca /
KūPur, 2, 37, 117.2 kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ //
KūPur, 2, 37, 121.2 svameva paramaṃ rūpaṃ darśayāmāsa śaṅkaraḥ //
KūPur, 2, 37, 123.2 bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca //
KūPur, 2, 37, 125.2 jñānena vātha yogena pūjayāmaḥ sadaiva hi //
KūPur, 2, 37, 127.3 brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ //
KūPur, 2, 37, 132.2 jñātavyaṃ hi prayatnena śrotavyaṃ dṛśyameva ca //
KūPur, 2, 37, 134.1 etadeva paraṃ jñānameṣa mokṣo 'tra gīyate /
KūPur, 2, 37, 138.1 jñānayogaratāḥ śāntā māmeva śaraṇaṃ gatāḥ /
KūPur, 2, 37, 145.1 anyāni caiva śāstrāṇi loke 'smin mohanāni tu /
KūPur, 2, 37, 145.2 vedavādaviruddhāni mayaiva kathitāni tu //
KūPur, 2, 37, 146.1 vāmaṃ pāśupataṃ somaṃ lākulaṃ caiva bhairavam /
KūPur, 2, 37, 150.1 ityuktvā bhagavān somastatraivāntaradhīyata /
KūPur, 2, 37, 152.1 kimasya jagato mūlamātmā cāsmākameva hi /
KūPur, 2, 37, 152.2 ko 'pi syāt sarvabhāvānāṃ heturīśvara eva ca //
KūPur, 2, 37, 161.2 sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti //
KūPur, 2, 37, 162.2 ārādhayanti sma tameva devaṃ vanaukasaste punareva rudram //
KūPur, 2, 37, 162.2 ārādhayanti sma tameva devaṃ vanaukasaste punareva rudram //
KūPur, 2, 38, 8.2 sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam //
KūPur, 2, 38, 13.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca /
KūPur, 2, 39, 3.2 saṃstutā devagandharvair apsarobhistathaiva ca //
KūPur, 2, 39, 4.1 uttare caiva tatkūle tīrthaṃ trailokyaviśrutam /
KūPur, 2, 39, 13.1 śakratīrthaṃ tato gacchet kūle caiva tu dakṣiṇe /
KūPur, 2, 39, 16.1 nāradasya tu tatraiva tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 61.2 snānaṃ dānaṃ ca tatraiva brāhmaṇānāṃ ca bhojanam /
KūPur, 2, 39, 62.2 aṅkolamūle dadyācca piṇḍāṃścaiva yathāvidhi /
KūPur, 2, 39, 65.2 homāccaivopavāsācca śuklatīrthe mahat phalam //
KūPur, 2, 39, 83.1 tatra snātvā ca pītvā ca dattvā caiva yathāvidhi /
KūPur, 2, 39, 85.2 tatra snātvā naro rājan narakaṃ naiva paśyati //
KūPur, 2, 39, 93.2 aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca /
KūPur, 2, 40, 5.1 tasyaiva tapasogreṇa tuṣṭena tripurāriṇā /
KūPur, 2, 40, 20.1 manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam /
KūPur, 2, 40, 22.2 tatra snātvā naro rājan durgatiṃ naiva gacchati //
KūPur, 2, 41, 17.2 dadāvātmasamānatvaṃ mṛtyuvañcanameva ca //
KūPur, 2, 41, 30.1 sa vavre punarevāhaṃ japeyaṃ koṭimīśvaram /
KūPur, 2, 41, 40.1 udvāhayāmāsa ca taṃ svayameva pinākadhṛk /
KūPur, 2, 42, 4.2 sarvapāpaharā puṇyā svayameva girīndrajā //
KūPur, 2, 43, 5.2 nityo naimittikaścaiva prākṛtātyantikau tathā /
KūPur, 2, 43, 20.2 adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam //
KūPur, 2, 43, 24.2 sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate punaḥ //
KūPur, 2, 43, 26.1 dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn /
KūPur, 2, 43, 51.1 dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ /
KūPur, 2, 43, 55.2 prokṣaṇī ca sruvaś caiva somo ghṛtamathāsmyaham //
KūPur, 2, 44, 13.1 saṃtyaktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk /
KūPur, 2, 44, 25.2 ātyantikaṃ caiva layaṃ vidadhātīha śaṅkaraḥ //
KūPur, 2, 44, 28.1 sarvajñāḥ sarvagāḥ śāntāḥ svātmanyeva vyavasthitāḥ /
KūPur, 2, 44, 29.2 ekamevākṣaraṃ tattvaṃ puṃpradhāneśvarātmakam //
KūPur, 2, 44, 31.2 kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ //
KūPur, 2, 44, 31.2 kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ //
KūPur, 2, 44, 32.2 karoti dehān vividhān grasate caiva līlayā //
KūPur, 2, 44, 34.1 sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ /
KūPur, 2, 44, 37.2 ekasyaivātha rudrasya bhedāste parikīrtitāḥ //
KūPur, 2, 44, 41.1 mayā prokto hi bhavatāṃ yogaḥ prāgeva nirguṇaḥ /
KūPur, 2, 44, 50.3 eṣa eva vidhirbrāhme bhāvane cāntike mataḥ //
KūPur, 2, 44, 52.1 avyaktātmakamevedaṃ cetanācetanaṃ jagat /
KūPur, 2, 44, 67.2 trātumarhasyanantātmaṃstvameva śaraṇaṃ gatiḥ //
KūPur, 2, 44, 76.2 dharmasya ca prajāsargastāmasāt pūrvameva tu //
KūPur, 2, 44, 79.2 prasādo giriśasyātha varadānaṃ tathaiva ca //
KūPur, 2, 44, 86.2 devyāstu paścāt kathitaṃ dakṣaputrītvameva ca //
KūPur, 2, 44, 87.1 himavadduhitṛtvaṃ ca devyā māhātmyameva ca /
KūPur, 2, 44, 88.2 upadeśo mahādevyā varadānaṃ tathaiva ca //
KūPur, 2, 44, 96.1 darśanaṃ copamanyorvai tapaścaraṇameva ca /
KūPur, 2, 44, 98.2 nārādāgamanaṃ caiva yātrā caiva garutmataḥ //
KūPur, 2, 44, 98.2 nārādāgamanaṃ caiva yātrā caiva garutmataḥ //
KūPur, 2, 44, 101.1 yāthātmyakathanaṃ cātha liṅgāvirbhāva eva ca /
KūPur, 2, 44, 105.1 gamanaṃ caiva kṛṣṇasya pārthasyāpi ca darśanam /
KūPur, 2, 44, 107.1 vārāṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam /
KūPur, 2, 44, 107.2 tīrthayātrā ca vyāsasya devyāścaivātha darśanam /
KūPur, 2, 44, 107.3 udvāsanaṃ ca kathitaṃ varadānaṃ tathaiva ca //
KūPur, 2, 44, 109.2 kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ //
KūPur, 2, 44, 109.2 kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ //
KūPur, 2, 44, 111.2 manvantarāṇāṃ kathanaṃ viṣṇormāhātmyameva ca //
KūPur, 2, 44, 114.2 kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca //
KūPur, 2, 44, 118.2 prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca //
KūPur, 2, 44, 124.1 likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ /
KūPur, 2, 44, 127.1 paṭhitvādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
KūPur, 2, 44, 129.2 ekatra cedaṃ paramametadevātiricyate //
KūPur, 2, 44, 141.2 gautamāya dadau pūrvaṃ tasmāccaiva parāśaraḥ //
KūPur, 2, 44, 148.1 yasmāt saṃjāyate kṛtsnaṃ yatra caiva pralīyate /