Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5767
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tridhanvā rājaputrastu dharmeṇāpālayanmahīm / (1.2) Par.?
tasya putro 'bhavad vidvāṃstrayyāruṇa iti smṛtaḥ // (1.3) Par.?
tasya satyavrato nāma kumāro 'bhūnmahābalaḥ / (2.1) Par.?
bhāryā satyadhanā nāma hariścandramajījanat // (2.2) Par.?
hariścandrasya putro 'bhūd rohito nāma vīryavān / (3.1) Par.?
harito rohitasyātha dhundhustasya suto 'bhavat // (3.2) Par.?
vijayaśca sudevaśca dhundhuputrau babhūvatuḥ / (4.1) Par.?
vijayasyābhavat putraḥ kāruko nāma vīryavān // (4.2) Par.?
kārukasya vṛkaḥ putrastasmād bāhurajāyata / (5.1) Par.?
sagarastasya putro 'bhūd rājā paramadhārmikaḥ // (5.2) Par.?
The wifes of Sagara
dve bhārye sagarasyāpi prabhā bhānumatī tathā / (6.1) Par.?
tābhyāmārādhitaḥ prādādaurvāgnirvaramuttamam // (6.2) Par.?
ekaṃ bhānumatī putramagṛhṇādasamañjasam / (7.1) Par.?
prabhā ṣaṣṭisahasraṃ tu putrāṇāṃ jagṛhe śubhā // (7.2) Par.?
asamañjasya tanayo hyaṃśumān nāma pārthivaḥ / (8.1) Par.?
tasya putro dilīpastu dilīpāt tu bhagīrathaḥ // (8.2) Par.?
yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā / (9.1) Par.?
prasādād devadevasya mahādevasya dhīmataḥ // (9.2) Par.?
bhagīrathasya tapasā devaḥ prītamanā haraḥ / (10.1) Par.?
babhāra śirasā gaṅgāṃ somānte somabhūṣaṇaḥ // (10.2) Par.?
bhagīrathasutaścāpi śruto nāma babhūva ha / (11.1) Par.?
nābhāgastasya dāyādaḥ sindhudvīpastato 'bhavat // (11.2) Par.?
ayutāyuḥ sutastasya ṛtuparṇastu tatsutaḥ / (12.1) Par.?
ṛtuparṇasya putro 'bhūt sudāso nāma dhārmikāḥ / (12.2) Par.?
saudāsastasya tanayaḥ khyātaḥ kalmāṣapādakaḥ // (12.3) Par.?
vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake / (13.1) Par.?
aśmakaṃ janayāmāsa tamikṣvākukuladhvajam // (13.2) Par.?
aśmakasyotkalāyāṃ tu nakulo nāma pārthivaḥ / (14.1) Par.?
sa hi rāmabhayād rājā vanaṃ prāpa suduḥkhitaḥ // (14.2) Par.?
bibhrat sa nārīkavacaṃ tasmācchataratho 'bhavat / (15.1) Par.?
tasmād bilibiliḥ śrīmān vṛddhaśarmā ca tatsutaḥ // (15.2) Par.?
tasmād viśvasahastasmāt khaṭvāṅga iti viśrutaḥ / (16.1) Par.?
dīrghabāhuḥ sutastasya raghustasmādajāyata // (16.2) Par.?
raghorajaḥ samutpanno rājā daśarathastataḥ / (17.1) Par.?
story of Rāma
rāmo dāśarathir vīro dharmajño lokaviśrutaḥ // (17.2) Par.?
bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ / (18.1) Par.?
sarve śakrasamā yuddhe viṣṇuśaktisamanvitāḥ / (18.2) Par.?
jajñe rāvaṇanāśārthaṃ viṣṇuraṃśena viśvakṛt // (18.3) Par.?
rāmasya subhagā bhāryā janakasyātmajā śubhā / (19.1) Par.?
sītā trilokavikhyātā śīlaudāryaguṇānvitā // (19.2) Par.?
tapasā toṣitā devī janakena girīndrajā / (20.1) Par.?
prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim // (20.2) Par.?
prītaśca bhagavānīśastriśūlī nīlalohitaḥ / (21.1) Par.?
pradadau śatrunāśārthaṃ janakāyādbhutaṃ dhanuḥ // (21.2) Par.?
sa rājā janako vidvān dātukāmaḥ sutāmimām / (22.1) Par.?
aghoṣayadamitraghno loke 'smin dvijapuṅgavāḥ // (22.2) Par.?
idaṃ dhanuḥ samādātuṃ yaḥ śaknoti jagattraye / (23.1) Par.?
devo vā dānavo vāpi sa sītāṃ labdhumarhati // (23.2) Par.?
vijñāya rāmo balavān janakasya gṛhaṃ prabhuḥ / (24.1) Par.?
bhañjayāmāsa cādāya gatvāsau līlayaiva hi // (24.2) Par.?
udvavāha ca tāṃ kanyāṃ pārvatīmiva śaṅkaraḥ / (25.1) Par.?
rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ // (25.2) Par.?
tato bahutithe kāle rājā daśarathaḥ svayam / (26.1) Par.?
rāmaṃ jyeṣṭhaṃ sutaṃ vīraṃ rājānaṃ kartumārabhat // (26.2) Par.?
tasyātha patnī subhagā kaikeyī cārubhāṣiṇī / (27.1) Par.?
nivārayāmāsa patiṃ prāha saṃbhrāntamānasā // (27.2) Par.?
matsutaṃ bharataṃ vīraṃ rājānaṃ kartumarhasi / (28.1) Par.?
pūrvameva varo yasmād datto me bhavatā yataḥ // (28.2) Par.?
sa tasyā vacanaṃ śrutvā rājā duḥkhitamānasaḥ / (29.1) Par.?
bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit // (29.2) Par.?
praṇamyātha pituḥ pādau lakṣmaṇena sahācyutaḥ / (30.1) Par.?
yayau vanaṃ sapatnīkaḥ kṛtvā samayamātmavān // (30.2) Par.?
saṃvatsarāṇāṃ catvāri daśa caiva mahābalaḥ / (31.1) Par.?
uvāsa tatra matimān lakṣmaṇena saha prabhuḥ // (31.2) Par.?
kadācid vasato 'raṇye rāvaṇo nāma rākṣasaḥ / (32.1) Par.?
parivrājakaveṣeṇa sītāṃ hṛtvā yayau purīm // (32.2) Par.?
adṛṣṭvā lakṣmaṇo rāmaḥ sītāmākulitendriyau / (33.1) Par.?
duḥkhaśokābhisaṃtaptau babhūvaturarindamau // (33.2) Par.?
tataḥ kadācit kapinā sugrīveṇa dvijottamāḥ / (34.1) Par.?
vānarāṇāmabhūt sakhyaṃ rāmasyākliṣṭakarmaṇaḥ // (34.2) Par.?
sugrīvasyānugo vīro hanumān nāma vānaraḥ / (35.1) Par.?
vāyuputro mahātejā rāmasyāsīt priyaḥ sadā // (35.2) Par.?
sa kṛtvā paramaṃ dhairyaṃ rāmāya kṛtaniścayaḥ / (36.1) Par.?
ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha // (36.2) Par.?
mahīṃ sāgaraparyantāṃ sītādarśanatatparaḥ / (37.1) Par.?
jagāma rāvaṇapurīṃ laṅkāṃ sāgarasaṃsthitām // (37.2) Par.?
tatrātha nirjane deśe vṛkṣamūle śucismitām / (38.1) Par.?
apaśyadamalāṃ sītāṃ rākṣasībhiḥ samāvṛtām // (38.2) Par.?
aśrupūrṇekṣaṇāṃ hṛdyāṃ saṃsmarantīmaninditām / (39.1) Par.?
rāmamindīvaraśyāmaṃ lakṣmaṇaṃ cātmasaṃsthitam // (39.2) Par.?
nivedayitvā cātmānaṃ sītāyai rahasi svayam / (40.1) Par.?
asaṃśayāya pradadāvasyai rāmāṅgulīyakam // (40.2) Par.?
dṛṣṭvāṅgulīyakaṃ sītā patyuḥ paramaśobhanam / (41.1) Par.?
mene samāgataṃ rāmaṃ prītivisphāritekṣaṇā // (41.2) Par.?
samāśvāsya tadā sītāṃ dṛṣṭvā rāmasya cāntikam / (42.1) Par.?
nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ // (42.2) Par.?
nivedayitvā rāmāya sītādarśanamātmavān / (43.1) Par.?
tasthau rāmeṇa purato lakṣmaṇena ca pūjitaḥ // (43.2) Par.?
tataḥ sa rāmo balavān sārdhaṃ hanumatā svayam / (44.1) Par.?
lakṣmaṇena ca yuddhāya buddhiṃ cakre hi rakṣasām // (44.2) Par.?
kṛtvātha vānaraśatairlaṅkāmārgaṃ mahodadheḥ / (45.1) Par.?
setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ // (45.2) Par.?
sapatnīkaṃ ca sasutaṃ sabhrātṛkam ariṃdamaḥ / (46.1) Par.?
ānayāmāsa tāṃ sītāṃ vāyuputrasahāyavān // (46.2) Par.?
setumadhye mahādevamīśānaṃ kṛttivāsasam / (47.1) Par.?
sthāpayāmāsa liṅgasthaṃ pūjayāmāsa rāghavaḥ // (47.2) Par.?
tasya devo mahādevaḥ pārvatyā saha śaṅkaraḥ / (48.1) Par.?
pratyakṣameva bhagavān dattavān varamuttamam // (48.2) Par.?
yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ / (49.1) Par.?
mahāpātakasaṃyuktāsteṣāṃ pāpaṃ vinaśyatu // (49.2) Par.?
anyāni caiva pāpāni snātasyātra mahodadhau / (50.1) Par.?
darśanādeva liṅgasya nāśaṃ yānti na saṃśayaḥ // (50.2) Par.?
yāvat sthāsyanti girayo yāvadeṣā ca medinī / (51.1) Par.?
yāvat setuśca tāvacca sthāsyāmyatra tirohitaḥ // (51.2) Par.?
snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣayaṃ kṛtam / (52.1) Par.?
smaraṇādeva liṅgasya dinapāpaṃ praṇaśyati // (52.2) Par.?
ityuktvā bhagavāñchaṃbhuḥ pariṣvajya tu rāghavam / (53.1) Par.?
sanandī sagaṇo rudrastatraivāntaradhīyata // (53.2) Par.?
rāmo 'pi pālayāmāsa rājyaṃ dharmaparāyaṇaḥ / (54.1) Par.?
abhiṣikto mahātejā bharatena mahābalaḥ // (54.2) Par.?
viśeṣād brāhmaṇān sarvān pūjayāmāsa ceśvaram / (55.1) Par.?
yajñena yajñahantāramaśvamedhena śaṅkaram // (55.2) Par.?
rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ / (56.1) Par.?
lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ // (56.2) Par.?
atithistu kuśājjajñe niṣadhastatsuto 'bhavat / (57.1) Par.?
nalastu niṣadhasyābhūnnabhas tasmād ajāyata // (57.2) Par.?
nabhasaḥ puṇḍarīkākhyaḥ kṣemadhanvā ca tatsutaḥ / (58.1) Par.?
tasya putro 'bhavad vīro devānīkaḥ pratāpavān // (58.2) Par.?
ahīnagustasya sutaḥ sahasvāṃstatsuto 'bhavat / (59.1) Par.?
tasmāccandrāvalokastu tārāpīḍastu tatsutaḥ // (59.2) Par.?
tārāpīḍāccandragirir bhānuvittastato 'bhavat / (60.1) Par.?
śrutāyurabhavat tasmādete ikṣvākuvaṃśajāḥ / (60.2) Par.?
sarve prādhānyataḥ proktāḥ samāsena dvijottamāḥ // (60.3) Par.?
ya imaṃ śṛṇuyānnityamikṣvākorvaṃśamuttamam / (61.1) Par.?
sarvapāpavinirmuktaḥ svargaloke mahīyate // (61.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge viṃśo 'dhyāyaḥ // (62.1) Par.?
Duration=0.58171796798706 secs.