Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sleeping, eating, food, anna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7623
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā / (1.2) Par.?
āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu // (1.3) Par.?
āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ / (2.1) Par.?
śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ // (2.2) Par.?
pañcārdre bhojanaṃ kuryād bhūmau pātraṃ nidhāya tu / (3.1) Par.?
upavāsena tattulyaṃ manurāha prajāpatiḥ // (3.2) Par.?
upalipte śucau deśe pādau prakṣālya vai karau / (4.1) Par.?
ācamyārdrānano 'krodhaḥ pañcārdre bhojanaṃ caret // (4.2) Par.?
mahāvyāhṛtibhistvannaṃ paridhāyodakena tu / (5.1) Par.?
amṛtopastaraṇamasītyāpośānakriyāṃ caret // (5.2) Par.?
svāhāpraṇavasaṃyuktāṃ prāṇāyādyāhutiṃ tataḥ / (6.1) Par.?
apānāya tato hutvā vyānāya tadanantaram // (6.2) Par.?
udānāya tataḥ kuryāt samānāyeti pañcamīm / (7.1) Par.?
vijñāya tattvameteṣāṃ juhuyādātmani dvijaḥ // (7.2) Par.?
śeṣamannaṃ yathākāmaṃ bhuñjīta vyañjanair yutam / (8.1) Par.?
dhyātvā tanmanasā devamātmānaṃ vai prajāpatim // (8.2) Par.?
amṛtāpidhānamasītyupariṣṭādapaḥ pibet / (9.1) Par.?
ācāntaḥ punar ācāmed āyaṃ gauriti mantrataḥ // (9.2) Par.?
drupadāṃ vā trirāvartya sarvapāpapraṇāśanīm / (10.1) Par.?
prāṇānāṃ granthir asīty ālabheddhṛdayaṃ tataḥ // (10.2) Par.?
ācamyāṅguṣṭhamātreti pādāṅguṣṭhe 'tha dakṣiṇe / (11.1) Par.?
niḥsravayed hastajalamūrdhvahastaḥ samāhitaḥ // (11.2) Par.?
hutānumantraṇaṃ kuryāt śraddhāyāmiti mantrataḥ / (12.1) Par.?
athākṣareṇa svātmānaṃ yojayed brahmaṇeti hi // (12.2) Par.?
sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ / (13.1) Par.?
yo 'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam // (13.2) Par.?
yajñopavītī bhuñjīta sraggandhālaṃkṛtaḥ śuciḥ / (14.1) Par.?
sāyaṃprātar nāntarā vai saṃdhyāyāṃ tu viśeṣataḥ // (14.2) Par.?
nādyāt sūryagrahāt pūrvamahni sāyaṃ śaśigrahāt / (15.1) Par.?
grahakāle ca nāśnīyāt snātvāśnīyāt tu muktayoḥ // (15.2) Par.?
mukte śaśini bhuñjīta yadi na syānmahāniśā / (16.1) Par.?
amuktayor astaṃgatayor adyād dṛṣṭvā pare 'hani // (16.2) Par.?
nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ / (17.1) Par.?
na yajñaśiṣṭādand vā na kruddho nānyamānasaḥ // (17.2) Par.?
ātmārthaṃ bhojanaṃ yasya ratyarthaṃ yasya maithunam / (18.1) Par.?
vṛttyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam // (18.2) Par.?
yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ / (19.1) Par.?
sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram // (19.2) Par.?
nārdharātre na madhyāhne nājīrṇe nārdravastradhṛk / (20.1) Par.?
na ca bhinnāsanagato na śayānaḥ sthito 'pi vā // (20.2) Par.?
na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu / (21.1) Par.?
nocchiṣṭo ghṛtamādadyānna mūrdhānaṃ spṛśedapi // (21.2) Par.?
na brahma kīrtayan vāpi na niḥśeṣaṃ na bhāryayā / (22.1) Par.?
nāndhakāre na cākāśe na ca devālayādiṣu // (22.2) Par.?
naikavastrastu bhuñjīta na yānaśayanasthitaḥ / (23.1) Par.?
na pādukānirgato 'tha na hasan vilapannapi // (23.2) Par.?
bhuktvaivaṃ sukhamāsthāya tadannaṃ pariṇāmayet / (24.1) Par.?
itihāsapurāṇābhyāṃ vedārthān upabṛṃhayet // (24.2) Par.?
tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ / (25.1) Par.?
āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati // (25.2) Par.?
na tiṣṭhati tu yaḥ pūrvāṃ nāste saṃdhyāṃ tu paścimām / (26.1) Par.?
sa śūdreṇa samo loke sarvadharmavivarjitaḥ // (26.2) Par.?
hutvāgniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam / (27.1) Par.?
sabhṛtyabāndhavajanaḥ svapecchuṣkapado niśi // (27.2) Par.?
nottarābhimukhaḥ svapyāt paścimābhimukho na ca / (28.1) Par.?
na cākāśe na nagno vā nāśucirnāsane kvacit // (28.2) Par.?
na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi / (29.1) Par.?
nānuvaṃśaṃ na pālāśe śayane vā kadācana // (29.2) Par.?
ityetadakhilenoktamahanyahani vai mayā / (30.1) Par.?
brāhmaṇānāṃ kṛtyajātamapavargaphalapradam // (30.2) Par.?
nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ / (31.1) Par.?
sa yāti narakān ghorān kākayonau ca jāyate // (31.2) Par.?
nānyo vimuktaye panthā muktvāśramavidhiṃ svakam / (32.1) Par.?
tasmāt karmāṇi kurvīta tuṣṭaye parameṣṭhinaḥ // (32.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyām uparivibhāge ekonaviṃśo 'dhyāyaḥ // (33.1) Par.?
Duration=0.10005211830139 secs.