Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 45.1 kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam /
Rām, Bā, 4, 10.1 rūpalakṣaṇasampannau madhurasvarabhāṣiṇau /
Rām, Bā, 4, 24.1 dṛṣṭvā tu rūpasampannau tāv ubhau vīṇinau tataḥ /
Rām, Bā, 9, 13.1 adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ /
Rām, Bā, 9, 13.1 adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ /
Rām, Bā, 13, 20.2 aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ //
Rām, Bā, 16, 6.2 sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān //
Rām, Bā, 16, 11.1 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ /
Rām, Bā, 16, 20.2 babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ //
Rām, Bā, 20, 5.1 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ /
Rām, Bā, 20, 14.2 nakarūpā mahāvīryā dīptimanto jayāvahāḥ //
Rām, Bā, 21, 11.1 na śramo na jvaro vā te na rūpasya viparyayaḥ /
Rām, Bā, 24, 7.1 tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm /
Rām, Bā, 24, 11.2 idaṃ rūpam apahāya dāruṇaṃ rūpam astu te //
Rām, Bā, 24, 11.2 idaṃ rūpam apahāya dāruṇaṃ rūpam astu te //
Rām, Bā, 28, 9.2 vāmanaṃ rūpam āsthāya vairocanim upāgamat //
Rām, Bā, 31, 12.1 atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi /
Rām, Bā, 31, 13.1 tāḥ sarvaguṇasampannā rūpayauvanasaṃyutāḥ /
Rām, Bā, 34, 12.2 tasya kanyādvayaṃ rāma rūpeṇāpratimaṃ bhuvi //
Rām, Bā, 36, 13.1 ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat /
Rām, Bā, 37, 4.1 ariṣṭanemiduhitā rūpeṇāpratimā bhuvi /
Rām, Bā, 37, 19.1 atha dīrgheṇa kālena rūpayauvanaśālinaḥ /
Rām, Bā, 39, 2.2 kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām //
Rām, Bā, 42, 4.2 tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham /
Rām, Bā, 46, 4.2 mārutā iti vikhyātā divyarūpā mamātmajāḥ //
Rām, Bā, 47, 3.2 aśvināv iva rūpeṇa samupasthitayauvanau //
Rām, Bā, 47, 26.1 mama rūpaṃ samāsthāya kṛtavān asi durmate /
Rām, Bā, 49, 18.2 aśvināv iva rūpeṇa samupasthitayauvanau //
Rām, Bā, 55, 17.1 trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam /
Rām, Bā, 58, 4.1 guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate /
Rām, Bā, 58, 4.2 anena saha rūpeṇa saśarīro gamiṣyasi //
Rām, Bā, 62, 5.2 rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā //
Rām, Bā, 63, 6.1 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram /
Rām, Bā, 63, 7.1 sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam /
Rām, Bā, 64, 8.2 tāvat prasādyo bhagavān agnirūpo mahādyutiḥ //
Rām, Bā, 71, 3.1 sadṛśo dharmasambandhaḥ sadṛśo rūpasampadā /
Rām, Bā, 71, 5.2 asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi /
Rām, Bā, 71, 7.1 putrā daśarathasyeme rūpayauvanaśālinaḥ /
Rām, Bā, 73, 4.2 hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam //
Rām, Bā, 76, 15.2 guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata //
Rām, Bā, 76, 17.2 devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī //
Rām, Ay, 3, 12.2 rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam //
Rām, Ay, 9, 27.1 anartham artharūpeṇa grāhitā sā tatas tayā /
Rām, Ay, 11, 2.1 anartharūpā siddhārthā abhītā bhayadarśinī /
Rām, Ay, 14, 24.2 ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya //
Rām, Ay, 16, 4.1 tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham /
Rām, Ay, 25, 10.1 sarīsṛpāś ca bahavo bahurūpāś ca bhāmini /
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 30, 23.1 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
Rām, Ay, 35, 38.1 teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ /
Rām, Ay, 37, 1.1 yāvat tu niryatas tasya rajorūpam adṛśyata /
Rām, Ay, 37, 12.2 rājño nātibabhau rūpaṃ grastasyāṃśumato yathā //
Rām, Ay, 37, 28.2 upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram //
Rām, Ay, 51, 19.1 satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan /
Rām, Ay, 58, 40.1 sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ /
Rām, Ay, 63, 18.1 imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā /
Rām, Ay, 68, 7.1 mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke /
Rām, Ay, 72, 25.2 śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām //
Rām, Ay, 84, 22.1 tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ /
Rām, Ay, 87, 7.1 yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā /
Rām, Ay, 87, 19.2 manojñarūpā lakṣyante kusumair iva citritāḥ //
Rām, Ay, 94, 15.1 kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ /
Rām, Ay, 108, 14.2 nānārūpair virūpaiś ca rūpair asukhadarśanaiḥ //
Rām, Ay, 108, 14.2 nānārūpair virūpaiś ca rūpair asukhadarśanaiḥ //
Rām, Ār, 1, 12.1 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām /
Rām, Ār, 4, 13.2 rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam //
Rām, Ār, 10, 54.1 dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan /
Rām, Ār, 10, 62.2 bhrātus te meṣarūpasya gatasya yamasādanam //
Rām, Ār, 16, 9.1 priyarūpaṃ virūpā sā susvaraṃ bhairavasvarā /
Rām, Ār, 16, 11.1 jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk /
Rām, Ār, 16, 22.2 aham evānurūpā te bhāryā rūpeṇa paśya mām //
Rām, Ār, 17, 4.2 anurūpaś ca te bhartā rūpasyāsya bhaviṣyati //
Rām, Ār, 17, 7.1 asya rūpasya te yuktā bhāryāhaṃ varavarṇinī /
Rām, Ār, 17, 12.1 ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini /
Rām, Ār, 18, 11.1 taruṇau rūpasampannau sukumārau mahābalau /
Rām, Ār, 18, 13.1 taruṇī rūpasampannā sarvābharaṇabhūṣitā /
Rām, Ār, 23, 27.1 tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā /
Rām, Ār, 32, 5.2 kandarpasamarūpaś ca rāmo daśarathātmajaḥ //
Rām, Ār, 32, 17.1 sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi /
Rām, Ār, 33, 16.1 divyābharaṇamālyābhir divyarūpābhir āvṛtam /
Rām, Ār, 37, 2.2 sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam //
Rām, Ār, 38, 12.1 pañcarūpāṇi rājāno dhārayanty amitaujasaḥ /
Rām, Ār, 40, 17.2 manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ //
Rām, Ār, 41, 6.1 asya māyāvido māyāmṛgarūpam idaṃ kṛtam /
Rām, Ār, 41, 11.2 vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ //
Rām, Ār, 41, 14.1 aho rūpam aho lakṣmīḥ svarasampac ca śobhanā /
Rām, Ār, 41, 17.2 mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati //
Rām, Ār, 41, 23.2 rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati //
Rām, Ār, 41, 28.1 kasya rūpam idaṃ dṛṣṭvā jāmbūnadamayaprabham /
Rām, Ār, 41, 41.1 samutthāne ca tadrūpaṃ kartukāmaṃ samīkṣya tam /
Rām, Ār, 42, 4.2 taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ //
Rām, Ār, 42, 12.1 sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ /
Rām, Ār, 42, 15.2 mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ /
Rām, Ār, 42, 15.2 mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ /
Rām, Ār, 42, 20.2 rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tatsvaram //
Rām, Ār, 43, 5.2 saumitre mitrarūpeṇa bhrātus tvam asi śatruvat //
Rām, Ār, 43, 36.1 tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām /
Rām, Ār, 44, 3.3 parivrājakarūpeṇa vaidehīṃ samupāgamat //
Rām, Ār, 44, 8.2 upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ //
Rām, Ār, 44, 9.1 abhavyo bhavyarūpeṇa bhartāram anuśocatīm /
Rām, Ār, 44, 10.1 sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ /
Rām, Ār, 45, 1.2 parivrājakarūpeṇa śaśaṃsātmānam ātmanā //
Rām, Ār, 46, 23.1 jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām /
Rām, Ār, 47, 6.1 sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ /
Rām, Ār, 47, 6.2 svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ //
Rām, Ār, 47, 6.2 svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ //
Rām, Ār, 47, 8.2 pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 51, 4.2 mamāpavāhito bhartā mṛgarūpeṇa māyayā /
Rām, Ār, 54, 6.1 ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ /
Rām, Ār, 55, 1.1 rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam /
Rām, Ār, 55, 5.2 vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi //
Rām, Ār, 55, 10.2 ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā /
Rām, Ār, 56, 19.1 vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca /
Rām, Ār, 57, 23.2 mṛgarūpeṇa yenāham āśramād apavāhitaḥ //
Rām, Ār, 60, 9.1 rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ /
Rām, Ār, 60, 31.2 bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe //
Rām, Ār, 63, 11.1 gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam /
Rām, Ār, 66, 15.1 virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā /
Rām, Ār, 67, 1.2 rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam /
Rām, Ār, 67, 2.1 so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat /
Rām, Ār, 67, 3.2 saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ //
Rām, Ār, 67, 4.2 etad eva nṛśaṃsaṃ te rūpam astu vigarhitam //
Rām, Ār, 67, 6.2 tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham //
Rām, Ār, 67, 7.2 indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire //
Rām, Ār, 67, 20.1 nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ /
Rām, Ār, 67, 25.2 yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ //
Rām, Ār, 67, 27.2 svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam //
Rām, Ār, 69, 13.3 rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama //
Rām, Ār, 69, 36.1 sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ /
Rām, Ki, 1, 7.1 paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām /
Rām, Ki, 2, 23.2 iṅgitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca //
Rām, Ki, 2, 26.2 vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ //
Rām, Ki, 3, 3.1 svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ /
Rām, Ki, 3, 3.1 svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ /
Rām, Ki, 3, 8.1 śrīmantau rūpasampannau vṛṣabhaśreṣṭhavikramau /
Rām, Ki, 3, 21.1 bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā /
Rām, Ki, 5, 9.1 sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ /
Rām, Ki, 5, 14.1 tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ /
Rām, Ki, 5, 14.2 kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam //
Rām, Ki, 6, 20.2 rakṣasā raudrarūpeṇa mama prāṇasamā priyā //
Rām, Ki, 11, 25.1 dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ /
Rām, Ki, 12, 32.1 tato 'haṃ rūpasādṛśyān mohito vānarottama /
Rām, Ki, 17, 24.2 abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi //
Rām, Ki, 18, 38.2 devā mānuṣarūpeṇa caranty ete mahītale //
Rām, Ki, 19, 11.2 antako rāmarūpeṇa hatvā nayati vālinam //
Rām, Ki, 24, 34.1 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara /
Rām, Ki, 27, 17.2 kvacit kvacit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya //
Rām, Ki, 27, 28.2 vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām //
Rām, Ki, 29, 41.2 draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam //
Rām, Ki, 29, 47.2 mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ //
Rām, Ki, 32, 22.1 bahvīś ca vividhākārā rūpayauvanagarvitāḥ /
Rām, Ki, 32, 26.1 divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam /
Rām, Ki, 36, 14.2 ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ //
Rām, Ki, 39, 36.2 śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ //
Rām, Ki, 42, 25.2 devair apy arcitāḥ samyag devarūpā maharṣayaḥ //
Rām, Ki, 42, 49.1 striyaś ca guṇasampannā rūpayauvanalakṣitāḥ /
Rām, Ki, 57, 15.1 taruṇī rūpasampannā sarvābharaṇabhūṣitā /
Rām, Ki, 57, 27.1 balavīryopapannānāṃ rūpayauvanaśālinām /
Rām, Ki, 59, 20.2 mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama //
Rām, Ki, 65, 36.2 praharṣayaṃstāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanastadā //
Rām, Ki, 66, 2.2 tejasāpūryamāṇasya rūpam āsīd anuttamam //
Rām, Ki, 66, 22.1 bhaviṣyati hi me rūpaṃ plavamānasya sāgaram /
Rām, Su, 1, 97.3 mānuṣaṃ dhārayan rūpam ātmanaḥ śikhare sthitaḥ //
Rām, Su, 1, 132.1 rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam /
Rām, Su, 1, 154.2 abravīt surasā devī svena rūpeṇa vānaram //
Rām, Su, 1, 188.1 sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram /
Rām, Su, 1, 188.2 parair aśakyapratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ //
Rām, Su, 2, 31.1 anena rūpeṇa mayā na śakyā rakṣasāṃ purī /
Rām, Su, 2, 33.1 lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā /
Rām, Su, 2, 41.2 api rākṣasarūpeṇa kim utānyena kenacit //
Rām, Su, 2, 43.1 ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ /
Rām, Su, 2, 44.1 tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ /
Rām, Su, 3, 31.2 virūpān bahurūpāṃśca surūpāṃśca suvarcasaḥ //
Rām, Su, 5, 21.2 vidyudrūpasya bhīmasya ghanasya vighanasya ca //
Rām, Su, 5, 29.2 kulīnān rūpasampannān gajān paragajārujān //
Rām, Su, 6, 5.1 tato dadarśocchritamegharūpaṃ manoharaṃ kāñcanacārurūpam /
Rām, Su, 6, 5.1 tato dadarśocchritamegharūpaṃ manoharaṃ kāñcanacārurūpam /
Rām, Su, 6, 5.2 rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hyapratirūparūpam //
Rām, Su, 7, 67.1 na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacārayuktā /
Rām, Su, 7, 69.1 punaśca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā /
Rām, Su, 8, 46.2 dadarśa rūpasampannām aparāṃ sa kapiḥ striyam //
Rām, Su, 8, 49.2 tarkayāmāsa sīteti rūpayauvanasaṃpadā /
Rām, Su, 9, 6.2 rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā //
Rām, Su, 9, 32.2 padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi //
Rām, Su, 10, 4.1 virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ /
Rām, Su, 10, 20.1 rūpeṇāpratimā loke varā vidyādharastriyaḥ /
Rām, Su, 13, 19.1 mandaprakhyāyamānena rūpeṇa ruciraprabhām /
Rām, Su, 13, 49.1 asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam /
Rām, Su, 15, 23.1 kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm /
Rām, Su, 16, 22.2 rūpayauvanasampannā rāvaṇasya varastriyaḥ //
Rām, Su, 17, 1.2 rūpayauvanasampannaṃ bhūṣaṇottamabhūṣitam //
Rām, Su, 18, 13.1 tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt /
Rām, Su, 18, 13.2 na hi rūpopamā tvanyā tavāsti śubhadarśane //
Rām, Su, 18, 14.1 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm /
Rām, Su, 18, 21.3 sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā //
Rām, Su, 21, 2.2 rākṣasyo bhīmarūpāstāḥ sītāṃ samabhidudruvuḥ //
Rām, Su, 26, 9.1 tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau /
Rām, Su, 26, 10.1 nūnaṃ sa kālo mṛgarūpadhārī mām alpabhāgyāṃ lulubhe tadānīm /
Rām, Su, 28, 20.1 seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā /
Rām, Su, 28, 25.1 mama rūpaṃ ca samprekṣya vanaṃ vicarato mahat /
Rām, Su, 30, 7.2 kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām //
Rām, Su, 30, 7.2 kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām //
Rām, Su, 32, 10.2 rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ //
Rām, Su, 32, 15.1 svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt /
Rām, Su, 32, 15.1 svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt /
Rām, Su, 32, 30.1 apakṛṣyāśramapadānmṛgarūpeṇa rāghavam /
Rām, Su, 33, 4.1 kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam /
Rām, Su, 33, 8.2 rūpadākṣiṇyasampannaḥ prasūto janakātmaje //
Rām, Su, 33, 21.2 anurāgeṇa rūpeṇa guṇaiścaiva tathāvidhaḥ //
Rām, Su, 33, 28.2 rūpalakṣaṇasampannau kṛtāñjalir upasthitaḥ //
Rām, Su, 33, 60.2 rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham //
Rām, Su, 35, 34.2 tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ //
Rām, Su, 35, 35.2 darśayāmāsa vaidehyāḥ svarūpam arimardanaḥ //
Rām, Su, 36, 2.1 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane /
Rām, Su, 39, 16.2 śilāgṛhair unmathitaistathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūnmahad vanam //
Rām, Su, 40, 4.2 cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham //
Rām, Su, 40, 16.1 tena tvadbhutarūpeṇa yat tat tava manoharam /
Rām, Su, 40, 20.1 tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi /
Rām, Su, 40, 25.1 mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ /
Rām, Su, 41, 13.1 tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ //
Rām, Su, 44, 11.2 na matir na balotsāho na rūpaparikalpanam //
Rām, Su, 44, 12.1 mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam /
Rām, Su, 47, 17.1 aho rūpam aho dhairyam aho sattvam aho dyutiḥ /
Rām, Su, 48, 6.2 cāru rūpam idaṃ kṛtvā yamasya varuṇasya ca //
Rām, Su, 48, 7.2 na hi te vānaraṃ tejo rūpamātraṃ tu vānaram //
Rām, Su, 56, 8.1 gacchataśca hi me ghoraṃ vighnarūpam ivābhavat /
Rām, Su, 56, 31.1 abravīt surasā devī svena rūpeṇa māṃ punaḥ /
Rām, Su, 56, 35.2 īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate //
Rām, Su, 56, 41.1 tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt /
Rām, Su, 56, 55.1 tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam /
Rām, Su, 56, 133.1 tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ /
Rām, Yu, 4, 84.2 tādṛgrūpe sma dṛśyete tārāratnasamākule //
Rām, Yu, 6, 17.2 tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ //
Rām, Yu, 11, 50.1 ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti /
Rām, Yu, 16, 9.2 harirūpadharau vīrau praviṣṭau vānaraṃ balam //
Rām, Yu, 16, 27.1 yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca /
Rām, Yu, 16, 29.1 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām /
Rām, Yu, 18, 11.2 bhrātrā samāno rūpeṇa viśiṣṭastu parākrame //
Rām, Yu, 18, 19.1 yasmānna paramaṃ rūpaṃ catuṣpādeṣu vidyate /
Rām, Yu, 19, 12.1 kāmarūpī hariśreṣṭho balarūpasamanvitaḥ /
Rām, Yu, 19, 17.2 nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum /
Rām, Yu, 21, 23.2 mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā //
Rām, Yu, 24, 24.2 vanaṃ nirdahato gharme yathārūpaṃ vibhāvasoḥ //
Rām, Yu, 28, 32.1 na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave /
Rām, Yu, 28, 36.2 prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā //
Rām, Yu, 40, 44.1 ko bhavān rūpasampanno divyasraganulepanaḥ /
Rām, Yu, 41, 23.1 te baddhaghaṇṭā balino ghorarūpā niśācarāḥ /
Rām, Yu, 42, 34.1 tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā /
Rām, Yu, 43, 18.2 śrūyate tumule yuddhe na rūpāṇi cakāśire //
Rām, Yu, 44, 2.1 krodhamūrchitarūpastu dhunvan paramakārmukam /
Rām, Yu, 44, 14.2 babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ //
Rām, Yu, 45, 29.2 bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ //
Rām, Yu, 46, 51.2 sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ //
Rām, Yu, 47, 9.1 sa śailajīmūtanikāśarūpair māṃsāśanaiḥ pāvakadīptanetraiḥ /
Rām, Yu, 47, 20.1 asau ca jīmūtanikāśarūpaḥ kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ /
Rām, Yu, 47, 22.1 yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam /
Rām, Yu, 47, 23.1 yaścaiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ /
Rām, Yu, 47, 27.2 suvyaktaṃ lakṣaye hyasya rūpaṃ tejaḥsamāvṛtam //
Rām, Yu, 47, 42.1 te vānarendrāstridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ /
Rām, Yu, 47, 75.2 hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha //
Rām, Yu, 47, 83.2 tāni tānyātmarūpāṇi sṛjase tvam anekaśaḥ //
Rām, Yu, 47, 128.2 bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavān ivendraḥ //
Rām, Yu, 48, 52.1 rūpam uttiṣṭhatastasya kumbhakarṇasya tad babhau /
Rām, Yu, 48, 73.1 taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam /
Rām, Yu, 53, 40.2 babhūvur ghorarūpāṇi nimittāni samantataḥ //
Rām, Yu, 53, 42.1 ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ /
Rām, Yu, 55, 51.1 sa taṃ mahāmeghanikāśarūpam utpāṭya gacchan yudhi kumbhakarṇaḥ /
Rām, Yu, 55, 51.2 rarāja merupratimānarūpo merur yathātyucchritaghoraśṛṅgaḥ //
Rām, Yu, 57, 71.1 patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire /
Rām, Yu, 59, 7.1 te tasya rūpam ālokya yathā viṣṇostrivikrame /
Rām, Yu, 60, 28.2 sacāpabāṇāsirathāśvasūtaḥ khe 'ntardadha ātmānam acintyarūpaḥ //
Rām, Yu, 62, 47.2 pravīrān abhito jaghnur ghorarūpā niśācarāḥ //
Rām, Yu, 63, 52.1 kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā /
Rām, Yu, 63, 52.2 babhau rudrābhipannasya yathā rūpaṃ gavāṃ pateḥ //
Rām, Yu, 67, 25.2 śuśruve caratastasya na ca rūpaṃ prakāśate //
Rām, Yu, 67, 34.1 nāsya veda gatiṃ kaścin na ca rūpaṃ dhanuḥ śarān /
Rām, Yu, 68, 33.2 taṃ hṛṣṭarūpaṃ samudīkṣya vānarā viṣaṇṇarūpāḥ samabhipradudruvuḥ //
Rām, Yu, 68, 33.2 taṃ hṛṣṭarūpaṃ samudīkṣya vānarā viṣaṇṇarūpāḥ samabhipradudruvuḥ //
Rām, Yu, 69, 14.1 vānaraistair mahāvīryair ghorarūpā niśācarāḥ /
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 77, 27.2 antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire /
Rām, Yu, 80, 17.1 ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam /
Rām, Yu, 80, 17.2 babhūva rūpaṃ rudrasya kruddhasyeva durāsadam //
Rām, Yu, 80, 47.2 dharmakāryāṇi rūpaṃ ca rudatī saṃsmariṣyati //
Rām, Yu, 80, 54.1 maithilīṃ rūpasampannāṃ pratyavekṣasva pārthiva /
Rām, Yu, 82, 7.2 taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā //
Rām, Yu, 82, 24.2 hanti no rāmarūpeṇa yadi vā svayam antakaḥ //
Rām, Yu, 83, 35.2 raṇe nidhanaśaṃsīni rūpāṇyetāni jajñire //
Rām, Yu, 87, 37.1 te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ /
Rām, Yu, 89, 11.2 evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate /
Rām, Yu, 90, 21.1 te tān sarvāñśarāñ jaghnuḥ sarparūpānmahājavān /
Rām, Yu, 90, 21.2 suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ //
Rām, Yu, 96, 2.2 parasparavadhe yuktau ghorarūpau babhūvatuḥ //
Rām, Yu, 97, 11.2 nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham //
Rām, Yu, 99, 10.1 atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ /
Rām, Yu, 99, 16.1 na kulena na rūpeṇa na dākṣiṇyena maithilī /
Rām, Yu, 99, 33.1 bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ /
Rām, Yu, 101, 24.2 ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ //
Rām, Yu, 103, 24.1 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām /
Rām, Yu, 113, 18.2 mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau //
Rām, Yu, 115, 35.1 te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ /
Rām, Utt, 2, 15.1 dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ /
Rām, Utt, 2, 17.2 na jāne kāraṇaṃ tāta yena me rūpam īdṛśam //
Rām, Utt, 2, 19.2 rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā //
Rām, Utt, 5, 37.1 mālestu vasudā nāma gandharvī rūpaśālinī /
Rām, Utt, 6, 23.2 bādhante 'smān samudyuktā ghorarūpāḥ pade pade //
Rām, Utt, 9, 21.2 janayāmāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam //
Rām, Utt, 13, 23.2 rūpaṃ hyanupamaṃ kṛtvā tatra krīḍati pārvatī //
Rām, Utt, 15, 20.1 buddhiṃ rūpaṃ balaṃ vittaṃ putrānmāhātmyam eva ca /
Rām, Utt, 16, 15.1 tasmānmadrūpasaṃyuktā madvīryasamatejasaḥ /
Rām, Utt, 17, 3.1 sa dṛṣṭvā rūpasampannāṃ kanyāṃ tāṃ sumahāvratām /
Rām, Utt, 17, 4.2 na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā //
Rām, Utt, 30, 17.2 ekavarṇāḥ samābhāṣā ekarūpāśca sarvaśaḥ //
Rām, Utt, 30, 20.1 tato mayā rūpaguṇair ahalyā strī vinirmitā /
Rām, Utt, 30, 35.1 rūpayauvanasampannā yasmāt tvam anavasthitā /
Rām, Utt, 30, 36.1 rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham /
Rām, Utt, 30, 37.1 tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ /
Rām, Utt, 35, 45.1 tadāsya dhāvato rūpam airāvatajighṛkṣayā /
Rām, Utt, 68, 3.1 tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha /
Rām, Utt, 68, 3.2 phalamūlaiḥ sukhāsvādair bahurūpaiśca pādapaiḥ //
Rām, Utt, 70, 13.1 karmabhir bahurūpaiśca taistair manusutaḥ sutān /
Rām, Utt, 71, 4.1 tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi /
Rām, Utt, 78, 26.1 yadi devi prasannā me rūpeṇāpratimā bhuvi /
Rām, Utt, 79, 14.2 dṛṣṭapūrvā mayā kācid rūpeṇaitena śobhitā //
Rām, Utt, 80, 3.2 uvāca rūpasampannāṃ tāṃ striyaṃ prahasann iva //
Rām, Utt, 93, 1.2 kālastāpasarūpeṇa rājadvāram upāgamat //
Rām, Utt, 99, 8.1 vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī /