Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1720
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sā taṃ samprekṣya suśroṇī kusumāni vicinvatī / (1.1) Par.?
hemarājatavarṇābhyāṃ pārśvābhyām upaśobhitam // (1.2) Par.?
prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī / (2.1) Par.?
bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham // (2.2) Par.?
tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau / (3.1) Par.?
vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam // (3.2) Par.?
śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt / (4.1) Par.?
tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam // (4.2) Par.?
caranto mṛgayāṃ hṛṣṭā pāpenopādhinā vane / (5.1) Par.?
anena nihatā rāma rājānaḥ kāmarūpiṇā // (5.2) Par.?
asya māyāvido māyāmṛgarūpam idaṃ kṛtam / (6.1) Par.?
bhānumatpuruṣavyāghra gandharvapurasaṃnibham // (6.2) Par.?
mṛgo hy evaṃvidho ratnavicitro nāsti rāghava / (7.1) Par.?
jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ // (7.2) Par.?
evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā / (8.1) Par.?
uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā // (8.2) Par.?
āryaputrābhirāmo 'sau mṛgo harati me manaḥ / (9.1) Par.?
ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati // (9.2) Par.?
ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ / (10.1) Par.?
mṛgāś caranti sahitāś camarāḥ sṛmarās tathā // (10.2) Par.?
ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kiṃnarās tathā / (11.1) Par.?
vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ // (11.2) Par.?
na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā / (12.1) Par.?
tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ // (12.2) Par.?
nānāvarṇavicitrāṅgo ratnabindusamācitaḥ / (13.1) Par.?
dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ // (13.2) Par.?
aho rūpam aho lakṣmīḥ svarasampac ca śobhanā / (14.1) Par.?
mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me // (14.2) Par.?
yadi grahaṇam abhyeti jīvann eva mṛgas tava / (15.1) Par.?
āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati // (15.2) Par.?
samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ / (16.1) Par.?
antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati // (16.2) Par.?
bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho / (17.1) Par.?
mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati // (17.2) Par.?
jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ / (18.1) Par.?
ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati // (18.2) Par.?
nihatasyāsya sattvasya jāmbūnadamayatvaci / (19.1) Par.?
śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum // (19.2) Par.?
kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam / (20.1) Par.?
vapuṣā tv asya sattvasya vismayo janito mama // (20.2) Par.?
tena kāñcanaromnā tu maṇipravaraśṛṅgiṇā / (21.1) Par.?
taruṇādityavarṇena nakṣatrapathavarcasā / (21.2) Par.?
babhūva rāghavasyāpi mano vismayam āgatam // (21.3) Par.?
evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam / (22.1) Par.?
uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ // (22.2) Par.?
paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām / (23.1) Par.?
rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati // (23.2) Par.?
na vane nandanoddeśe na caitrarathasaṃśraye / (24.1) Par.?
kutaḥ pṛthivyāṃ saumitre yo 'sya kaścit samo mṛgaḥ // (24.2) Par.?
pratilomānulomāś ca rucirā romarājayaḥ / (25.1) Par.?
śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ // (25.2) Par.?
paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām / (26.1) Par.?
jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām // (26.2) Par.?
masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ / (27.1) Par.?
kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ // (27.2) Par.?
kasya rūpam idaṃ dṛṣṭvā jāmbūnadamayaprabham / (28.1) Par.?
nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet // (28.2) Par.?
māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ / (29.1) Par.?
ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane // (29.2) Par.?
dhanāni vyavasāyena vicīyante mahāvane / (30.1) Par.?
dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ // (30.2) Par.?
tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam / (31.1) Par.?
manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa // (31.2) Par.?
arthī yenārthakṛtyena saṃvrajaty avicārayan / (32.1) Par.?
tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa // (32.2) Par.?
etasya mṛgaratnasya parārdhye kāñcanatvaci / (33.1) Par.?
upavekṣyati vaidehī mayā saha sumadhyamā // (33.2) Par.?
na kādalī na priyakī na praveṇī na cāvikī / (34.1) Par.?
bhaved etasya sadṛśī sparśaneneti me matiḥ // (34.2) Par.?
eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ / (35.1) Par.?
ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau // (35.2) Par.?
yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa / (36.1) Par.?
māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā // (36.2) Par.?
etena hi nṛśaṃsena mārīcenākṛtātmanā / (37.1) Par.?
vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ // (37.2) Par.?
utthāya bahavo yena mṛgayāyāṃ janādhipāḥ / (38.1) Par.?
nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ // (38.2) Par.?
purastād iha vātāpiḥ paribhūya tapasvinaḥ / (39.1) Par.?
udarastho dvijān hanti svagarbho 'śvatarīm iva // (39.2) Par.?
sa kadācic cirāl loke āsasāda mahāmunim / (40.1) Par.?
agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha // (40.2) Par.?
samutthāne ca tadrūpaṃ kartukāmaṃ samīkṣya tam / (41.1) Par.?
utsmayitvā tu bhagavān vātāpim idam abravīt // (41.2) Par.?
tvayāvigaṇya vātāpe paribhūtāś ca tejasā / (42.1) Par.?
jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ // (42.2) Par.?
evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa / (43.1) Par.?
madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam // (43.2) Par.?
bhaveddhato 'yaṃ vātāpir agastyeneva māṃ gatiḥ / (44.1) Par.?
iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm // (44.2) Par.?
asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana / (45.1) Par.?
aham enaṃ vadhiṣyāmi grahīṣyāmy athavā mṛgam // (45.2) Par.?
yāvad gacchāmi saumitre mṛgam ānayituṃ drutam / (46.1) Par.?
paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām // (46.2) Par.?
tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati / (47.1) Par.?
apramattena te bhāvyam āśramasthena sītayā // (47.2) Par.?
yāvat pṛṣatam ekena sāyakena nihanmy aham / (48.1) Par.?
hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa // (48.2) Par.?
pradakṣiṇenātibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa / (49.1) Par.?
bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ // (49.2) Par.?
Duration=0.16377711296082 secs.