Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 11.1 anu mām indro anu māṃ bṛhaspatir anu somo anu vāg devy āvīt /
AĀ, 5, 3, 2, 20.2 vāg devī somasya tṛpyatu /
Aitareyabrāhmaṇa
AB, 1, 30, 6.0 pra devy etu sūnṛteti sasūnṛtam eva tad yajñaṃ karoti tasmād brāhmaṇaspatyām anvāha //
AB, 4, 10, 12.0 devo devī dharmaṇā sūryaḥ śucir iti tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 14.0 viśvasya devī mṛcayasya janmano na yā roṣāti na grabhad iti dvipadām śaṃsati //
AB, 5, 27, 4.0 udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya ceti //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
Atharvaveda (Paippalāda)
AVP, 1, 63, 3.1 iyaṃ taṃ babhastv āhutiḥ samid devī sahīyasī /
AVP, 1, 67, 1.1 devī devyāṃ jātāsi pṛthivyām adhy oṣadhe /
AVP, 1, 92, 2.1 iyaṃ devī samitir viśvarūpā śilpaṃ kṛṇvānā carati janeṣu /
AVP, 4, 13, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtaye karat /
AVP, 4, 28, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayuchan /
AVP, 5, 11, 6.1 putraṃ te mitrāvaruṇā putraṃ devī sarasvatī /
AVP, 5, 15, 8.2 prāṇo vyāno mana ākūtir vāg devī devebhyo havyaṃ vahatu prajānatī //
AVP, 10, 2, 9.1 agnīṣomā pavamāno virāḍ devī payasvatī /
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtyā akaḥ /
AVŚ, 3, 12, 5.1 mānasya patni śaraṇā syonā devī devebhir nimitāsy agre /
AVŚ, 5, 23, 1.1 ote me dyāvāpṛthivī otā devī sarasvatī /
AVŚ, 5, 25, 6.1 yad veda rājā varuṇo yad vā devī sarasvatī /
AVŚ, 6, 3, 2.2 pātu no devī subhagā sarasvatī pātv agniḥ śivā ye asya pāyavaḥ //
AVŚ, 6, 38, 1.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 2.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 3.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 4.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 59, 2.1 śarma yacchatv oṣadhiḥ saha devīr arundhatī /
AVŚ, 6, 63, 1.1 yat te devī nirṛtir ābabandha dāma grīvāsv avimokyaṃ yat /
AVŚ, 6, 89, 3.1 mahyaṃ tvā mitrāvaruṇau mahyaṃ devī sarasvatī /
AVŚ, 6, 94, 3.1 ote me dyāvāpṛthivī otā devī sarasvatī /
AVŚ, 6, 136, 1.1 devī devyām adhi jātā pṛthivyām asy oṣadhe /
AVŚ, 7, 46, 3.1 yā viśpatnīndram asi pratīcī sahasrastukābhiyantī devī /
AVŚ, 9, 4, 2.1 apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī /
AVŚ, 10, 8, 30.2 mahī devy uṣaso vibhātī saikenaikena miṣatā vi caṣṭe //
AVŚ, 10, 9, 11.1 ghṛtaṃ prokṣantī subhagā devī devān gamiṣyati /
AVŚ, 10, 10, 12.1 triṣu pātreṣu taṃ somam ā devy aharad vaśā /
AVŚ, 11, 1, 8.1 iyaṃ mahī prati gṛhṇātu carma pṛthivī devī sumanasyamānā /
AVŚ, 12, 1, 44.2 vasūni no vasudā rāsamānā devī dadhātu sumanasyamānā //
AVŚ, 16, 6, 5.0 uṣā devī vācā saṃvidānā vāg devy uṣasā saṃvidānā //
AVŚ, 16, 6, 5.0 uṣā devī vācā saṃvidānā vāg devy uṣasā saṃvidānā //
AVŚ, 18, 2, 25.1 mā tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī /
Atharvavedapariśiṣṭa
AVPariś, 32, 1.1 oṃ bhūs tat savituḥ śaṃ no devīḥ śāntā dyauḥ śaṃ na indrāgnī śaṃ no vāto vātu uṣā apa svasus tama iti śāntigaṇaḥ //
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 4.1 svasti no mimītāmaśvinā bhagaḥ svasti devyaditir anarṇavaḥ /
BaudhGS, 4, 1, 9.2 udasthād devy aditir viśvarūpy āyur yajñapatāv adhāt /
Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 6.4 medhāṃ te devaḥ savitā medhāṃ devī sarasvatī /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 22.0 indramiddharī iti śāṇḍilyo vāgdevī somasya pibatv ity etad adhikayā //
DrāhŚS, 15, 4, 23.0 vāgdevī somasya tṛpyatviti vā //
Gopathabrāhmaṇa
GB, 1, 4, 8, 2.0 śraddhā devī devatā bhavanti //
GB, 1, 4, 8, 5.0 aditir devī devatā bhavanti //
GB, 1, 4, 8, 17.0 svadhā devī devatā bhavanti //
GB, 1, 4, 8, 38.0 aditir devī devatā bhavanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.2 prāṇāpānābhyāṃ balam ābharantī svasā devī subhagā mekhaleyam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 4, 8.2 vāyur vai devo 'ntarikṣaṃ devī //
Jaiminīyabrāhmaṇa
JB, 1, 58, 4.0 tām utthāpayanty ud asthād devy aditir iti //
JB, 1, 58, 5.0 iyaṃ vai devy aditiḥ //
Kauśikasūtra
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 1, 9, 6.0 ubhayataḥ sāvitry ubhayataḥ śaṃ no devī //
KauśS, 4, 2, 33.0 aghadviṣṭā śaṃ no devī varaṇaḥ pippalī vidradhasya yā babhrava iti //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 9, 2, 6.2 dyaur mahnāsi bhūmir bhūmnā tasyās te devy aditir upasthe 'nnādāyānnapatyāyādadhad iti //
KauśS, 13, 6, 2.9 dṛṃhatāṃ devī saha devatābhir dhruvā dṛḍhācyutā me astu bhūmiḥ /
KauśS, 14, 1, 11.2 asyāṃ barhiḥ prathatāṃ sādhv antarahiṃsrā ṇaḥ pṛthivī devy astv iti parigṛhṇāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 11.2 prāṇāpānābhyāṃ balam ābhajantī sukhā devī subhagā mekhaleyam /
KāṭhGS, 41, 18.5 medhām indraś ca sūryaś ca medhāṃ devī sarasvatī /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
Kāṭhakasaṃhitā
KS, 15, 7, 9.0 āvittā devy aditiḥ //
KS, 19, 7, 1.0 aditis tvā devī viśvadevyāvatītīyaṃ vā aditiḥ //
KS, 20, 2, 20.0 yaṃ te devī nirṛtir ābabandheti śikyam adhinyasyati //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 2.2 pra devāḥ prota sūnṛtā pra vāg devī dadātu naḥ //
MS, 2, 6, 9, 9.0 āvittā devy aditiḥ //
MS, 2, 7, 6, 29.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa //
MS, 2, 7, 6, 31.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīnddhām ukhe //
MS, 2, 7, 6, 33.0 varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhe //
MS, 2, 7, 12, 3.2 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicartyam /
MS, 2, 13, 10, 14.1 jyotiṣmatīḥ pratimuñcate nabho devī rātrī sūryasya vratāni /
MS, 2, 13, 16, 1.0 yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 2.0 yā devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 3.0 yā devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 3, 1, 8, 4.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭeti //
MS, 3, 1, 8, 5.0 iyaṃ vā aditir devī viśvadevyavatī //
MS, 3, 1, 8, 13.0 vāg vai dhiṣaṇā devī viśvadevyavatī //
MS, 3, 11, 1, 8.2 acchinnaṃ tantuṃ payasā sarasvatīḍā devī bhāratī viśvatūrtiḥ //
MS, 3, 11, 10, 10.1 vaiśvadevī punatī devy āgād yasyā bahvyas tanvo vītapṛṣṭhāḥ /
MS, 3, 16, 4, 9.2 avasyuvātā bṛhatī na śakvarī diśāṃ devy avatu no ghṛtācī //
MS, 4, 4, 3, 27.0 āvittā devy aditir iti //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 4.2 sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ //
Mānavagṛhyasūtra
MānGS, 1, 22, 10.2 prāṇāpānābhyāṃ balam ābhajantī śivā devī subhage mekhale mā riṣāma /
MānGS, 2, 8, 6.3 śāntā pṛthivī śivamantarikṣaṃ dyaurno devyabhayaṃ kṛṇotu /
MānGS, 2, 13, 6.13 nānāpatrakā sā devī puṣṭiś cātisarasvatī /
MānGS, 2, 13, 6.18 śriyaṃ devīm upahvaye śrīr mā devī juṣatām /
MānGS, 2, 15, 6.5 svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ /
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 16.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 8.3 prāṇāpānābhyāṃ balam ādadhānā svasā devī subhagā mekhaleyamiti //
PārGS, 2, 4, 8.0 medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti //
PārGS, 3, 3, 5.4 jyotiṣmatī pratimuñcate nabho rātrī devī sūryasya vratāni /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 1.1 atha yad asya rujec chaṃ no devī rahasyena ghṛtam abhigīyābhyañjyācchāmyati ha //
Taittirīyasaṃhitā
TS, 6, 1, 7, 61.0 devī hy eṣā devaḥ somaḥ //
Taittirīyāraṇyaka
TĀ, 5, 2, 6.8 pra devy etu sūnṛtety āha /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Vaitānasūtra
VaitS, 5, 1, 27.1 yat te devīti śikyāsandīrukmapāśān nairṛtyāṃ prāstān //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 37.2 tayor aham anu bhakṣaṃ bhakṣayāmi vāg devī juṣāṇā somasya tṛpyatu /
VSM, 9, 29.2 pra vāg devī dadātu naḥ svāhā //
VSM, 11, 61.1 aditiṣṭvā devī viśvadevyāvatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa /
VSM, 12, 65.1 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicṛtyam /
Vārāhagṛhyasūtra
VārGS, 5, 7.2 prāṇāpānābhyāṃ balam ābhajantī śivā devī subhagā mekhaleyam /
VārGS, 13, 2.3 saubhāgyena tvā saṃsṛjatv iᄆā devī ghṛtapadīndrāṇy agnāyyaśvinī rāṭ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 2.3 iti puṣkaraparṇaṃ nidhāya iyaty agra āsīd ato devī prathamānā pṛthag yad iti varāhavihatam //
VārŚS, 2, 1, 1, 43.1 tūṣṇīm ukhāṃ pacanena paryukṣya dhiṣaṇā tvā devīty agninā saminddhe //
VārŚS, 2, 1, 4, 25.1 yaṃ te devīti śikyam adhivapati //
VārŚS, 2, 2, 2, 10.1 yā devyasīṣṭaka iti purastāt paryāyāṇām anuṣajed upaśīvarīty upariṣṭāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 2.1 karṇayor upanidhāya medhājananam japati medhāṃ te devaḥ savitā medhāṃ devī sarasvatī /
ĀśvGS, 2, 4, 14.4 śāntā pṛthivī śivam antarikṣaṃ dyaur no devy abhayaṃ no astu /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.19 svarvatī sudughā naḥ payasvatī diśāṃ devy avatu no ghṛtācī /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 2, 11.2 yacchatv aryamā pra pūṣā pra bṛhaspatiḥ pra vāg devī dadātu naḥ svāheti //
ŚBM, 6, 5, 4, 3.1 aditiṣṭvā devī viśvadevyāvatī /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 2, 2, 1.0 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 16.0 vāyur vai devo 'ntarikṣaṃ devī //
ŚāṅkhĀ, 1, 6, 9.0 devaśca devī cāsmi //
Ṛgveda
ṚV, 1, 40, 3.1 praitu brahmaṇaspatiḥ pra devy etu sūnṛtā /
ṚV, 1, 48, 3.1 uvāsoṣā ucchāc ca nu devī jīrā rathānām /
ṚV, 1, 92, 9.1 viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti /
ṚV, 1, 92, 10.2 śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ //
ṚV, 1, 106, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 1, 109, 4.1 yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti /
ṚV, 1, 113, 13.1 śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī /
ṚV, 1, 113, 14.1 vy añjibhir diva ātāsv adyaud apa kṛṣṇāṃ nirṇijaṃ devy āvaḥ /
ṚV, 2, 40, 6.2 avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 61, 2.1 uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī /
ṚV, 4, 14, 3.2 prabodhayantī suvitāya devy uṣā īyate suyujā rathena //
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 4, 51, 11.2 vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī //
ṚV, 4, 55, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 5, 32, 10.1 ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme /
ṚV, 5, 41, 18.2 sā naḥ sudānur mṛᄆayantī devī prati dravantī suvitāya gamyāḥ //
ṚV, 5, 43, 11.2 havaṃ devī jujuṣāṇā ghṛtācī śagmāṃ no vācam uśatī śṛṇotu //
ṚV, 5, 51, 11.1 svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ /
ṚV, 5, 80, 3.2 patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti //
ṚV, 6, 50, 5.1 mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā /
ṚV, 6, 61, 4.1 pra ṇo devī sarasvatī vājebhir vājinīvatī /
ṚV, 6, 64, 5.2 tvaṃ divo duhitar yā ha devī pūrvahūtau maṃhanā darśatā bhūḥ //
ṚV, 7, 37, 7.1 abhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ /
ṚV, 7, 38, 4.1 abhi yaṃ devy aditir gṛṇāti savaṃ devasya savitur juṣāṇā /
ṚV, 7, 40, 2.2 dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca //
ṚV, 7, 40, 4.2 suhavā devy aditir anarvā te no aṃho ati parṣann ariṣṭān //
ṚV, 7, 75, 7.1 satyā satyebhir mahatī mahadbhir devī devebhir yajatā yajatraiḥ /
ṚV, 7, 78, 2.2 uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī //
ṚV, 7, 90, 3.1 rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam /
ṚV, 8, 25, 10.1 uta no devy aditir uruṣyatāṃ nāsatyā /
ṚV, 9, 58, 2.1 usrā veda vasūnām martasya devy avasaḥ /
ṚV, 10, 59, 7.1 punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam /
ṚV, 10, 64, 9.2 devīr āpo mātaraḥ sūdayitnvo ghṛtavat payo madhuman no arcata //
ṚV, 10, 70, 8.2 manuṣvad yajñaṃ sudhitā havīṃṣīḍā devī ghṛtapadī juṣanta //
ṚV, 10, 127, 1.1 rātrī vy akhyad āyatī purutrā devy akṣabhiḥ /
ṚV, 10, 127, 2.1 orv aprā amartyā nivato devy udvataḥ /
ṚV, 10, 127, 3.1 nir u svasāram askṛtoṣasaṃ devy āyatī /
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 2.2 adhaspadaṃ tam īṃ kṛdhi yo asmāṁ ādideśati devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 3.2 śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 4.2 rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 5.2 dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 141, 2.2 pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ //
Ṛgvedakhilāni
ṚVKh, 2, 6, 3.2 śriyaṃ devīm upa hvaye śrīr mā devī juṣatām //
ṚVKh, 3, 11, 2.1 vaiśvadevī punatī devy āgād yasyām imā bahvyas tanvo vītapṛṣṭhāḥ /
ṚVKh, 4, 2, 11.2 sā māṃ samāṃ diśāṃ devī sarvataḥ parirakṣatu sarvataḥ parirakṣatu oṃ namaḥ //
ṚVKh, 4, 6, 6.1 yad veda rājā varuṇo yad u devī sarasvatī /
ṚVKh, 4, 8, 2.1 medhāṃ me varuṇo rājā medhāṃ devī sarasvatī /
Arthaśāstra
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
Buddhacarita
BCar, 1, 5.1 sā tasya devapratimasya devī garbheṇa vaṃśaśriyamudvahantī /
BCar, 1, 29.2 prītā ca bhītā ca babhūva devī śītoṣṇamiśreva jalasya dhārā //
BCar, 1, 86.2 abhajata śibikāṃ śivāya devī tanayavatī praṇipatya devatābhyaḥ //
BCar, 2, 18.1 devī tu māyā vibudharṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam /
BCar, 8, 70.1 itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 6, 4.2 sā aśokavanikāyāṃ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṃ preṣayati sma āgacchatu devo devī te draṣṭukāmeti //
Mahābhārata
MBh, 1, 14, 15.1 tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī /
MBh, 1, 16, 32.6 kṛṣṇarūpadharā devī sarvābharaṇabhūṣitā //
MBh, 1, 16, 34.2 surā devī samutpannā turagaḥ pāṇḍurastathā //
MBh, 1, 16, 40.5 devān apāyayad devī na daityāṃste ca cukruśuḥ //
MBh, 1, 27, 24.1 etasminn eva kāle tu devī dākṣāyaṇī śubhā /
MBh, 1, 50, 16.4 gaṅgā devī mānayāmāsa yo vai //
MBh, 1, 56, 26.13 bhagavāṃścāpi deveśo yatra devī ca kīrtyate /
MBh, 1, 59, 47.2 prāvāsūta mahābhāgā devī devarṣitaḥ purā /
MBh, 1, 60, 50.1 tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā /
MBh, 1, 60, 51.1 varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata /
MBh, 1, 60, 54.2 tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ /
MBh, 1, 76, 10.4 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
MBh, 1, 78, 9.8 bahu pralapatī devī rājānam idam abravīt /
MBh, 1, 78, 17.2 buddhvā ca tattvato devī śarmiṣṭhām idam abravīt /
MBh, 1, 92, 30.2 devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ //
MBh, 1, 92, 39.1 divyarūpā hi sā devī gaṅgā tripathagā nadī /
MBh, 1, 92, 43.4 ṛtukāle ca sā devī divyaṃ garbham adhārayat /
MBh, 1, 93, 4.3 bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham //
MBh, 1, 93, 8.2 gāṃ prajātā tu sā devī kaśyapād bharatarṣabha //
MBh, 1, 93, 20.1 etacchrutvā tu sā devī nṛpottama sumadhyamā /
MBh, 1, 93, 43.1 etad ākhyāya sā devī tatraivāntaradhīyata /
MBh, 1, 98, 25.1 andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha /
MBh, 1, 99, 40.2 yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru /
MBh, 1, 99, 44.5 tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām /
MBh, 1, 99, 48.3 evam uktvā tu sā devī snuṣāṃ satyavatī tadā //
MBh, 1, 100, 5.2 babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat /
MBh, 1, 100, 14.1 punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ /
MBh, 1, 100, 21.1 tataḥ kumāraṃ sā devī prāptakālam ajījanat /
MBh, 1, 107, 37.26 manasācintayad devī etat putraśataṃ mama /
MBh, 1, 112, 32.1 evam uktā tu sā devī tathā cakre pativratā /
MBh, 1, 112, 33.1 sā tena suṣuve devī śavena manujādhipa /
MBh, 1, 114, 2.1 sā baliṃ tvaritā devī dharmāyopajahāra ha /
MBh, 1, 114, 51.2 agnikā lakṣaṇā kṣemā devī rambhā manoramā /
MBh, 1, 116, 30.40 bhartṛlokasya tu jyeṣṭhā devī mām anumanyatām /
MBh, 1, 117, 14.1 sā ca satyavatī devī kausalyā ca yaśasvinī /
MBh, 1, 121, 19.1 tathaiveyaṃ dharā devī sāgarāntā sapattanā /
MBh, 1, 145, 10.2 kāruṇyāt sādhubhāvācca devī rājan na cakṣame //
MBh, 1, 155, 35.1 devyuvāca /
MBh, 1, 160, 8.1 na devī nāsurī caiva na yakṣī na ca rākṣasī /
MBh, 1, 168, 21.2 tasya rājña ājñayā devī vasiṣṭham upacakrame //
MBh, 1, 168, 24.2 sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam //
MBh, 1, 179, 22.2 cikṣepa kaṇṭhe muditārjunasya tat paśyato 'nekajanasya devī /
MBh, 1, 189, 49.1 saiṣā devī rucirā devajuṣṭā pañcānām ekā svakṛtena karmaṇā /
MBh, 1, 212, 1.292 arundhatī śacī devī rukmiṇī devakī tathā /
MBh, 1, 212, 1.301 śacī devī tathā bhadrām arundhatyādibhistadā /
MBh, 2, 10, 11.4 devī rambhā manoramā /
MBh, 2, 10, 21.1 tryambako rājaśārdūla devī ca vigataklamā /
MBh, 2, 11, 19.2 kālikā surabhī devī saramā caiva gautamī /
MBh, 2, 11, 29.2 kālakā surabhir devī saramā cātha gautamī /
MBh, 2, 11, 29.5 pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca /
MBh, 2, 11, 29.6 surā devī śacī caiva tathā puṣṭir arundhatī /
MBh, 2, 11, 29.7 saṃvṛttir āśā niyatiḥ sṛṣṭir devī ratistathā /
MBh, 2, 40, 16.2 putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam //
MBh, 2, 58, 31.2 asti vai te priyā devī glaha eko 'parājitaḥ /
MBh, 2, 70, 9.1 tathetyuktvā tu sā devī sravannetrajalāvilā /
MBh, 3, 66, 8.2 lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā //
MBh, 3, 67, 2.2 damayantyā tathoktā tu sā devī bhṛśaduḥkhitā /
MBh, 3, 74, 5.1 evam uktā tu vaidarbhyā sā devī bhīmam abravīt /
MBh, 3, 82, 5.2 plakṣād devī srutā rājan mahāpuṇyā sarasvatī //
MBh, 3, 123, 19.2 niścitya manasā buddhyā devī vavre svakaṃ patim //
MBh, 3, 147, 35.1 dṛṣṭā sā ca mayā devī rāvaṇasya niveśane /
MBh, 3, 192, 13.2 pādau te pṛthivī devī romāṇyoṣadhayas tathā //
MBh, 3, 208, 3.2 devī bhānumatī nāma prathamāṅgirasaḥ sutā //
MBh, 3, 214, 1.3 tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa /
MBh, 3, 214, 7.3 prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā //
MBh, 3, 214, 13.1 śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām /
MBh, 3, 215, 3.2 yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī /
MBh, 3, 218, 48.2 tadā tam āśrayallakṣmīḥ svayaṃ devī śarīriṇī //
MBh, 3, 219, 8.2 icchantī jyeṣṭhatāṃ devī tapas taptuṃ vanaṃ gatā //
MBh, 3, 219, 34.1 saramā nāma yā mātā śunāṃ devī janādhipa /
MBh, 3, 226, 8.2 saparvatavanā devī sagrāmanagarākarā /
MBh, 3, 249, 2.2 devī nu yakṣī yadi dānavī vā varāpsarā daityavarāṅganā vā //
MBh, 3, 253, 12.1 yadyeva devī pṛthivīṃ praviṣṭā divaṃ prapannāpyatha vā samudram /
MBh, 3, 261, 30.2 ānāyya bharataṃ devī kaikeyī vākyam abravīt //
MBh, 3, 275, 14.2 papāta devī vyathitā nikṛttā kadalī yathā //
MBh, 3, 277, 29.2 pituḥ sakāśam agamad devī śrīr iva rūpiṇī //
MBh, 3, 290, 21.1 sā tān dṛṣṭvā vrīḍamāneva bālā sūryaṃ devī vacanaṃ prāha bhītā /
MBh, 3, 291, 24.2 papātātha ca sā devī śayane mūḍhacetanā //
MBh, 4, 8, 13.2 yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ //
MBh, 4, 8, 15.2 nāsmi devī na gandharvī nāsurī na ca rākṣasī /
MBh, 4, 8, 19.1 mālinītyeva me nāma svayaṃ devī cakāra sā /
MBh, 4, 14, 3.2 virāṭamahiṣī devī kṛpāṃ cakre manasvinī //
MBh, 4, 14, 9.1 tasmin kṛte tadā devī kīcakenopamantritā /
MBh, 5, 11, 13.2 samprāptā darśanaṃ devī śakrasya mahiṣī priyā //
MBh, 5, 11, 14.2 indrasya mahiṣī devī kasmānmāṃ nopatiṣṭhati //
MBh, 5, 11, 16.1 tacchrutvā durmanā devī bṛhaspatim uvāca ha /
MBh, 5, 12, 3.2 parasya patnī sā devī prasīdasva sureśvara //
MBh, 5, 12, 8.1 upatiṣṭhatu māṃ devī etad asyā hitaṃ param /
MBh, 5, 12, 14.1 evam ukte tu sā devī bāṣpam utsṛjya sasvaram /
MBh, 5, 12, 25.2 nahuṣaṃ yācatāṃ devī kiṃcit kālāntaraṃ śubhā /
MBh, 5, 12, 27.4 evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām //
MBh, 5, 13, 2.1 evam uktā tu sā devī nahuṣeṇa pativratā /
MBh, 5, 13, 21.2 hā śakreti tadā devī vilalāpa suduḥkhitā //
MBh, 5, 13, 25.2 ityāhopaśrutiṃ devī satyaṃ satyena dṛśyatām //
MBh, 5, 14, 10.2 sūkṣmarūpadharā devī babhūvopaśrutiśca sā //
MBh, 5, 29, 10.1 atandritā bhāram imaṃ mahāntaṃ bibharti devī pṛthivī balena /
MBh, 5, 50, 38.1 kṛtsneyaṃ pṛthivī devī jarāsaṃdhena dhīmatā /
MBh, 5, 109, 12.1 atra te ṛṣayaḥ sapta devī cārundhatī tathā /
MBh, 5, 137, 18.2 tapoghoravratā devī na tvaṃ jeṣyasi pāṇḍavam //
MBh, 5, 179, 4.2 mayā vinihataṃ devī rodatām adya pārthiva //
MBh, 5, 179, 22.1 tato mām abravīd devī sarvabhūtahitaiṣiṇī /
MBh, 5, 179, 28.2 madarthaṃ tam ṛṣiṃ devī kṣamayāmāsa bhārgavam /
MBh, 5, 189, 11.1 tato dadhāra taṃ garbhaṃ devī rājīvalocanā /
MBh, 5, 191, 20.2 prakāśaṃ coditā devī pratyuvāca mahīpatim //
MBh, 5, 192, 10.1 taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā /
MBh, 6, 7, 44.1 tatra tripathagā devī prathamaṃ tu pratiṣṭhitā /
MBh, 6, 9, 9.2 tatra svayaṃprabhā devī nityaṃ vasati śāṇḍilī //
MBh, 6, 61, 54.1 pādau tava dharā devī diśo bāhur divaṃ śiraḥ /
MBh, 6, 61, 56.1 aśvinau śravaṇau nityaṃ devī jihvā sarasvatī /
MBh, 7, 28, 32.1 tathetyuktvā gatā devī kṛtakāmā manasvinī /
MBh, 8, 69, 41.4 tathā satyavratā devī gāndhārī dharmadarśinī //
MBh, 9, 43, 39.1 viśākhastu yayau yena devī girivarātmajā /
MBh, 9, 43, 42.1 tato rudraśca devī ca pāvakaśca pitāmaham /
MBh, 10, 18, 9.2 vivyathe pṛthivī devī parvatāś ca cakampire //
MBh, 11, 15, 6.3 aṅgulyagrāṇi dadṛśe devī paṭṭāntareṇa sā //
MBh, 11, 15, 10.2 bāṣpam āhārayad devī vastreṇāvṛtya vai mukham //
MBh, 12, 38, 8.1 janayāmāsa yaṃ devī divyā tripathagā nadī /
MBh, 12, 47, 18.1 yaṃ devaṃ devakī devī vasudevād ajījanat /
MBh, 12, 47, 59.1 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā /
MBh, 12, 49, 65.2 prasādya kaśyapaṃ devī kṣatriyān bāhuśālinaḥ //
MBh, 12, 51, 7.1 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā /
MBh, 12, 59, 133.2 śrīḥ sambhūtā yato devī patnī dharmasya dhīmataḥ //
MBh, 12, 122, 46.1 jāgarti nirṛtir devī jyotīṃṣi nirṛter api /
MBh, 12, 124, 54.1 tataḥ prabhāmayī devī śarīrāt tasya niryayau /
MBh, 12, 124, 57.1 tvaṃ hi satyavratā devī lokasya parameśvarī /
MBh, 12, 167, 3.1 tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā /
MBh, 12, 192, 8.1 tasyānukampayā devī prītā samabhavat tadā /
MBh, 12, 192, 13.2 tat tatheti tato devī madhuraṃ pratyabhāṣata //
MBh, 12, 192, 14.1 idaṃ caivāparaṃ prāha devī tatpriyakāmyayā /
MBh, 12, 249, 4.1 iyaṃ hi māṃ sadā devī bhārārtā samacodayat /
MBh, 12, 249, 21.1 evam uktā tu sā devī mṛtyuḥ kamalamālinī /
MBh, 12, 250, 16.1 sā tatra paramaṃ devī tapo 'carata duścaram /
MBh, 12, 256, 21.1 śraddhā vai sāttvikī devī sūryasya duhitā nṛpa /
MBh, 12, 274, 29.2 evam uktvā tu sā devī devaṃ paśupatiṃ patim /
MBh, 12, 278, 34.1 nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim /
MBh, 12, 278, 35.1 devyuvāca /
MBh, 12, 292, 27.1 prakṛtiḥ kurute devī mahāpralayam eva ca /
MBh, 12, 306, 14.2 oṃkāram āditaḥ kṛtvā mama devī sarasvatī //
MBh, 12, 310, 12.1 śailarājasutā caiva devī tatrābhavat purā /
MBh, 12, 322, 32.1 nārāyaṇānuśāstā hi tadā devī sarasvatī /
MBh, 12, 330, 10.2 ṛtā brahmasutā sā me satyā devī sarasvatī //
MBh, 13, 15, 29.1 śirasā vandite deve devī prītā umābhavat /
MBh, 13, 16, 7.1 devyuvāca /
MBh, 13, 16, 9.2 evaṃ dattvā varān devo mama devī ca bhārata /
MBh, 13, 61, 6.2 bhūmir bhūtir mahādevī dātāraṃ kurute priyam //
MBh, 13, 62, 38.2 tadā vasumatī devī snigdhā bhavati bhārata //
MBh, 13, 82, 26.2 dakṣasya duhitā devī surabhir nāma nāmataḥ //
MBh, 13, 83, 43.3 amoghatejāstvaṃ deva devī ceyam umā tathā //
MBh, 13, 84, 72.3 evam uktvā tu sā devī tatraivāntaradhīyata //
MBh, 13, 84, 74.3 pṛthivī ca tadā devī khyātā vasumatīti vai //
MBh, 13, 86, 23.1 gavāṃ mātā ca gā devī dadau śatasahasraśaḥ /
MBh, 13, 124, 21.2 etad ākhyāya sā devī sumanāyai tapasvinī /
MBh, 13, 127, 26.2 haranetre śubhe devī sahasā sā samāvṛṇot //
MBh, 13, 127, 39.1 prakṛtisthaṃ giriṃ dṛṣṭvā prītā devī maheśvaram /
MBh, 13, 134, 17.2 gaganād gāṃ gatā devī gaṅgā sarvasaridvarā //
MBh, 13, 134, 30.2 tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ /
MBh, 13, 151, 7.1 saumyā gauḥ surabhir devī viśravāśca mahān ṛṣiḥ /
MBh, 13, 154, 18.1 tato bhāgīrathī devī tanayasyodake kṛte /
MBh, 14, 21, 14.1 prāṇāpānāntare devī vāg vai nityaṃ sma tiṣṭhati /
MBh, 14, 21, 19.2 kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī //
MBh, 14, 21, 21.2 tasmānmanaḥ sthāvaratvād viśiṣṭaṃ tathā devī jaṅgamatvād viśiṣṭā //
MBh, 14, 49, 39.2 sarvabhūtakarī devī śubhāśubhanidarśanā //
MBh, 14, 51, 43.2 mātulaściradṛṣṭo me tvayā devī ca devakī //
MBh, 14, 67, 10.2 susaṃvītābhavad devī devavat kṛṣṇam īkṣatī //
MBh, 14, 70, 19.1 devakī suprajā devī tvayā puruṣasattama /
MBh, 14, 79, 2.1 pratilabhya ca sā saṃjñāṃ devī divyavapurdharā /
MBh, 14, 80, 1.3 upaviṣṭābhavad devī socchvāsaṃ putram īkṣatī //
MBh, 14, 90, 2.1 tathā citrāṅgadā devī kauravyasyātmajāpi ca /
MBh, 15, 1, 21.2 ulūpī nāgakanyā ca devī citrāṅgadā tathā //
MBh, 15, 4, 11.1 sā ca buddhimatī devī kālaparyāyavedinī /
MBh, 15, 13, 6.1 tam āsanagataṃ devī gāndhārī dharmacāriṇī /
MBh, 15, 24, 5.1 yudhiṣṭhirasya jananī devī sādhu nivartyatām /
MBh, 15, 25, 15.1 tathaiva devī gāndhārī valkalājinavāsinī /
MBh, 15, 29, 7.1 sā ca devī mahābhāgā gāndhārī hatabāndhavā /
MBh, 15, 29, 14.2 uvāca devī rājānam abhipūjyābhinandya ca //
MBh, 15, 33, 12.2 ghoreṇa tapasā yuktā devī kaccinna śocati //
MBh, 15, 35, 5.1 mahāprajñā buddhimatī devī dharmārthadarśinī /
MBh, 15, 37, 3.2 śvaśuraṃ baddhanayanā devī prāñjalir utthitā //
MBh, 16, 8, 71.2 devī jāmbavatī caiva viviśur jātavedasam //
Rāmāyaṇa
Rām, Bā, 1, 20.2 pūrvaṃ dattavarā devī varam enam ayācata /
Rām, Bā, 34, 20.2 gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava //
Rām, Bā, 42, 5.2 tatraivābabhramad devī saṃvatsaragaṇān bahūn //
Rām, Bā, 45, 15.2 nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ //
Rām, Ay, 8, 6.2 rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha //
Rām, Ay, 9, 42.1 tathā protsāhitā devī gatvā mantharayā saha /
Rām, Ay, 10, 25.1 iti devī maheṣvāsaṃ parigṛhyābhiśasya ca /
Rām, Ay, 14, 13.1 devi devaś ca devī ca samāgamya madantare /
Rām, Ay, 17, 6.1 kausalyāpi tadā devī rātriṃ sthitvā samāhitā /
Rām, Ay, 18, 15.2 devī paśyatu me vīryaṃ rāghavaś caiva paśyatu //
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 27, 32.2 kṣipraṃ pramuditā devī dātum evopacakrame //
Rām, Ay, 37, 10.2 nyavartata tadā devī kausalyā śokakarśitā //
Rām, Ay, 37, 28.1 taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram /
Rām, Ay, 46, 28.2 tathaiva devī kausalyā mama mātā viśeṣataḥ //
Rām, Ay, 46, 52.1 parituṣṭā hi sā devī vanavāsaṃ gate mayi /
Rām, Ay, 47, 7.1 sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt /
Rām, Ay, 47, 16.1 mā sma matkāraṇād devī sumitrā duḥkham āvaset /
Rām, Ay, 53, 26.2 vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā //
Rām, Ay, 54, 20.2 na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca //
Rām, Ay, 57, 10.1 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham /
Rām, Ay, 94, 6.2 sukhinī kaccid āryā ca devī nandati kaikayī //
Rām, Ay, 96, 7.2 uvāca devī kausalyā sarvā daśarathastriyaḥ //
Rām, Ay, 101, 25.2 prahṛṣṭamānasā devī kaikeyī cābhavat tadā //
Rām, Ay, 102, 17.2 tataḥ sā gṛham āgamya devī putraṃ vyajāyata //
Rām, Ār, 12, 7.2 ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī //
Rām, Ār, 13, 27.1 tato duhitarau rāma surabhir devy ajāyata /
Rām, Ār, 32, 15.1 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
Rām, Ār, 44, 21.2 naiva devī na gandharvī na yakṣī na ca kiṃnarī //
Rām, Ār, 62, 9.1 yā ceyaṃ jagato mātā devī lokanamaskṛtā /
Rām, Ār, 63, 14.2 sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam //
Rām, Ār, 63, 15.1 tvayā virahitā devī lakṣmaṇena ca rāghava /
Rām, Su, 1, 134.1 evam uktā tu sā devī daivatair abhisatkṛtā /
Rām, Su, 1, 154.2 abravīt surasā devī svena rūpeṇa vānaram //
Rām, Su, 6, 14.2 babhūva devī ca kṛtā suhastā lakṣmīstathā padmini padmahastā //
Rām, Su, 12, 46.1 rāmaśokābhisaṃtaptā sā devī vāmalocanā /
Rām, Su, 12, 50.1 yadi jīvati sā devī tārādhipanibhānanā /
Rām, Su, 14, 4.2 nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame //
Rām, Su, 22, 20.3 agneḥ svāhā yathā devī śacīvendrasya śobhane //
Rām, Su, 31, 15.2 kaikeyī nāma bhartāraṃ devī vacanam abravīt //
Rām, Su, 32, 5.1 sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ /
Rām, Su, 34, 30.1 itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā /
Rām, Su, 37, 6.1 jñātvā samprasthitaṃ devī vānaraṃ mārutātmajam /
Rām, Su, 49, 20.1 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham /
Rām, Su, 55, 24.2 dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat //
Rām, Su, 55, 34.1 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī /
Rām, Su, 56, 3.1 kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate /
Rām, Su, 56, 21.1 samudramadhye sā devī vacanaṃ mām abhāṣata /
Rām, Su, 56, 31.1 abravīt surasā devī svena rūpeṇa māṃ punaḥ /
Rām, Su, 56, 77.2 pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā //
Rām, Su, 58, 18.1 dṛṣṭā devī na cānītā iti tatra nivedanam /
Rām, Su, 61, 16.1 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 62, 26.1 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ /
Rām, Su, 62, 30.2 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 63, 5.1 kva sītā vartate devī kathaṃ ca mayi vartate /
Rām, Su, 63, 12.1 duḥkham āpadyate devī tavāduḥkhocitā satī /
Rām, Su, 63, 14.2 devī kathaṃcit kākutstha tvanmanā mārgitā mayā //
Rām, Su, 63, 16.1 tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā /
Rām, Su, 65, 2.1 idam uktavatī devī jānakī puruṣarṣabha /
Rām, Yu, 105, 21.2 ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī //
Rām, Utt, 10, 35.2 cintitā copatasthe 'sya pārśvaṃ devī sarasvatī //
Rām, Utt, 10, 40.2 devī sarasvatī caiva muktvā taṃ prayayau divam //
Rām, Utt, 78, 23.2 pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā //
Rām, Utt, 78, 27.1 īpsitaṃ tasya vijñāya devī surucirānanā /
Rām, Utt, 88, 10.2 tathā me mādhavī devī vivaraṃ dātum arhati //
Rām, Utt, 88, 13.1 tasmiṃstu dharaṇī devī bāhubhyāṃ gṛhya maithilīm /
Saundarānanda
SaundĀ, 2, 49.1 tasya devī nṛdevasya māyā nāma tadābhavat /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 3, 9.2 tato 'bhūdvāruṇī devī pārijātastu kaustubhaḥ //
AgniPur, 3, 10.1 gāvaścāpsaraso divyā lakṣmīrdevī hariṃgatā /
Amarakośa
AKośa, 1, 217.2 devī kṛtābhiṣekāyāmitarāsu tu bhaṭṭinī //
AKośa, 2, 132.1 mūrvā devī madhurasā moraṭā tejanī sravā /
AKośa, 2, 181.2 marunmālā tu piśunā spṛkkā devī latā laghuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 63.1 kva devīty uktayākhyātam udyāne putrakasya sā /
BKŚS, 5, 35.2 vyavadhāya tu mām āste devī nīcaistarāsanā //
BKŚS, 5, 283.1 evaṃ devī bravītīti rājñokte śilpinoditam /
BKŚS, 6, 1.2 divākare mṛdukare devī putraṃ vyajāyata //
BKŚS, 10, 36.1 na ca pṛṣṭā mayā devī sasaṃdehe 'pi cetasi /
BKŚS, 10, 174.2 devī duḥkhāṅgadānena saṃbhāvayatu mām iti //
BKŚS, 10, 243.1 svayam eva tato gatvā devī vijñāpitā mayā /
BKŚS, 10, 244.1 yuvarājārthinī devī sa cartaguṇavatsalaḥ /
BKŚS, 10, 263.1 seyaṃ kāmayate devaṃ devī madanamañjukā /
BKŚS, 11, 15.2 eṣā naḥ svāminī devī vāmato mudrikālatā //
BKŚS, 11, 57.1 atha devī namaskṛtya prītā vijñāpitā mayā /
BKŚS, 11, 65.2 sa praviśyoktavān dvāre devī kiṃ vidhṛteti mām //
BKŚS, 11, 69.1 saṃkṣepatas tu vakṣyāmi yad yad devī kariṣyati /
BKŚS, 12, 3.1 vanditā ca vihasyāha devī padmāvatī yathā /
BKŚS, 12, 22.1 sarvathā dṛśyate neha devī madanamañjukā /
BKŚS, 14, 10.2 trivargam akṣataṃ devī pṛthivīva surakṣitā //
BKŚS, 14, 20.2 na nivṛttā yadā devī tadopāyaṃ prayuktavān //
BKŚS, 15, 15.1 kiṃ tu mātā varasyātra devī bhavatu māgadhī /
BKŚS, 15, 47.1 abhūc ca dārikāpakṣe tadā devī kanīyasī /
BKŚS, 17, 99.2 devī gandharvadattāgād abhibhūtasabhāprabhā //
BKŚS, 18, 112.2 nirdākṣiṇyā ca devī śrīr iti jāto 'smi śaṅkitaḥ //
BKŚS, 18, 604.1 tatas tena vihasyoktaṃ kva devī kva daridratā /
BKŚS, 20, 11.2 devī vāsavadattā vā kiṃvā magadhavaṃśajā //
BKŚS, 20, 348.1 mayokteyaṃ kva devasya devī vegavataḥ sutā /
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 1, 5, 9.3 kāsya devī /
DKCar, 2, 3, 20.1 devī ca bandhanaṃ gamitā //
DKCar, 2, 3, 75.1 mātuśca me mānavatyāḥ priyavayasyā devī priyaṃvadāsīt //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 8, 164.0 asmādṛśairmitraistu nītvā māhiṣmatīṃ bhartṛdvaimāturāya bhrātre mitravarmaṇe sāpatyā devī darśitābhūt //
DKCar, 2, 8, 198.0 punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 9, 9.0 tadākarṇya tatpratyayāddhairyamavalambyādyaprabhṛtyahaṃ devī ca prāṇamadhārayāva //
Divyāvadāna
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Harivaṃśa
HV, 6, 35.1 śailaiś ca śrūyate dugdhā punar devī vasuṃdharā /
HV, 6, 40.2 duhitṛtvam anuprāptā devī pṛthvīti cocyate //
HV, 8, 1.3 tasya bhāryābhavat saṃjñā tvāṣṭrī devī vivasvataḥ /
HV, 13, 19.1 sā tathoktā tayā mātrā devī duścaracāriṇī /
HV, 23, 104.1 sā tu putrārthinī devī vratacaryāsamāhitā /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 126.1 asūta ca sā tatra devī dīrghāyuṣamenam //
Harṣacarita, 1, 224.1 tadevamagocare girāmasīti śrutvā devī pramāṇam ityabhidhāya tūṣṇīmabhūta //
Kāvyālaṃkāra
KāvyAl, 3, 6.2 devī samāgamad dharmamaskariṇyatirohitā //
Kūrmapurāṇa
KūPur, 1, 1, 30.1 tadantare 'bhavad devī śrīrnārāyaṇavallabhā /
KūPur, 1, 1, 32.2 kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām //
KūPur, 1, 1, 63.1 evam uktātha vipreṇa devī kamalavāsinī /
KūPur, 1, 2, 7.1 tataḥ śrīrabhavad devī kamalāyatalocanā /
KūPur, 1, 8, 9.2 sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram //
KūPur, 1, 11, 13.1 saiṣā māheśvarī devī śaṅkarārdhaśarīriṇī /
KūPur, 1, 11, 17.2 kaiṣā bhagavatī devī śaṅkarārdhaśarīriṇī /
KūPur, 1, 11, 30.1 saiṣā sarveśvarī devī sarvabhūtapravartikā /
KūPur, 1, 11, 44.1 śaktayo girijā devī śaktimanto 'tha śaṅkaraḥ /
KūPur, 1, 11, 45.1 bhogyā viśveśvarī devī maheśvarapativratā /
KūPur, 1, 11, 63.1 devyuvāca /
KūPur, 1, 11, 98.1 anantarūpānantasthā devī puruṣamohinī /
KūPur, 1, 11, 213.1 evamuktātha sā devī tena śailena pārvatī /
KūPur, 1, 11, 258.1 devyuvāca /
KūPur, 1, 13, 4.1 vasiṣṭhavacanād devī tapastaptvā suduścaram /
KūPur, 1, 13, 59.1 tasya tadvākyamākarṇya sā devī śaṅkarapriyā /
KūPur, 1, 14, 34.1 etasminnantare devī mahādevaṃ maheśvaram /
KūPur, 1, 14, 35.1 devyuvāca /
KūPur, 1, 14, 72.1 tato bhagavatī devī prahasantī maheśvaram /
KūPur, 1, 15, 142.1 dṛṣṭvā devī mahādevaṃ prītivisphāritekṣaṇā /
KūPur, 1, 16, 14.1 tadantare 'ditirdevī devamātā suduḥkhitā /
KūPur, 1, 19, 7.1 asūta saumyajaṃ devī purūravasamuttamam /
KūPur, 1, 20, 20.1 tapasā toṣitā devī janakena girīndrajā /
KūPur, 1, 21, 44.2 manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ //
KūPur, 1, 22, 8.1 sā devī nṛpatiṃ dṛṣṭvā rūpalāvaṇyasaṃyutam /
KūPur, 1, 23, 22.2 hantuṃ samāgataḥ sthānaṃ yatra devī sarasvatī //
KūPur, 1, 24, 86.2 vyājahāra hṛṣīkeśaṃ devī himagirīndrajā //
KūPur, 1, 29, 16.2 devāsanagatā devī mahādevamapṛcchata //
KūPur, 1, 29, 17.1 devyuvāca /
KūPur, 1, 33, 31.2 evamastvityanujñāya devī cāntaradhīyata //
KūPur, 1, 37, 1.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
KūPur, 1, 46, 40.2 tatra sā vasate devī nityaṃ yogaparāyaṇā //
KūPur, 1, 47, 65.1 sā ca devī jagadvandyā pādamūle haripriyā /
KūPur, 2, 6, 32.1 vācaṃ dadāti vipulāṃ yā ca devī sarasvatī /
KūPur, 2, 6, 33.2 sāvitrī saṃsmṛtā devī devājñānuvidhāyinī //
KūPur, 2, 6, 34.1 pārvatī paramā devī brahmavidyāpradāyinī /
KūPur, 2, 7, 4.1 yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā /
KūPur, 2, 31, 21.2 svānandabhūtā kathitā devī nāgantukā śivā //
KūPur, 2, 31, 36.1 yasya sā paramā devī śaktirākāśasaṃsthitā /
KūPur, 2, 33, 112.2 patnī dāśaratherdevī vijigye rākṣaseśvaram //
KūPur, 2, 34, 56.2 pūrvaveṣaṃ sa jagrāha devī cāntarhitābhavat //
KūPur, 2, 34, 70.1 mama vai sāparā śaktirdevī vidyeti viśrutā /
KūPur, 2, 36, 28.1 pitṝṇāṃ duhitā devī gandhakālīti viśrutā /
KūPur, 2, 37, 153.2 āvirāsīnmahādevī devī girivarātmajā //
KūPur, 2, 37, 161.2 sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti //
KūPur, 2, 38, 1.2 eṣā puṇyatamā devī devagandharvasevitā /
KūPur, 2, 44, 7.1 dagdheṣvaśeṣadeveṣu devī girivarātmajā /
KūPur, 2, 44, 12.1 pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /
Liṅgapurāṇa
LiPur, 1, 10, 39.2 śrīdevyuvāca /
LiPur, 1, 16, 20.2 kaiṣā bhagavatī devī catuṣpādā caturmukhī //
LiPur, 1, 16, 33.1 saiṣā bhagavatī devī matprasūtiḥ pratiṣṭhitā /
LiPur, 1, 26, 1.3 āyātu varadā devītyanenaiva maheśvarīm //
LiPur, 1, 26, 4.2 uttame śikhare devītyuktvodvāsya ca mātaram //
LiPur, 1, 33, 3.2 strīliṅgamakhilaṃ devī prakṛtirmama dehajā //
LiPur, 1, 42, 23.1 lakṣmīḥ sākṣācchacī jyeṣṭhā devī caiva sarasvatī /
LiPur, 1, 43, 50.1 devī nandīśvaraṃ devamabhiṣiñcāmi bhūtapam /
LiPur, 1, 44, 39.2 marutāṃ ca sutā devī suyaśākhyā babhūva yā //
LiPur, 1, 49, 68.2 saṃtānakasthalīmadhye sākṣāddevī sarasvatī //
LiPur, 1, 55, 31.2 dhṛtarāṣṭraḥ sūryavarcā devī sākṣāt kṛtasthalā //
LiPur, 1, 55, 33.2 pūrvacittiriti khyātā devī sākṣāttilottamā //
LiPur, 1, 55, 64.2 tilottamāpsarāścaiva devī raṃbhā manoharā //
LiPur, 1, 69, 59.1 uvācāṣṭabhujā devī meghagaṃbhīrayā girā /
LiPur, 1, 69, 89.2 revatī ca tathā devī balabhadreṇa dhīmatā //
LiPur, 1, 70, 271.1 sā devī niyutaṃ taptvā tapaḥ paramaduścaram /
LiPur, 1, 70, 277.2 devī nāma tathākūtiḥ prasūtiścaiva te ubhe //
LiPur, 1, 70, 328.1 prāguktā tu mahādevī strī saiveha satī hyabhūt /
LiPur, 1, 70, 328.2 hitāya jagatāṃ devī dakṣeṇārādhitā purā //
LiPur, 1, 70, 333.2 gaṇāṃbikā mahādevī nandinī jātavedasī //
LiPur, 1, 70, 337.2 kumārī yādavī devī varadā kṛṣṇapiṅgalā //
LiPur, 1, 71, 120.2 apyetadantare devī devamālokya vismitā //
LiPur, 1, 71, 121.2 devyuvāca /
LiPur, 1, 72, 24.1 ghaṇṭā sarasvatī devī dhanuṣaḥ śrutirūpiṇī /
LiPur, 1, 72, 88.1 rarāja devī devasya girijā pārśvasaṃsthitā /
LiPur, 1, 72, 89.1 śubhāvatī tadā devī pārśvasaṃsthā vibhāti sā /
LiPur, 1, 74, 21.1 tayā ca pūjayedyastu devī devaś ca pūjitau /
LiPur, 1, 75, 34.1 yathā śivas tathā devī yathā devī tathā śivaḥ /
LiPur, 1, 75, 34.1 yathā śivas tathā devī yathā devī tathā śivaḥ /
LiPur, 1, 81, 29.1 bilvapatre sthitā lakṣmīrdevī lakṣaṇasaṃyutā /
LiPur, 1, 82, 12.2 trailokyanamitā devī solkākārā purātanī //
LiPur, 1, 82, 13.2 trailokyanamitā devī solkākārā purātanī //
LiPur, 1, 82, 15.1 aparṇā varadā devī varadānaikatatparā /
LiPur, 1, 82, 17.1 menāyā nandinī devī vārijā vārijekṣaṇā /
LiPur, 1, 82, 89.1 bhadrā bhadrapadā devī śivaloke vyavasthitā /
LiPur, 1, 82, 106.2 sarvadā sarvagā devī sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 107.1 siṃhārūḍhā mahādevī pārvatyāstanayāvyayā /
LiPur, 1, 82, 108.1 trinetrā varadā devī mahiṣāsuramardinī /
LiPur, 1, 85, 5.1 śrīdevyuvāca /
LiPur, 1, 85, 47.1 chando devī ca gāyatrī paramātmādhidevatā /
LiPur, 1, 85, 201.1 sārasvatī bhaveddevī tasya vāgatimānuṣī /
LiPur, 1, 87, 23.2 rudrājñaiṣā sthitā devī hyanayā muktiraṃbikā //
LiPur, 1, 92, 34.2 gaṇeśvarair nandimukhaiś ca sārdhamuvāca devaṃ praṇipatya devī //
LiPur, 1, 92, 35.1 śrīdevyuvāca /
LiPur, 1, 92, 142.2 parātparataraṃ devī budhyasveti mayoditam //
LiPur, 1, 92, 185.2 niśamya vacanaṃ devī gatvā vārāṇasīṃ purīm /
LiPur, 1, 94, 24.1 ityuktā sā tadā devī dharā devair athābravīt /
LiPur, 1, 99, 13.2 saivājñayā vibhordevī dakṣaputrī babhūva ha //
LiPur, 1, 99, 14.2 dakṣaṃ vinindya kālena devī mainā hyabhūtpunaḥ //
LiPur, 1, 99, 17.1 babhūva pārvatī devī tapasā ca gireḥ prabhoḥ /
LiPur, 1, 101, 4.2 anyā ca devī hyanujā sarvaloke namaskṛtā //
LiPur, 1, 101, 25.2 vinindya dakṣaṃ yā devī satī rudrāṅgasaṃbhavā //
LiPur, 1, 102, 23.1 atha śailasutā devī haimamāruhya śobhanam /
LiPur, 1, 102, 44.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇa /
LiPur, 1, 102, 60.2 tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām //
LiPur, 1, 103, 5.1 siddhirmāyā kriyā durgā devī sākṣātsudhā svadhā /
LiPur, 1, 103, 6.2 rākā kuhūḥ sinīvālī devī anumatī tathā //
LiPur, 1, 103, 74.2 kiṃ mayā varṇyate devī hyavimuktaphalodayaḥ //
LiPur, 1, 107, 60.1 devī tanayamālokya dadau tasmai girīndrajā /
LiPur, 2, 1, 69.1 mandaṃ mandasmitā devī vicitrābharaṇānvitā /
LiPur, 2, 5, 14.2 tataḥ kadācitsā devī dvādaśīṃ samupoṣya vai //
LiPur, 2, 5, 19.1 tataḥ kālena sā devī putraṃ kulavivardhanam /
LiPur, 2, 5, 121.1 tathetyuktvā ca sā devī prahasantī cakāra ha /
LiPur, 2, 6, 53.2 yasya kālī gṛhe devī pretarūpā ca ḍākinī //
LiPur, 2, 11, 11.2 saptasaptiḥ śivaḥ kāntā umā devī suvarcalā //
LiPur, 2, 11, 21.1 sā sā viśveśvarī devī sa ca sarvo maheśvaraḥ /
LiPur, 2, 11, 31.1 pīṭhākṛtirumā devī liṅgarūpaśca śaṅkaraḥ /
LiPur, 2, 11, 34.1 bibharti kṣetratāṃ devī tripurāntakavallabhā /
LiPur, 2, 13, 6.1 umā saṃkīrtitā devī sutaḥ śukraśca sūribhiḥ /
LiPur, 2, 13, 10.1 śivā devī budhair uktā putraścāsya manojavaḥ /
LiPur, 2, 13, 14.1 suvarcalā smṛtā devī sutaścāsya śanaiścaraḥ /
LiPur, 2, 27, 27.1 balā pramathinī devī damanī ca yathākramam /
LiPur, 2, 27, 79.1 kṣamā ca śikharā devī ṛturatnā śilā tathā /
LiPur, 2, 27, 80.2 indrā ca badhirā devī ṣoḍaśaitāḥ prakīrtitāḥ //
LiPur, 2, 46, 12.1 athāntarikṣe vipulā sākṣāddevī sarasvatī /
LiPur, 2, 46, 16.2 brahmā haraśca bhagavānviṣṇurdevī ramā dharā //
LiPur, 2, 47, 8.2 liṅgavedī umā devī liṅgaṃ sākṣānmaheśvaraḥ //
LiPur, 2, 47, 9.1 tayoḥ sampūjanād eva devī devaśca pūjitau /
LiPur, 2, 50, 7.1 tena daityena sā devī dharā nītā rasātalam /
LiPur, 2, 51, 6.2 devī śakropakārārthaṃ sākṣādvajreśvarī tathā //
LiPur, 2, 55, 6.2 śrīdevyuvāca /
Matsyapurāṇa
MPur, 4, 8.2 viriñcir yatra bhagavāṃstatra devī sarasvatī /
MPur, 4, 24.3 jananī yā manordevī śatarūpā śatendriyā //
MPur, 13, 20.1 prāha devī yadārabdhaṃ tatkāryaṃ me na saṃśayaḥ /
MPur, 13, 24.1 devyuvāca /
MPur, 13, 26.2 prayāge lalitā devī kāmākṣī gandhamādane /
MPur, 13, 40.1 karavīre mahālakṣmīrumā devī vināyake /
MPur, 13, 46.2 bhīmā devī himādrau tu puṣṭirviśveśvare tathā //
MPur, 13, 59.2 pārvatī sābhavaddevī śivadehārdhadhāriṇī //
MPur, 17, 15.2 śaṃ no devīty apaḥ kuryādyavo'sīti yavānapi //
MPur, 17, 18.2 khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet //
MPur, 21, 22.2 na sāmanyat tadā devī prāhālīkamidaṃ vacaḥ //
MPur, 32, 18.2 buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt //
MPur, 47, 14.1 mitravindā ca kālindī devī jāmbavatī tathā /
MPur, 47, 94.2 devī kruddhābravīddevān anindrānvaḥ karomyaham //
MPur, 47, 95.2 tastambha devī balavadyogayuktā tapodhanā //
MPur, 47, 98.2 viṣṇunā rakṣitaṃ dṛṣṭvā devī kruddhā vaco 'bravīt //
MPur, 48, 16.2 bhṛśā kṛśā navā darśā yā ca devī dṛṣadvatī //
MPur, 48, 61.3 andhaṃ vṛddhaṃ ca taṃ jñātvā na sā devī jagāma ha //
MPur, 48, 70.1 tasya sā tadvaco devī sarvaṃ kṛtavatī tadā /
MPur, 48, 70.2 tasya sāpānam āsādya devī pariharattadā //
MPur, 60, 12.1 yā devī saubhāgyamayī bhuktimuktiphalapradā /
MPur, 60, 15.1 tasminnahani sā devī kila viśvātmanā satī /
MPur, 63, 14.2 anena vidhinā devī māsi māsi sadārcayet //
MPur, 82, 11.2 dhenurūpeṇa sā devī mama śāntiṃ prayacchatu //
MPur, 82, 12.2 dhenurūpeṇa sā devī mama pāpaṃ vyapohatu //
MPur, 104, 19.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 108, 23.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 110, 5.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 121, 27.2 tatra tripathagā devī prathamaṃ tu pratiṣṭhitā //
MPur, 121, 30.1 dṛśyate bhāsurā rātrau devī tripathagā tu sā /
MPur, 126, 23.1 tilottamāpsarāścaiva devī rambhā manoramā /
MPur, 146, 38.1 ityuktā sā tadā devī saivamastvityabhāṣata /
MPur, 146, 38.2 punaśca devī bhartāramuvācāsitalocanā //
MPur, 146, 42.1 sā tu labdhavarā devī jagāma tapase vanam /
MPur, 151, 29.2 cakampe ca mahī devī daityā bhinnadhiyo'bhavan //
MPur, 154, 52.1 himācalasya duhitā sā tu devī bhaviṣyati /
MPur, 154, 61.1 sā mṛtā kupitā devī kasmiṃścitkāraṇāntare /
MPur, 154, 64.2 jātamātrā tu sā devī svalpasaṃjñā ca bhāminī //
MPur, 154, 73.1 samāptaniyamā devī yadā comā bhaviṣyati /
MPur, 154, 85.1 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ /
MPur, 154, 101.2 abhavatpṛthivī devī śālimālākulāpi ca //
MPur, 154, 109.2 himaśailasutā devī svayaṃpūrvikayā tataḥ //
MPur, 154, 118.1 tadyathā śailajā devī yogaṃ yāyātpinākinā /
MPur, 154, 136.1 udaikṣannāradaṃ devī munimadbhutarūpiṇam /
MPur, 154, 185.1 yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava /
MPur, 154, 315.1 tānuvāca tato devī salajjā gauravānmunīn /
MPur, 154, 342.1 devyuvāca /
MPur, 154, 429.2 harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā //
MPur, 154, 487.1 vyagrā tu pṛthivī devī sarvabhāvamanoramā /
MPur, 154, 503.1 putrakaṃ krīḍatī devī taṃ cāpyarpayadambhasi /
MPur, 154, 504.2 putretyuvāca te devī putretyūce ca jāhnavī //
MPur, 154, 508.1 tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ /
MPur, 154, 520.2 tatrākṣakrīḍayā devī vihartumupacakrame //
MPur, 154, 523.1 tacchrutvā kautukāddevī kimetaditi śaṃkaram /
MPur, 154, 529.2 ityuktā tu tato devī tyaktvā tadvismayākulā //
MPur, 154, 536.2 gaṇeśāṃstāṃstathā dṛṣṭvā devī provāca śaṃkaram //
MPur, 154, 537.1 devyuvāca /
MPur, 154, 542.1 devyuvāca /
MPur, 154, 546.1 devyuvāca /
MPur, 154, 572.0 devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata //
MPur, 155, 4.1 devyuvāca /
MPur, 155, 15.1 anekaiścāṭubhirdevī devena pratibodhitā /
MPur, 155, 28.1 unnāmya vadanaṃ devī dakṣiṇena tu pāṇinā /
MPur, 156, 32.1 devyuvāca /
MPur, 156, 39.2 śrutvā vāyumukhāddevī krodharaktavilocanā /
MPur, 157, 1.1 devyuvāca /
MPur, 157, 6.2 tasyāśu vartituṃ devī vyavasyata satī tadā /
MPur, 157, 10.1 devyuvāca /
MPur, 157, 19.1 ityuktā kauśikī devī vindhyaśailaṃ jagāma ha /
MPur, 158, 2.1 ityuktā tu tadā devī cintayāmāsa cetasā /
MPur, 158, 6.1 devyuvāca /
MPur, 158, 20.3 prasannā tu tato devī vīrakasyeti saṃstutā /
MPur, 158, 38.2 tacchrutvā tu tato devī hemadrumamahājalam //
MPur, 158, 40.1 upaviṣṭā tatastasya tīre devī sakhīyutā /
MPur, 169, 4.1 yā padmā sā rasā devī pṛthivī paricakṣyate /
MPur, 171, 33.1 devī sarasvatī caiva brahmaṇā nirmitāḥ purā /
MPur, 171, 45.2 vāsavānugatā devī janayāmāsa vai surān //
MPur, 171, 63.1 mahīdharānsarvanāgāndevī kadrūrvyajāyata /
Nāṭyaśāstra
NāṭŚ, 1, 61.2 śrāvyatvaṃ prekṣaṇīyasya dadau devī sarasvatī //
Suśrutasaṃhitā
Su, Cik., 30, 21.1 sakṣīrā padminīprakhyā devī brahmasuvarcalā /
Su, Utt., 30, 10.1 antarīkṣacarā devī sarvālaṃkārabhūṣitā /
Su, Utt., 31, 10.1 nānāvastradharā devī citramālyānulepanā /
Su, Utt., 31, 11.3 revatī śuṣkanāmā yā sā te devī prasīdatu //
Su, Utt., 32, 9.2 pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ //
Su, Utt., 32, 10.2 śūnyāgārāśritā devī dārakaṃ pātu pūtanā //
Su, Utt., 32, 11.2 bhinnagārāśrayā devī dārakaṃ pātu pūtanā //
Su, Utt., 33, 9.2 devī bālamimaṃ prītā saṃrakṣatvandhapūtanā //
Su, Utt., 34, 9.1 mudgaudanāśanā devī surāśoṇitapāyinī /
Su, Utt., 34, 9.2 jalāśayālayā devī pātu tvāṃ śītapūtanā //
Varāhapurāṇa
VarPur, 27, 28.2 tadrūpadhāriṇī devī yāṃ tāṃ yogeśvarīṃ viduḥ //
VarPur, 27, 34.2 yamadaṇḍadharā devī paiśunyaṃ svayameva ca /
Viṣṇupurāṇa
ViPur, 1, 4, 11.1 nirīkṣya taṃ tadā devī pātālatalam āgatam /
ViPur, 1, 7, 16.1 tasmācca puruṣād devī śatarūpā vyajāyata /
ViPur, 1, 8, 19.2 ājyāhutir asau devī puroḍāśo janārdanaḥ //
ViPur, 1, 9, 92.2 babhūva vāruṇī devī madāghūrṇitalocanā //
ViPur, 1, 9, 98.2 śrīr devī payasas tasmād utthitā dhṛtapaṅkajā //
ViPur, 1, 9, 137.2 evaṃ dadau varau devī devarājāya vai purā /
ViPur, 1, 13, 71.1 yatra yatra yayau devī sā tadā bhūtadhāriṇī /
ViPur, 3, 18, 59.1 na tu sā vāgyatā devī tasya patnī yatavratā /
ViPur, 3, 18, 61.2 anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim //
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 4, 6, 54.1 tad ākarṇya rājā māṃ nagnaṃ devī vīkṣyatīti na yayau //
ViPur, 5, 3, 29.1 ityuktvā prayayau devī divyasraggandhabhūṣaṇā /
ViPur, 5, 18, 5.2 yathā ca devakī devī dānavena durātmanā //
ViPur, 5, 28, 4.1 devī jāmbavatī cāpi rohiṇī kāmarūpiṇī /
Viṣṇusmṛti
ViSmṛ, 1, 12.2 uddhṛtā pṛthivī devī rasātalagatā purā //
ViSmṛ, 1, 21.1 evaṃ sā niścayaṃ kṛtvā devī strīrūpadhāriṇī /
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 301.2 śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā //
Abhidhānacintāmaṇi
AbhCint, 1, 40.2 śrīrdevī prabhāvatī ca padmā vaprā śivā tathā //
AbhCint, 2, 246.1 devī kṛtābhiṣekānyā bhaṭṭinī gaṇikājjukā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 39.2 spṛkkā spṛk brāhmaṇī devī piśunā ca latā satī //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 34.2 yadyeṣoparatā devī māyā vaiśāradī matiḥ //
BhāgPur, 1, 19, 15.1 taṃ mopayātaṃ pratiyantu viprā gaṅgā ca devī dhṛtacittam īśe /
BhāgPur, 4, 3, 5.2 satī dākṣāyaṇī devī pitṛyajñamahotsavam //
BhāgPur, 4, 4, 10.2 svatejasā bhūtagaṇān samutthitān nigṛhya devī jagato 'bhiśṛṇvataḥ //
BhāgPur, 4, 4, 11.1 devy uvāca /
BhāgPur, 4, 4, 28.2 hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā //
BhāgPur, 4, 15, 5.1 iyaṃ ca sudatī devī guṇabhūṣaṇabhūṣaṇā /
BhāgPur, 4, 17, 4.1 prakṛtyā viṣamā devī kṛtā tena samā katham /
BhāgPur, 4, 17, 16.1 sā diśo vidiśo devī rodasī cāntaraṃ tayoḥ /
BhāgPur, 8, 8, 31.1 athāsīdvāruṇī devī kanyā kamalalocanā /
BhāgPur, 10, 2, 18.1 tato jaganmaṅgalamacyutāṃśaṃ samāhitaṃ śūrasutena devī /
BhāgPur, 10, 4, 4.1 tamāha bhrātaraṃ devī kṛpaṇā karuṇaṃ satī /
BhāgPur, 10, 4, 13.1 iti prabhāṣya taṃ devī māyā bhagavatī bhuvi /
Bhāratamañjarī
BhāMañj, 1, 332.1 tataḥ prāpa sutau devī devayānī narādhipāt /
BhāMañj, 5, 624.2 yuyutsuṃ jāhnavī devī mātābhyetya jagāda mām //
BhāMañj, 13, 1735.1 tataḥ śaśāṅkacūḍena pṛṣṭā devī mṛgīdṛśām /
BhāMañj, 16, 58.1 aho balavatī devī saṃsāre 'smin anityatā /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 9.1, 2.0 devī madhyapathoditā prakurute kampaṃ tato mūrchanāṃ dūrakarṣaṇadarśanaṃ śrutigaṇāṃś cānyā mahāsāraṇā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 12.1 mūrvā madhurasā devī pṛthakparṇī triparṇyapi /
DhanvNigh, 1, 70.1 mālatī ca varā devī trivṛtānyā śubhā matā /
DhanvNigh, 1, 182.1 vandhyakarkoṭakī devī manojñā ca kumārikā /
DhanvNigh, 1, 184.2 avandhyā caiva devī ca viṣapraśamanī tathā //
DhanvNigh, Candanādivarga, 59.1 spṛkkāsṛgbrāhmaṇī devī mālālī koṭikā matā /
Garuḍapurāṇa
GarPur, 1, 5, 23.2 tasmācca puruṣāddevī śatarūpā vyajāyata //
GarPur, 1, 11, 38.2 ṣaṃ caṃ phaṃ ṣaṃ gadādevī vaṃ laṃ maṃ kṣaṃ ca śaṅkhakam //
GarPur, 1, 23, 41.1 vāmā devī pratiṣṭhā ca suṣumnā dhārikā tathā /
GarPur, 1, 36, 18.1 chandastu devī gāyattrī paramātmā ca devatā //
GarPur, 1, 37, 1.2 gāyattrī paramā devī bhuktimuktipradā ca tām /
GarPur, 1, 48, 14.1 śaṃ no devīti mantreṇa uttarasyāṃ caturthakam /
GarPur, 1, 48, 87.1 agna āyāhi jaṅghe dve śaṃ no devīti jānunī /
GarPur, 1, 52, 26.2 patnī dāśaratherdevī vijigye rākṣaseśvaram //
GarPur, 1, 81, 13.1 sūryaḥ śivo gaṇo devī hariryatra ca tiṣṭhati /
GarPur, 1, 81, 28.2 mahālakṣmīryatra devī praṇītā paramā nadī //
GarPur, 1, 101, 8.2 śaṃ no devī kayānaśca ketuṃ kraṇvanniti kramāt //
GarPur, 1, 131, 15.2 yaṃ devaṃ devakī devī vasudevādajījanat //
GarPur, 1, 133, 8.2 tasmindevī prakartavyā haimī vā rājatāpi vā //
Hitopadeśa
Hitop, 3, 104.11 ity uktvā devy adṛśyābhavat /
Kathāsaritsāgara
KSS, 1, 1, 43.2 ityuktvā virate śaṃbhau devī kopākulābravīt //
KSS, 1, 1, 56.2 śrutvetyānāyayaddevī puṣpadantamatikrudhā //
KSS, 1, 2, 3.1 tapasārādhitā devī svapnādeśena sā ca tam /
KSS, 1, 5, 31.2 sampūrṇalakṣaṇā devī pratibhāti sma citragā //
KSS, 1, 5, 56.1 stutibhistoṣitā sā ca mayā devī tirodadhe /
KSS, 1, 6, 81.1 tatkṣaṇaṃ sā prasannā māṃ devī svayamabhāṣata /
KSS, 1, 6, 83.1 kadācidatha devī māṃ tatrasthaṃ svayamādiśat /
KSS, 2, 1, 17.1 mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt /
KSS, 2, 3, 37.2 tataḥ prasannā sākṣātsā devī caṇḍī tamabhyadhāt //
KSS, 2, 3, 41.1 ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat /
KSS, 2, 5, 37.2 devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti //
KSS, 2, 6, 73.1 tatastaṃ bandhanāddevī sā mumoca vasantakam /
KSS, 3, 1, 15.2 mṛtā te deva devīti mithyā vakti sma taṃ nṛpam //
KSS, 3, 1, 21.2 dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ //
KSS, 3, 1, 24.2 devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati //
KSS, 3, 1, 60.2 sa saputraśca devī ca vacaḥ kuruta eva me //
KSS, 3, 1, 115.2 kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā //
KSS, 3, 1, 116.2 jīvet kadācid devīti matvā dhairyam avāpsyati //
KSS, 3, 1, 117.2 padmāvatī tato devī darśyate cācirāditi //
KSS, 3, 1, 121.1 devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe /
KSS, 3, 2, 14.2 hā hā vasantakayutā devī dagdhetyaghoṣyata //
KSS, 3, 2, 34.2 mānuṣī kāpi devī sā yasyā vijñānam īdṛśam //
KSS, 3, 2, 54.2 dṛśyate tena jāne sā devī jīvetkathaṃcana //
KSS, 3, 2, 61.2 pracchāditaitadarthaṃ syāddevī jātviti cintayan //
KSS, 3, 2, 118.1 yadyahaṃ hitakṛdrājño devī śuddhimatī yadi /
KSS, 3, 3, 41.2 tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim //
KSS, 3, 3, 59.2 devī vāsavadattā ca sasnehā bhaginīva me //
KSS, 3, 3, 152.1 devī vāsavadattā ca kṛtvā sādhāraṇaṃ patim /
KSS, 3, 4, 20.1 diṣṭyā na lajjitā devī sapatnyā sakhitulyayā /
KSS, 3, 4, 122.1 akarod ā dināntaṃ ca devī tāvanmahotsavam /
KSS, 3, 6, 84.1 ityuktā śaṃbhunā devī cakre vighneśvarārcanam /
KSS, 4, 1, 34.1 ataś caṇḍamahāsenasutā devī narendra sā /
KSS, 4, 1, 47.2 devī vāsavadattā sā brāhmaṇīṃ śraddadhetarām //
KSS, 4, 1, 50.1 evaṃ saṃcintayantī ca sā devī snānakāṅkṣiṇī /
KSS, 4, 1, 102.2 devī vāsavadattā sā sādarā samacintayat //
KSS, 4, 1, 104.2 iti saṃcintya devī tāṃ brāhmaṇīṃ punar abravīt //
KSS, 4, 1, 124.2 prītyaināṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt //
KSS, 4, 1, 126.2 devī śāntikaraṃ prātar ānāyyāpṛcchad anvayam //
KSS, 4, 1, 130.1 devī vāsavadattāpi tasyāstau bālakau sutau /
KSS, 4, 1, 141.2 devī labdhāśayenāśu cakāra vrataniścayam //
KSS, 4, 1, 146.2 devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni //
KSS, 4, 2, 258.1 ityākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt /
KSS, 4, 3, 15.2 devī vāsavadattāpi sā samprāpa parāṃ mudam //
KSS, 4, 3, 39.1 sā taṃ svapne nirāhārasthitaṃ devī samādiśat /
KSS, 4, 3, 60.2 devī vāsavadattābhūd āsannaprasavodayā //
KSS, 5, 1, 45.1 nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe /
KSS, 5, 2, 164.1 iti bhartur vacaḥ śrutvā devī sā sādarāvadat /
KSS, 5, 2, 172.1 tataḥ kadācid rājānaṃ taṃ devī vadati sma sā /
KSS, 5, 2, 226.2 mene sa rājā devī ca prāptanūpurayugmakā //
KSS, 5, 3, 62.1 atheha nivasantīṃ māṃ devī svapne kilāmbikā /
KSS, 5, 3, 251.2 divo 'vatīrya śarvāṇī devī pratyakṣatāṃ yayau //
KSS, 5, 3, 253.2 ityuktvārpitavidyā sā devī sadyastiro 'bhavat //
KSS, 6, 1, 7.1 devī vāsavadattā ca rājñī padmāvatī tathā /
KSS, 6, 1, 74.1 tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā /
KSS, 6, 1, 134.1 kiṃca sattvādhikaṃ karma devī yannāma yādṛśam /
KSS, 6, 1, 211.2 devī tārādattā prāpa sagarbhā paraṃ pramadam //
Kālikāpurāṇa
KālPur, 54, 14.2 gandharvaiḥ pūjyate devī pūjakairnāpyate phalam //
KālPur, 55, 87.1 tasyādatte svayaṃ devī patraṃ puṣpaṃ phalaṃ jalam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 106.1 mūrvā madhurasā devī pṛthakparṇī triparṇyapi /
MPālNigh, Abhayādivarga, 115.2 marudbhavā kṛmīkumbhā citrā devī ca kīrtitā //
MPālNigh, Abhayādivarga, 222.1 mūrvā devī madhurasā devaśreṇī madhusravā /
MPālNigh, Abhayādivarga, 270.1 vandhyākarkoṭikā devī kumārī viṣanāśinī /
Mahācīnatantra
Mahācīnatantra, 7, 1.1 devy uvāca /
Maṇimāhātmya
MaṇiMāh, 1, 1.2 papraccha pārvatī devī tattvaṃ paramadurlabham //
MaṇiMāh, 1, 19.1 śrīdevy uvāca /
Mātṛkābhedatantra
MBhT, 2, 1.1 śrīdevy uvāca /
MBhT, 2, 17.1 śrīdevy uvāca /
MBhT, 2, 22.2 śivenāliṅgitā devī śivākāreṇa vai tadā //
MBhT, 3, 1.1 śrīdevy uvāca /
MBhT, 3, 10.1 bhujyate kuṇḍalī devī iti cintāparo hi yaḥ /
MBhT, 3, 15.1 sarpākārā kuṇḍalinī yā devī paramā kalā /
MBhT, 3, 17.1 śrīdevy uvāca /
MBhT, 3, 30.1 śrīdevy uvāca /
MBhT, 6, 57.2 śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī //
MBhT, 7, 2.2 tathaiva bhairavī devī nityātantre mayoditā /
MBhT, 7, 3.1 śrīdevy uvāca /
MBhT, 7, 12.1 śrīdevy uvāca /
MBhT, 7, 19.2 mahāmokṣapradā devī tasyai nityaṃ namo namaḥ //
MBhT, 7, 34.2 devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā //
MBhT, 7, 48.1 śrīdevy uvāca /
MBhT, 7, 57.1 śrīdevy uvāca /
MBhT, 8, 1.1 śrīdevy uvāca /
MBhT, 8, 11.1 śrīdevy uvāca /
MBhT, 8, 13.1 śrīdevy uvāca /
MBhT, 10, 1.1 śrīdevy uvāca /
MBhT, 10, 5.1 śrīdevy uvāca /
MBhT, 10, 8.1 śrīdevy uvāca /
MBhT, 10, 8.3 yena vākyena deveśa devī tuṣṭā bhavaty api //
MBhT, 12, 37.3 trivargadātrī sā devī brahmaṇaḥ śaktir eva ca //
MBhT, 14, 12.2 sākṣād brahmamayī devī cābhiśaptā ca vāruṇī /
MBhT, 14, 13.1 nivedanān mahādevyai tat tad devī bhavet kila /
MBhT, 14, 14.2 yathaiva kuṇḍalī devī dehamadhye vyavasthitā //
MBhT, 14, 24.2 saptajanmani sā devī pukkasī pativarjitā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 153.2 laṅkātikā koṭivarṣā devī paṅkajamuṣṭikā //
Rasaratnasamuccaya
RRS, 2, 56.2 durgā bhagavatī devī taṃ śūlena vyamardayat //
Rasārṇava
RArṇ, 1, 3.2 praṇamya śirasā devī pārvatī paripṛcchati //
RArṇ, 1, 4.1 śrīdevyuvāca /
RArṇ, 1, 17.1 śrīdevyuvāca /
RArṇ, 1, 32.1 śrīdevyuvāca /
RArṇ, 2, 1.1 śrīdevyuvāca /
RArṇ, 2, 28.1 śrīdevyuvāca /
RArṇ, 2, 36.1 śrīdevyuvāca /
RArṇ, 3, 1.1 śrīdevyuvāca /
RArṇ, 3, 13.2 pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā //
RArṇ, 3, 14.1 caṇḍabhairavikā devī saṃsthitā dakṣiṇe gṛhe /
RArṇ, 3, 15.1 caṇḍakāpālinī devī saṃsthitā cottare gṛhe /
RArṇ, 4, 1.1 śrīdevyuvāca /
RArṇ, 5, 1.1 śrīdevyuvāca /
RArṇ, 5, 28.1 mantrasiddhāsanā devī tathā kaṅkālakhecarī /
RArṇ, 6, 1.1 śrīdevyuvāca /
RArṇ, 6, 2.2 kadācidgirijā devī haraṃ dṛṣṭvā manoharam /
RArṇ, 6, 124.2 durgā bhagavatī devī taṃ śūlena vyamardayat //
RArṇ, 7, 1.1 śrīdevyuvāca /
RArṇ, 8, 1.1 śrīdevyuvāca /
RArṇ, 9, 1.1 śrīdevyuvāca /
RArṇ, 10, 1.1 śrīdevyuvāca /
RArṇ, 11, 1.1 śrīdevyuvāca /
RArṇ, 12, 1.1 śrīdevyuvāca /
RArṇ, 12, 79.1 śrīdevyuvāca /
RArṇ, 13, 1.1 śrīdevyuvāca /
RArṇ, 15, 1.1 śrīdevyuvāca /
RArṇ, 16, 1.2 śrīdevyuvāca /
RArṇ, 17, 1.1 śrīdevyuvāca /
RArṇ, 18, 1.1 śrīdevyuvāca /
Rājanighaṇṭu
RājNigh, Guḍ, 19.1 mūrvā divyalatā mirā madhurasā devī triparṇī madhuśreṇī bhinnadalāmarī madhumatī tiktā pṛthakparṇikā /
RājNigh, Guḍ, 46.1 paṇḍolī liṅgajā devī caṇḍāpastambhinī tathā /
RājNigh, Guḍ, 61.1 vandhyā devī vandhyakarkoṭakā syān nāgārātir nāgahantrī manojñā /
RājNigh, Pipp., 120.3 mālavī ca varā devī vṛttaparṇī dvidṛṅmitā //
RājNigh, Śat., 18.2 śophaghnī subhagā devī niścalā vrīhiparṇikā //
RājNigh, Śat., 179.1 maṇḍūkī satyanāmnī syād devī mārtaṇḍavallabhā /
RājNigh, Mūl., 167.2 valmīkasambhavā devī divyatumbī ṣaḍāhvayā //
RājNigh, Mūl., 179.2 marujā kumbhasī devī kaṭphalā laghucirbhiṭā /
RājNigh, Mūl., 187.2 bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca //
RājNigh, Āmr, 215.2 devī divyā ca vijayā vahninetramitābhidhā //
RājNigh, 12, 124.1 spṛkkā ca devī piśunā vadhūś ca koṭir manur brāhmaṇikā sugandhā /
RājNigh, Śālyādivarga, 117.1 atasī picchalā devī madagandhā madotkaṭā /
RājNigh, Siṃhādivarga, 167.1 śyāmā varāhī śakunī kumārī durgā ca devī caṭakā ca kṛṣṇā /
Skandapurāṇa
SkPur, 7, 6.2 niḥsṛtā vadanād devī prahvā samavātiṣṭhata //
SkPur, 7, 7.3 sarvavidyādhidevī tvaṃ tasmād devi bhaviṣyasi //
SkPur, 10, 1.2 sā devī tryambakaproktā tatāpa suciraṃ tapaḥ /
SkPur, 10, 6.1 tataḥ sā tadvacaḥ śrutvā yogāddevī manasvinī /
SkPur, 11, 28.1 sā tathoktā tadā mātrā devī duścaracāriṇī /
SkPur, 11, 38.1 devyuvāca /
SkPur, 12, 3.1 sā devī yuktamityevamuktvā svasyāśramasya ha /
SkPur, 12, 8.1 devyuvāca /
SkPur, 12, 20.3 skandhe śambhoḥ samādāya devī prāha vṛto 'si me //
SkPur, 12, 28.1 sāpi devī gate tasmin bhagavatyamitātmani /
SkPur, 12, 36.2 śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā /
SkPur, 12, 39.2 athāha devī duḥkhārtā bālaṃ dṛṣṭvā mahāvratā //
SkPur, 12, 43.1 devyuvāca /
SkPur, 12, 48.1 devyuvāca /
SkPur, 12, 50.1 devyuvāca /
SkPur, 12, 59.1 tapaso 'tha vyayaṃ matvā devī himagirīndrajā /
SkPur, 12, 62.1 iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam /
SkPur, 13, 27.2 sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe //
SkPur, 13, 30.1 akasmādatha taṃ devī śiśuṃ pañcaśikhaṃ sthitam /
SkPur, 13, 43.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam /
SkPur, 13, 56.1 tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām /
SkPur, 22, 21.3 payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī //
SkPur, 25, 23.2 tato devī mahābhāgā śailāderadadadvaram /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 10.2 lelihānā sadā devī sadā pūrṇā ca bhāsate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 4.3 sāvasthā manasā gamyā parā devī prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 7.3 icchātvaṃ tasya sā devī sisṛkṣoḥ pratipadyate //
Tantrāloka
TĀ, 1, 72.2 śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī //
TĀ, 1, 117.1 asya syātpuṣṭirityeṣā saṃviddevī tathoditāt /
TĀ, 1, 271.2 parā parāparā devī caramā tvaparātmikā //
TĀ, 1, 277.1 itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā /
TĀ, 3, 69.1 parāparātparaṃ tattvaṃ saiṣā devī nigadyate /
TĀ, 3, 74.2 iyaṃ parāparā devī ghorāṃ yā mātṛmaṇḍalīm //
TĀ, 3, 172.2 icchā kāmo viṣaṃ jñānaṃ kriyā devī nirañjanam //
TĀ, 3, 197.2 ekāśītipadā devī hyatrāntarbhāvayiṣyate //
TĀ, 4, 65.1 dīkṣayejjapayogena raktādevī kramādyataḥ /
TĀ, 4, 146.2 meye 'pi devī tiṣṭhantī māsarāśyādirūpiṇī //
TĀ, 4, 148.2 sṛṣṭiṃ kalayate devī tannāmnāgama ucyate //
TĀ, 4, 163.2 saṃviddevī svatantratvātkalpite 'haṃkṛtātmani //
TĀ, 4, 176.2 devī kālī tathā kālakarṣiṇī ceti kathyate //
TĀ, 4, 199.2 tasya viśvākṛtirdevī sā cāvacchedavarjanāt //
TĀ, 6, 180.2 cinmātrameva devī ca sā parā parameśvarī //
TĀ, 6, 191.2 tasyānte tu parā devī yatra yukto na jāyate //
TĀ, 6, 218.2 parā saikākṣarā devī yatra līnaṃ carācaram //
TĀ, 6, 227.2 ekāśītipadā devī śaktiḥ proktā śivātmikā //
TĀ, 8, 54.1 vīṇāsarasvatī devī nāradastumburustathā /
TĀ, 8, 189.2 vyāpinī sarvamadhvānaṃ vyāpya devī vyavasthitā //
TĀ, 8, 264.2 akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī //
TĀ, 8, 332.2 ataḥ paraṃ sthitā māyā devī jantuvimohinī //
TĀ, 8, 391.1 yā prabhoraṅkagā devī suṣumnā śaśisaprabhā /
TĀ, 8, 395.1 tasyotsaṅge parā devī brahmāṇī mokṣamārgagā /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 23.2 tatkṣaṇāc cañcalāpāṅgi sā devī śavavāhanā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 11.2 mahāmokṣapradā devī tasmānmāyā prakīrtitā //
ToḍalT, Saptamaḥ paṭalaḥ, 1.2 mahāyogamayī devī khecarī paramā kalā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 21.2 ataḥ sā kuṇḍalī devī mukhenācchādya saṃsthitā //
ToḍalT, Navamaḥ paṭalaḥ, 13.4 tadgarbhasthā ca yā śaktiḥ sā devī kuṇḍarūpikā //
ToḍalT, Navamaḥ paṭalaḥ, 14.1 sadā kuṇḍalinī devī pañcāśadvarṇabhūṣitā /
ToḍalT, Navamaḥ paṭalaḥ, 19.2 recanāt kāminī devī praviśantī svaketanam //
ToḍalT, Navamaḥ paṭalaḥ, 38.1 bhūtakātyāyanī devī dharmārthakāmadā sadā /
ToḍalT, Daśamaḥ paṭalaḥ, 8.2 kā vā devī kathaṃbhūtā vada me parameśvara //
ToḍalT, Daśamaḥ paṭalaḥ, 9.2 tārā devī nīlarūpā vagalā kūrmamūrtikā /
ToḍalT, Daśamaḥ paṭalaḥ, 12.1 iti te kathitaṃ devyavatāraṃ daśamameva hi /
Ānandakanda
ĀK, 1, 12, 69.1 durgā devī ca tatrasthā sopānaṃ navamaṃ ca yat /
ĀK, 1, 12, 77.1 yogīśvarīti devyasti tatrālaṃpuradevatā /
ĀK, 1, 17, 1.1 atha prītamanā devī papraccha parameśvarī /
ĀK, 2, 10, 52.1 vandhyā devī vandhyakārkoṭakī syānnāgārātir nāgahantrī manojñā /
Gheraṇḍasaṃhitā
GherS, 2, 43.2 jāgarti bhujagī devī sādhanād bhujaṃgāsanam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 17.1 dṛṣṭvaiva taṃ śivaṃ devī bhaktyā premabhareṇa ca /
GokPurS, 4, 25.2 mahābalasya nikaṭe devī prāṅmukhataḥ sthitā //
GokPurS, 4, 26.2 teṣām abhīpsitaṃ devī dadāty eva na saṃśayaḥ //
GokPurS, 5, 5.2 ity uktā sā tadā devī pātālaṃ surabhir yayau //
GokPurS, 7, 6.2 tyaktvā śarīraṃ sā devī vāyubhūtā cacāra ha //
GokPurS, 7, 28.1 bhūmitvaṃ prāpya sā devī yathāpūrvam atiṣṭhata /
GokPurS, 7, 56.1 tathety uktvā ca sā devī vicitrāṇi gṛhāṇi ca /
GokPurS, 7, 85.2 dṛśyādṛśyeva sā devī plāvayāmāsa gośrutim //
GokPurS, 8, 40.2 durgādevī yaśodāyāṃ prādurbhūtāntarikṣagā //
GokPurS, 8, 42.1 viṣṇuvākyāt tato devī vindhyācalam agān nṛpa /
GokPurS, 9, 18.1 devy uvāca /
GokPurS, 10, 32.1 taṃ dṛṣṭvā tanayaṃ devī taṃ bhartāram amanyata /
GokPurS, 10, 82.3 āryā śṛṅgāt samāgamya durgādevī nṛpottama //
GokPurS, 12, 14.2 tato gokarṇamāhātmyaṃ śrutvā devī mudānvitā /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 23.0 ā devy etu sūnṛteti //
KaṭhĀ, 2, 1, 24.0 vāg vai devī sūnṛtā //
Mugdhāvabodhinī
MuA zu RHT, 4, 1.2, 8.0 abhre 'pi vṛttikṛdviśeṣamāha kadācid girijā devī haraṃ dṛṣṭvā manoharam //
Rasārṇavakalpa
RAK, 1, 139.1 śrīdevyuvāca /
RAK, 1, 323.2 śrīdevyuvāca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 59.1 eṣā devī purā dṛṣṭā tena vakṣyāmi te 'nagha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 4.2 na mṛtā cediyaṃ devī tvaṃ caiva ṛṣipuṃgava //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 7.1 kīdṛgrūpā bhaveddevī sarid ekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 13.1 yatpramāṇā ca sā devī yā rudreṇa vinirmitā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 51.2 viveśa narmadā devī samudraṃ saritāṃ patim //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 30.1 śaṃkarānuprahād devī mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, 8, 48.2 evamuktvā tu sā devī tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 9, 40.1 sā ca devī nadī puṇyā rudrasya paricārikā /
SkPur (Rkh), Revākhaṇḍa, 9, 46.2 divyā kāmagamā devī vāgvibhūtyai tu saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 9, 47.2 divyā kāmagamā devī sarvatra surapūjitā //
SkPur (Rkh), Revākhaṇḍa, 10, 40.1 śobhate narmadā devī svarge mandākinī yathā /
SkPur (Rkh), Revākhaṇḍa, 10, 42.1 babhūva narmadā devī prāvṛṭkāla iva śarvarī /
SkPur (Rkh), Revākhaṇḍa, 11, 68.1 śanno devīti kūlastho japenmucyeta kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 87.2 eṣā hi śaraṇaṃ devī samprāpte hi yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 13, 2.1 tataḥ prasuptāṃstāñjñātvā rātrau devī jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 13, 6.1 evamuktvā tadā devī svapnānte tānmahāmunīn /
SkPur (Rkh), Revākhaṇḍa, 13, 7.2 tathā dṛṣṭā mayā dṛṣṭā svapne devī sudarśanā //
SkPur (Rkh), Revākhaṇḍa, 13, 31.2 karāttaśūlā sā devī vyālayajñopavītinī //
SkPur (Rkh), Revākhaṇḍa, 13, 41.2 tānahaṃ sampravakṣyāmi devī prāha yathā mama //
SkPur (Rkh), Revākhaṇḍa, 14, 49.1 sā ca devī diśaḥ sarvā vyāpya mṛtyur iva sthitā /
SkPur (Rkh), Revākhaṇḍa, 14, 52.1 evaṃrūpā 'bhavaddevī śivasyānujñayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 17, 26.2 tato devī mahādevaṃ viveśa harilocanā //
SkPur (Rkh), Revākhaṇḍa, 20, 75.2 īṣaddhasitayā vācā devī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 20, 80.2 ityuktvā māṃ tadā devī tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 26, 86.1 dṛṣṭvā devī muniśreṣṭhaṃ kṛtvā pādābhivandanam /
SkPur (Rkh), Revākhaṇḍa, 26, 89.1 tacchrutvā vacanaṃ devī nāradasya sudānvitam /
SkPur (Rkh), Revākhaṇḍa, 26, 106.1 gaurī me prīyatāṃ devī tasyāḥ puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 29, 45.2 lakṣeṇa rakṣitā devī narmadā bahukalpagā //
SkPur (Rkh), Revākhaṇḍa, 38, 12.1 taṃ dṛṣṭvā muditā devī harṣagaṅgadayā girā /
SkPur (Rkh), Revākhaṇḍa, 39, 11.2 umādevīti vikhyātā tvaṃ satī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 19.1 evamuktvā tato devī brahmāṇaṃ parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 45, 29.1 mūrcchāpannaṃ tato dṛṣṭvā devī vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 56, 1.3 rudraśīrṣe sthitā devī puṇyā kathamihāgatā //
SkPur (Rkh), Revākhaṇḍa, 60, 37.1 evaṃ stutā tadā devī narmadā saritāṃ varā /
SkPur (Rkh), Revākhaṇḍa, 60, 42.1 prasannā narmadā devī stotreṇānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 97, 109.2 prītā syānnarmadā devī sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 97, 112.2 prasannā narmadādevī tato vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 97, 126.1 daṇḍena darśayanmārgaṃ devī tatra pravartitā /
SkPur (Rkh), Revākhaṇḍa, 97, 126.2 vyāsamārgaṃ gatā devī dṛṣṭā śakrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 84.2 varaprāptā tu sā devī gatā māhendraparvatam //
SkPur (Rkh), Revākhaṇḍa, 103, 89.1 evamuktā tu sā devī harṣeṇa mahatā yutā /
SkPur (Rkh), Revākhaṇḍa, 103, 188.2 saṃsārarakṣaṇī devī surabhī māṃ samuddharet //
SkPur (Rkh), Revākhaṇḍa, 103, 204.1 eraṇḍikā mayā devī dṛṣṭo me manmatheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 16.2 tatastuṣṭā mahābhāgā devī nārāyaṇī nṛpa //
SkPur (Rkh), Revākhaṇḍa, 111, 3.3 vijñaptena suraiḥ sarvairumādevī vivāhitā //
SkPur (Rkh), Revākhaṇḍa, 137, 7.1 tatra tīrthe nṛpaśreṣṭha devī nārāyaṇī purā /
SkPur (Rkh), Revākhaṇḍa, 140, 1.3 yatra siddhā mahābhāgā nandā devī varapradā //
SkPur (Rkh), Revākhaṇḍa, 140, 5.1 kṛtvā tatkadanaṃ ghoraṃ nandā devī sureśvarī /
SkPur (Rkh), Revākhaṇḍa, 142, 8.1 tasya bhāryā mahādevī prāṇebhyo 'pi garīyasī /
SkPur (Rkh), Revākhaṇḍa, 166, 1.2 tataḥ siddheśvarī devī vaiṣṇavī pāpanāśinī /
SkPur (Rkh), Revākhaṇḍa, 166, 5.2 putraṃ dhanaṃ tathā devī dadāti paritoṣitā //
SkPur (Rkh), Revākhaṇḍa, 166, 6.1 gotrarakṣāṃ prakurute dṛṣṭā devī supūjitā /
SkPur (Rkh), Revākhaṇḍa, 169, 14.2 rājñā stutā ca saṃtuṣṭā devī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 169, 19.2 iti rājño vacaḥ śrutvā devī dhyānamupāgatā //
SkPur (Rkh), Revākhaṇḍa, 169, 20.2 prasannavadanā devī rājānamidamabravīt //
SkPur (Rkh), Revākhaṇḍa, 169, 22.2 evamuktvā gatā devī rājā svagṛhamāgamat //
SkPur (Rkh), Revākhaṇḍa, 178, 23.2 plāvyobhayataṭaṃ devī prāpya māmuttarasthitam //
SkPur (Rkh), Revākhaṇḍa, 180, 42.2 etadāścaryamatulaṃ dṛṣṭvā devī suvismitā /
SkPur (Rkh), Revākhaṇḍa, 180, 49.1 śrutvākhyānam idaṃ devī vavande tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 181, 9.2 uvāca devī deveśaṃ kimidaṃ dṛśyate prabho //
SkPur (Rkh), Revākhaṇḍa, 181, 12.2 uvāca devī deveśaṃ śūlapāṇiṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 182, 14.2 ājagāma ramā devī bhṛgukacchaṃ tvarānvitā //
SkPur (Rkh), Revākhaṇḍa, 182, 22.1 etacchrutvā tu sā devī nigamaṃ naigamaiḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 182, 28.2 iti śaptvā ramādevī tadaiva ca divaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 182, 46.2 sarvaduḥkhāpahā devī nāmnā saubhāgyasundarī //
SkPur (Rkh), Revākhaṇḍa, 183, 9.4 bhaviṣyatīti ca procya gatā devī vidaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 186, 14.2 cāmuṇḍā tatra sā devī siddhakṣetre vyavasthitā //
SkPur (Rkh), Revākhaṇḍa, 186, 16.3 śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 186, 20.1 himādrisambhavā devī dayādarśitavigrahā /
SkPur (Rkh), Revākhaṇḍa, 186, 34.3 evaṃ bhaviṣyatītyuktvā devī devairabhiṣṭutā //
SkPur (Rkh), Revākhaṇḍa, 194, 13.2 ugrarūpā sthitā devī dehaṃ dahati bhārgavī //
SkPur (Rkh), Revākhaṇḍa, 197, 2.1 mūlaśrīpatinā devī proktā sthāpaya bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 197, 2.2 śrutvā devoditaṃ devī sthāpayāmāsa bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 198, 5.2 kathaṃ śūleśvarī devī kathaṃ śūleśvaro haraḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 47.2 śūlamūle tvahaṃ śambhuragre devī svayaṃ sthitā /
SkPur (Rkh), Revākhaṇḍa, 198, 47.3 jaganmātāmbikā devī tvāmṛtenānvapūrayat //
SkPur (Rkh), Revākhaṇḍa, 198, 53.1 juhāvāgnau tu sā devī hyātmānaṃ prāṇasaṃjñikam /
SkPur (Rkh), Revākhaṇḍa, 198, 54.2 anādinidhanā devī hyapratarkyā sureśvara //
SkPur (Rkh), Revākhaṇḍa, 198, 58.2 vāmataḥ pratimā devī tadā śūleśvarī sthitā //
SkPur (Rkh), Revākhaṇḍa, 198, 64.2 prayāge lalitā devī kāmukā gandhamādane //
SkPur (Rkh), Revākhaṇḍa, 198, 85.1 bhīmādevī himādrau tu puṣṭirvastreśvare tathā /
SkPur (Rkh), Revākhaṇḍa, 199, 7.1 atitejoraverdṛṣṭvā rājñī devī narottama /
SkPur (Rkh), Revākhaṇḍa, 199, 10.2 sammukhī tu tato devī nivṛttā laghuvikramā //
SkPur (Rkh), Revākhaṇḍa, 203, 2.2 tathā koṭīśvarī devī cāmuṇḍā mahiṣārdinī //
Sātvatatantra
SātT, 1, 17.2 puruṣādhiṣṭhitā devī prakṛtir guṇasaṃgrahā //
Uḍḍāmareśvaratantra
UḍḍT, 1, 1.2 praṇamya śirasā devī gaurī pṛcchati śaṃkaram //
UḍḍT, 8, 7.4 anena mantreṇa yā narī vidhānena niratavarjitā abrahmacāriṇī devī vandhyā pañcapativarjitā /
UḍḍT, 8, 12.7 vidhānam asyā bravīmīti devī /
UḍḍT, 9, 59.3 ghṛtahome daśāṃśena kṛte devī prasīdati //
UḍḍT, 9, 61.3 japet siddhā bhaved devī śobhanā bhogadāyinī //
UḍḍT, 9, 64.3 ghṛtāktaguggulair home devī saubhāgyadā bhavet //
UḍḍT, 9, 67.1 naṭī devī samāgatya nidhānaṃ rasam añjanam /
UḍḍT, 9, 70.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 72.2 ardharātre gate devī dīnārāṇāṃ sahasrakam //
UḍḍT, 9, 74.3 māsam ekaṃ tato devī nidhiṃ darśayati dhruvam //
UḍḍT, 9, 77.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 80.1 niśārdhe vāñchitaṃ kāryaṃ devy āgatya prayacchati /
UḍḍT, 9, 81.2 tataḥ prasannā sā devī yacchaty añjanam uttamam //
UḍḍT, 9, 87.2 ardharātre gate devī samāgatya prayacchati //
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /