Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15601
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agniṣṭomaṃ vratapṛṣṭhaṃ mahāvratam // (1.1) Par.?
udite prātaranuvākam upākaroti // (2.1) Par.?
dadhigraheṇa pracaryādābhyaṃ dadhigrahapātreṇa gṛhṇāty agnaye tvā pravṛhāmīti paryāyaiḥ // (3.1) Par.?
trīn aṃśūn pravṛhya nigrābhyāṇām apatyānām aṃśūn catur ādhūnoti reśīnāṃ tvā patmann ādhūnomīti dvābhyāṃ paryāyābhyām // (4.1) Par.?
agniḥ prātar iti gṛhṇāti / (5.1) Par.?
upayāmagṛhīto 'si śukraṃ tvā śukrāyeti ca // (5.2) Par.?
ā samudrā ity uttiṣṭhati // (6.1) Par.?
vasūnām ādhītāv iti juhoti // (7.1) Par.?
uśik tvaṃ deva someti paryāyair aśuṣkān aṃśūn apyasyati // (8.1) Par.?
gaurivītam udgātā gāyati purastād upāṃśv abhiṣavasyāṃśūn ādatte grahapātre // (9.1) Par.?
varaṃ dattvā sakṛd abhiṣutya sakṛd gṛhṇāty abhiprāṇan // (10.1) Par.?
parācīnena prāṇateti brāhmaṇavyākhyātam // (11.1) Par.?
avyavānaṃ gṛhṇāti juhoti ca // (12.1) Par.?
yadi vyavānyāddhiraṇyam abhivyavānyāt // (13.1) Par.?
kayā naś citra ābhuvad iti manasā prajāpataya iti gṛhītvā dadhanve vā yadīm anv iti juhoti // (14.1) Par.?
ā naḥ prāṇa etu parāvata āntarikṣād divas pari / (15.1) Par.?
āyuḥ pṛthivyā adhi / (15.2) Par.?
amṛtam asi / (15.3) Par.?
prāṇāya tveti hiraṇyam abhivyaneyāt / (15.4) Par.?
indrāgnī me varcaḥ kṛṇutāṃ varcaḥ somo vāto bṛhaspatiḥ / (15.5) Par.?
varco me viśve devā varco me dhattam aśvinā / (15.6) Par.?
ity udakaṃ spṛśati // (15.7) Par.?
vāso 'dhīvāsaś catasro dhenūr dvādaśa vā hiraṇyaṃ caiteṣām ekaṃ dānam // (16.1) Par.?
aṃśāv adābhye ca sarvayajñeṣu // (17.1) Par.?
bhrātṛvyavatādābhyo grahītavyaḥ sattre sāhasre sarvavedase sarvastome sarvapṛṣṭhe viśvajiti vājapeye rājasūye 'śvamedhe teṣu bubhūṣatā // (18.1) Par.?
atigrāhyān gṛhṇāty upayāmagṛhīto 'sīndrāya tvārkavate juṣṭaṃ gṛhṇāmīty anuṣajet // (19.1) Par.?
indram id gāthina iti pūrvārdhe / (20.1) Par.?
abhi tvā śūra nonuma iti dakṣiṇārdhe / (20.2) Par.?
tvām iddhi havāmaha ity uttarārdhe / (20.3) Par.?
imā nu kaṃ bhuvanā siṣadhemendraś ca viśve ca devāḥ / (20.4) Par.?
yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha sīṣadhātu / (20.5) Par.?
iti paścārdhe / (20.6) Par.?
tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ / (20.7) Par.?
sadyo jajñāno niriṇāti śatrūn anu yaṃ viśve madanty ūmāḥ / (20.8) Par.?
iti madhyame // (20.9) Par.?
vṛṣṭigrahaṃ gṛhṇāti mārttike catuṣṭane / (21.1) Par.?
kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva / (21.2) Par.?
madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḍayantu / (21.3) Par.?
iti udīrayatā marutaḥ / (21.4) Par.?
sutrāmāṇam / (21.5) Par.?
mahīm u ṣu mātaram iti catuḥ pratyṛcam adityai tveti caturthaṃ juṣṭaṃ gṛhṇāmīty anuṣajet // (21.6) Par.?
vaijuṣananupṛṣṭhyām atigrāhyān vaiśvakarmaṇādityau sārasvatavaiṣṇavāv iti gṛhṇāti // (22.1) Par.?
mahendrasya stotra audumbarīm āsandīm udgātārohati // (23.1) Par.?
audumbarīṃ kurvītayadyā // (24.1) Par.?
vāṇaṃ śatatantuṃ mauñjibhir granthibhir adhvaryur udgātre prayacchati // (25.1) Par.?
adhvaryur anyaś caikaṣvaṃdiṣṭaṃ tṛtyaṃ māsapūjādadhājyudulikāpiṣṭekāḥ kāṇḍavīṇāś ca // (26.1) Par.?
vedisraktiṣu dundubhīn āghnanti // (27.1) Par.?
bhūmidundubhiḥ pañcamaḥ paścād āgnīdhrīyasya savanīyasya carmaṇāpihitaḥ // (28.1) Par.?
tasya pucchena vādayanti // (29.1) Par.?
purastād āgnīdhrīyasyāntarvedi brahmacārī bahirvedi puṃścalī // (30.1) Par.?
sā brahmacāriṇam āha / (31.1) Par.?
anāryakarmann avakīrṇin duścaritinn iti // (31.2) Par.?
dhik tvā jālmi puṃścali parasyāryajanasya mārjanīti brahmacārī pratyāha // (32.1) Par.?
antarvedy abhigaro bahirvedy apagaraḥ // (33.1) Par.?
nārātsur ime sattriṇa ity āhāpagara orasaḥ keśān prarohya paśūn piṣṭvā pavamānādagnalokam abhyarcanta āsiṣateti // (34.1) Par.?
arātsur ime sattriṇa ity āhābhigaras tapasvino varakᄆptino jayaprarohāpaksupayantaḥ svargalokam abhyarcanta āsiṣateti // (35.1) Par.?
pariśrayati mithunacāribhyāṃ dakṣiṇāparāṃ prati vediśroṇiṃ bahirvedi // (36.1) Par.?
tau mithunaṃ sambhavataḥ // (37.1) Par.?
agreṇa mārjālīyaṃ śūdrāryau carmamaṇḍale vyāyacchete kṛṣṇaśuklasaṃhate kṛkadāvare 'bhyantarataḥ pārśve // (38.1) Par.?
antarvedy āryo bahirvedi śūdra āha ima udvāsīkāriṇa ime durbhūtam akrann iti / (39.1) Par.?
ime 'rātsur ime subhūtam akrann ity āhāryaḥ // (39.2) Par.?
saṃjitya prasadasyadhyasyaty upariṣṭācchuklam avastāt kṛkadam // (40.1) Par.?
mārjālīyānte kumbhībhyaḥ prayacchati // (41.1) Par.?
pariyanti catasraḥ ṣaḍ aṣṭau vā dāsyaś catuḥ pratyṛcam / (42.1) Par.?
gāvaḥ surabhayo nityaṃ gāvo guggulagandhayaḥ / (42.2) Par.?
gāvo ghṛtasya mātaras tā iha santu bhūyasyaḥ / (42.3) Par.?
idaṃ madhv idaṃ madhv iti pādān nighnanti // (42.4) Par.?
nanu gāvo māgīrasya gaṅgāyā udakaṃ papuḥ / (43.1) Par.?
papuḥ sarasvatyā nadyās tāḥ prācīś cojjagāhire / (43.2) Par.?
etā vayaṃ plavāmahe śamyāḥ prataratām iva / (43.3) Par.?
nikīrya tubhyaṃ madhya ākarṣye kārṣyo yathā / (43.4) Par.?
yadā rāghaṭī vadato grāmyamanirasākasaijanasya / (43.5) Par.?
bhadre me vataṁ rājñe rājñaḥ parikṣitaḥ / (43.6) Par.?
karmagrāmo 'varunddhetānaḍvāṃs tapyate vahan / (43.7) Par.?
iti // (43.8) Par.?
parītya mārjālīyaṃ yathārthaṃ gacchanti // (44.1) Par.?
uttaratas tīrthasya vāśaṃ carma vadhāyopakalpayati // (45.1) Par.?
dakṣiṇataḥ saṃjānaprapāvadhāḥ kṣatriyā ratheṣu kavacinaḥ saṃnaddhā vidhyanti // (46.1) Par.?
vihāraṃ triṣataṃ paryāyanti // (47.1) Par.?
sārathayo bhavanti // (48.1) Par.?
madhye grīvāsu bhasado 'graṃ vā pratidiśam iṣūnastvāyanti // (49.1) Par.?
prāptān arhanti // (50.1) Par.?
stotrānte śabdāḥ śāmyanti // (51.1) Par.?
audumbaraṃ pleṅkhaṃ hotārohati // (52.1) Par.?
audumbaraṃ phalakam apādam adhvaryuḥ // (53.1) Par.?
tasmin pratigṛṇāti // (54.1) Par.?
ekaṃ mahacchastraṃ paraḥśataṃ śaṃsati // (55.1) Par.?
paridhānīyāṃ sampādya madhyamaikyegrahānamasavanayati // (56.1) Par.?
tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca // (57.1) Par.?
grahān samavanīya sarve bhakṣayanti mahas te bhakṣayāmi yaśas te bhakṣayāmi stomaṃ te bhakṣayāmy annādyaṃ te bhakṣayāmi prajāṃ me bhakṣayāmi pratiṣṭhāṃ bhakṣayāmīti // (58.1) Par.?
prāg astamayād ahaḥ saṃsthāpayanti // (59.1) Par.?
sūryo deva ity astamite juhoti // (60.1) Par.?
Duration=0.14412212371826 secs.