Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7665
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
anyacca tīrthapravaraṃ japyeśvarasamīpataḥ / (1.2) Par.?
nāmnā pañcanadaṃ puṇyaṃ sarvapāpapraṇāśanam // (1.3) Par.?
trirātropoṣitastatra pūjayitvā maheśvaram / (2.1) Par.?
sarvapāpaviśuddhātmā rudraloke mahīyate // (2.2) Par.?
anyacca tīrthapravaraṃ śaṅkarasyāmitaujasaḥ / (3.1) Par.?
mahābhairavamityuktaṃ mahāpātakanāśanam // (3.2) Par.?
tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī / (4.1) Par.?
sarvapāpaharā puṇyā svayameva girīndrajā // (4.2) Par.?
tīrthaṃ pañcatapaṃ nāma śaṃbhoramitatejasaḥ / (5.1) Par.?
yatra devādidevena cakrārthaṃ pūjito bhavaḥ // (5.2) Par.?
piṇḍadānādikaṃ tatra pretyānantaphalapradam / (6.1) Par.?
mṛtastatrāpi niyamād brahmaloke mahīyate // (6.2) Par.?
kāyāvarohaṇaṃ nāma mahādevālayaṃ śubham / (7.1) Par.?
yatra māheśvarā dharmā munibhiḥ sampravartitāḥ // (7.2) Par.?
śrāddhaṃ dānaṃ tapo homa upavāsastathākṣayaḥ / (8.1) Par.?
parityajati yaḥ prāṇān rudralokaṃ sa gacchati // (8.2) Par.?
anyacca tīrthapravaraṃ kanyātīrthamiti śrutam / (9.1) Par.?
tatra gatvā tyajet prāṇāṃllokān prāpnoti śāśvatān // (9.2) Par.?
jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ / (10.1) Par.?
tatra snātvā tīrthavare gosahasraphalaṃ labhet // (10.2) Par.?
mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam / (11.1) Par.?
gatvā prāṇān parityajya gāṇapatyamavāpnuyāt // (11.2) Par.?
guhyād guhyatamaṃ tīrthaṃ nakulīśvaramuttamam / (12.1) Par.?
tatra saṃnihitaḥ śrīmān bhagavān nakulīśvaraḥ // (12.2) Par.?
himavacchikhare ramye gaṅgādvāre suśobhane / (13.1) Par.?
devyā saha mahādevo nityaṃ śiṣyaiśca saṃvṛtaḥ // (13.2) Par.?
tatra snātvā mahādevaṃ pūjayitvā vṛṣadhvajam / (14.1) Par.?
sarvapāpairvimucyeta mṛtastajjñānamāpnuyāt // (14.2) Par.?
anyacca devadevasya sthānaṃ puṇyatamaṃ śubham / (15.1) Par.?
bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam // (15.2) Par.?
tathānyaccaṇḍavegāyāḥ saṃbhedaḥ pāpanāśanaḥ / (16.1) Par.?
tatra snātvā ca pītvā ca mucyate brahmahatyayā // (16.2) Par.?
sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī / (17.1) Par.?
nāmnā vārāṇasī divyā koṭikoṭyayutādhikā // (17.2) Par.?
tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha / (18.1) Par.?
nānyatra labhyate muktiryogināpyekajanmanā // (18.2) Par.?
ete prādhānyataḥ proktā deśāḥ pāpaharā nṛṇām / (19.1) Par.?
gatvā saṃkṣālayet pāpaṃ janmāntaraśataiḥ kṛtam // (19.2) Par.?
yaḥ svadharmān parityajya tīrthasevāṃ karoti hi / (20.1) Par.?
na tasya phalate tīrtham iha loke paratra ca // (20.2) Par.?
prāyaścittī ca vidhurastathā pāpacaro gṛhī / (21.1) Par.?
prakuryāt tīrthasaṃsevāṃ ye cānye tādṛśā janāḥ // (21.2) Par.?
sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ / (22.1) Par.?
sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt // (22.2) Par.?
ṛṇāni trīṇyapākṛtya kuryād vā tīrthasevanam / (23.1) Par.?
vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca // (23.2) Par.?
prāyaścittaprasaṅgena tīrthamāhātmyamīritam / (24.1) Par.?
yaḥ paṭhecchṛṇuyād vāpi mucyate sarvapātakaiḥ // (24.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvicatvāriṃśo 'dhyāyaḥ // (25.1) Par.?
Duration=0.087118864059448 secs.