Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dakṣa's sacrifice and Satī, Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9187
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
tato devayuge 'tīte devā vai samakalpayan / (1.2) Par.?
yajñaṃ vedapramāṇena vidhivad yaṣṭum īpsavaḥ // (1.3) Par.?
kalpayāmāsur avyagrā deśān yajñocitāṃs tataḥ / (2.1) Par.?
bhāgārhā devatāś caiva yajñiyaṃ dravyam eva ca // (2.2) Par.?
tā vai rudram ajānantyo yāthātathyena devatāḥ / (3.1) Par.?
nākalpayanta devasya sthāṇor bhāgaṃ narādhipa // (3.2) Par.?
so 'kalpyamāne bhāge tu kṛttivāsā makhe 'maraiḥ / (4.1) Par.?
tarasā bhāgam anvicchan dhanur ādau sasarja ha // (4.2) Par.?
lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ / (5.1) Par.?
pañcabhūtamayo yajño nṛyajñaś caiva pañcamaḥ // (5.2) Par.?
lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ / (6.1) Par.?
dhanuḥ sṛṣṭam abhūt tasya pañcakiṣkupramāṇataḥ // (6.2) Par.?
vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata / (7.1) Par.?
yajñāṅgāni ca catvāri tasya saṃhanane 'bhavan // (7.2) Par.?
tataḥ kruddho mahādevas tad upādāya kārmukam / (8.1) Par.?
ājagāmātha tatraiva yatra devāḥ samījire // (8.2) Par.?
tam āttakārmukaṃ dṛṣṭvā brahmacāriṇam avyayam / (9.1) Par.?
vivyathe pṛthivī devī parvatāś ca cakampire // (9.2) Par.?
na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ / (10.1) Par.?
vyabhramac cāpi saṃvignaṃ divi nakṣatramaṇḍalam // (10.2) Par.?
na babhau bhāskaraś cāpi somaḥ śrīmuktamaṇḍalaḥ / (11.1) Par.?
timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam // (11.2) Par.?
abhibhūtās tato devā viṣayān na prajajñire / (12.1) Par.?
na pratyabhāc ca yajñas tān vedā babhraṃśire tadā // (12.2) Par.?
tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā / (13.1) Par.?
apakrāntas tato yajño mṛgo bhūtvā sapāvakaḥ // (13.2) Par.?
sa tu tenaiva rūpeṇa divaṃ prāpya vyarocata / (14.1) Par.?
anvīyamāno rudreṇa yudhiṣṭhira nabhastale // (14.2) Par.?
apakrānte tato yajñe saṃjñā na pratyabhāt surān / (15.1) Par.?
naṣṭasaṃjñeṣu deveṣu na prajñāyata kiṃcana // (15.2) Par.?
tryambakaḥ savitur bāhū bhagasya nayane tathā / (16.1) Par.?
pūṣṇaś ca daśanān kruddho dhanuṣkoṭyā vyaśātayat // (16.2) Par.?
prādravanta tato devā yajñāṅgāni ca sarvaśaḥ / (17.1) Par.?
kecit tatraiva ghūrṇanto gatāsava ivābhavan // (17.2) Par.?
sa tu vidrāvya tat sarvaṃ śitikaṇṭho 'vahasya ca / (18.1) Par.?
avaṣṭabhya dhanuṣkoṭiṃ rurodha vibudhāṃs tataḥ // (18.2) Par.?
tato vāg amarair uktā jyāṃ tasya dhanuṣo 'chinat / (19.1) Par.?
atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ // (19.2) Par.?
tato vidhanuṣaṃ devā devaśreṣṭham upāgaman / (20.1) Par.?
śaraṇaṃ saha yajñena prasādaṃ cākarot prabhuḥ // (20.2) Par.?
tataḥ prasanno bhagavān prāsyat kopaṃ jalāśaye / (21.1) Par.?
sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho // (21.2) Par.?
bhagasya nayane caiva bāhū ca savitus tathā / (22.1) Par.?
prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava // (22.2) Par.?
tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha / (23.1) Par.?
sarvāṇi ca havīṃṣy asya devā bhāgam akalpayan // (23.2) Par.?
tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho / (24.1) Par.?
prasanne ca punaḥ svasthaṃ sa prasanno 'sya vīryavān // (24.2) Par.?
tatas te nihatāḥ sarve tava putrā mahārathāḥ / (25.1) Par.?
anye ca bahavaḥ śūrāḥ pāñcālāś ca sahānugāḥ // (25.2) Par.?
na tan manasi kartavyaṃ na hi tad drauṇinā kṛtam / (26.1) Par.?
mahādevaprasādaḥ sa kuru kāryam anantaram // (26.2) Par.?
Duration=0.10300779342651 secs.