Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1110
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kāladharmaṃ gate rāma sagare prakṛtījanāḥ / (1.1) Par.?
rājānaṃ rocayāmāsur aṃśumantaṃ sudhārmikam // (1.2) Par.?
sa rājā sumahān āsīd aṃśumān raghunandana / (2.1) Par.?
tasya putro mahān āsīd dilīpa iti viśrutaḥ // (2.2) Par.?
tasmin rājyaṃ samāveśya dilīpe raghunandana / (3.1) Par.?
himavacchikhare ramye tapas tepe sudāruṇam // (3.2) Par.?
dvātriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ / (4.1) Par.?
tapovanagato rājā svargaṃ lebhe tapodhanaḥ // (4.2) Par.?
dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham / (5.1) Par.?
duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata // (5.2) Par.?
kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā / (6.1) Par.?
tārayeyaṃ kathaṃ caitān iti cintāparo 'bhavat // (6.2) Par.?
tasya cintayato nityaṃ dharmeṇa viditātmanaḥ / (7.1) Par.?
putro bhagīratho nāma jajñe paramadhārmikaḥ // (7.2) Par.?
dilīpas tu mahātejā yajñair bahubhir iṣṭavān / (8.1) Par.?
triṃśadvarṣasahasrāṇi rājā rājyam akārayat // (8.2) Par.?
agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati / (9.1) Par.?
vyādhinā naraśārdūla kāladharmam upeyivān // (9.2) Par.?
indralokaṃ gato rājā svārjitenaiva karmaṇā / (10.1) Par.?
ramye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ // (10.2) Par.?
bhagīrathas tu rājarṣir dhārmiko raghunandana / (11.1) Par.?
anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ // (11.2) Par.?
sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana / (12.1) Par.?
ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ // (12.2) Par.?
tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ / (13.1) Par.?
suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ // (13.2) Par.?
tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ / (14.1) Par.?
bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt // (14.2) Par.?
bhagīratha mahābhāga prītas te 'haṃ janeśvara / (15.1) Par.?
tapasā ca sutaptena varaṃ varaya suvrata // (15.2) Par.?
tam uvāca mahātejāḥ sarvalokapitāmaham / (16.1) Par.?
bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ // (16.2) Par.?
yadi me bhagavān prīto yady asti tapasaḥ phalam / (17.1) Par.?
sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ // (17.2) Par.?
gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām / (18.1) Par.?
svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ // (18.2) Par.?
deyā ca saṃtatir deva nāvasīdet kulaṃ ca naḥ / (19.1) Par.?
ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ // (19.2) Par.?
uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ / (20.1) Par.?
pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām // (20.2) Par.?
manoratho mahān eṣa bhagīratha mahāratha / (21.1) Par.?
evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana // (21.2) Par.?
iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā / (22.1) Par.?
tāṃ vai dhārayituṃ rājan haras tatra niyujyatām // (22.2) Par.?
gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate / (23.1) Par.?
tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ // (23.2) Par.?
tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt / (24.1) Par.?
jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ // (24.2) Par.?
Duration=0.095710039138794 secs.