Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1136
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn / (1.1) Par.?
abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ // (1.2) Par.?
mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam / (2.1) Par.?
diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ // (2.2) Par.?
paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ / (3.1) Par.?
sukhaṃ tapaś cariṣyāmaḥ paraṃ taddhi tapovanam // (3.2) Par.?
evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ / (4.1) Par.?
tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ // (4.2) Par.?
etasminn eva kāle tu ayodhyādhipatir nṛpaḥ / (5.1) Par.?
ambarīṣa iti khyāto yaṣṭuṃ samupacakrame // (5.2) Par.?
tasya vai yajamānasya paśum indro jahāra ha / (6.1) Par.?
pranaṣṭe tu paśau vipro rājānam idam abravīt // (6.2) Par.?
paśur adya hṛto rājan pranaṣṭas tava durnayāt / (7.1) Par.?
arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara // (7.2) Par.?
prāyaścittaṃ mahaddhy etan naraṃ vā puruṣarṣabha / (8.1) Par.?
ānayasva paśuṃ śīghraṃ yāvat karma pravartate // (8.2) Par.?
upādhyāyavacaḥ śrutvā sa rājā puruṣarṣabha / (9.1) Par.?
anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ // (9.2) Par.?
deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca / (10.1) Par.?
āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ // (10.2) Par.?
sa putrasahitaṃ tāta sabhāryaṃ raghunandana / (11.1) Par.?
bhṛgutunde samāsīnam ṛcīkaṃ saṃdadarśa ha // (11.2) Par.?
tam uvāca mahātejāḥ praṇamyābhiprasādya ca / (12.1) Par.?
brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ / (12.2) Par.?
pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ // (12.3) Par.?
gavāṃ śatasahasreṇa vikrīṇīṣe sutaṃ yadi / (13.1) Par.?
paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava // (13.2) Par.?
sarve parisṛtā deśā yajñiyaṃ na labhe paśum / (14.1) Par.?
dātum arhasi mūlyena sutam ekam ito mama // (14.2) Par.?
evam ukto mahātejā ṛcīkas tv abravīd vacaḥ / (15.1) Par.?
nāhaṃ jyeṣṭhaṃ naraśreṣṭha vikrīṇīyāṃ kathaṃcana // (15.2) Par.?
ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām / (16.1) Par.?
uvāca naraśārdūlam ambarīṣaṃ tapasvinī // (16.2) Par.?
mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa // (17.1) Par.?
prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ / (18.1) Par.?
mātṝṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasam // (18.2) Par.?
uktavākye munau tasmin munipatnyāṃ tathaiva ca / (19.1) Par.?
śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt // (19.2) Par.?
pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasam / (20.1) Par.?
vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām // (20.2) Par.?
gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ / (21.1) Par.?
gṛhītvā paramaprīto jagāma raghunandana // (21.2) Par.?
ambarīṣas tu rājarṣī ratham āropya satvaraḥ / (22.1) Par.?
śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ // (22.2) Par.?
Duration=0.14520716667175 secs.