Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1171
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atadarhaṃ mahārājaṃ śayānam atathocitam / (1.1) Par.?
yayātim iva puṇyānte devalokāt paricyutam // (1.2) Par.?
anartharūpā siddhārthā abhītā bhayadarśinī / (2.1) Par.?
punar ākārayāmāsa tam eva varam aṅganā // (2.2) Par.?
tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ / (3.1) Par.?
mama cemaṃ varaṃ kasmād vidhārayitum icchasi // (3.2) Par.?
evam uktas tu kaikeyyā rājā daśarathas tadā / (4.1) Par.?
pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva // (4.2) Par.?
mṛte mayi gate rāme vanaṃ manujapuṃgave / (5.1) Par.?
hantānārye mamāmitre rāmaḥ pravrājito vanam // (5.2) Par.?
yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati / (6.1) Par.?
akīrtir atulā loke dhruvaṃ paribhavaś ca me // (6.2) Par.?
tathā vilapatas tasya paribhramitacetasaḥ / (7.1) Par.?
astam abhyagamat sūryo rajanī cābhyavartata // (7.2) Par.?
sa triyāmā tathārtasya candramaṇḍalamaṇḍitā / (8.1) Par.?
rājño vilapamānasya na vyabhāsata śarvarī // (8.2) Par.?
tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ / (9.1) Par.?
vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ // (9.2) Par.?
na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ / (10.1) Par.?
athavā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām / (10.2) Par.?
nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat // (10.3) Par.?
evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ / (11.1) Par.?
prasādayāmāsa punaḥ kaikeyīṃ cedam abravīt // (11.2) Par.?
sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ / (12.1) Par.?
prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ // (12.2) Par.?
śūnyena khalu suśroṇi mayedaṃ samudāhṛtam / (13.1) Par.?
kuru sādhu prasādaṃ me bāle sahṛdayā hy asi // (13.2) Par.?
viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ / (14.1) Par.?
śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam // (14.2) Par.?
tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm / (15.1) Par.?
samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ // (15.2) Par.?
Duration=0.068880081176758 secs.