Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1253
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vanaṃ gate dharmapare rāme ramayatāṃ vare / (1.1) Par.?
kausalyā rudatī svārtā bhartāram idam abravīt // (1.2) Par.?
yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ / (2.1) Par.?
sānukrośo vadānyaś ca priyavādī ca rāghavaḥ // (2.2) Par.?
kathaṃ naravaraśreṣṭha putrau tau saha sītayā / (3.1) Par.?
duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ // (3.2) Par.?
sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā / (4.1) Par.?
katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate // (4.2) Par.?
bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham / (5.1) Par.?
vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate // (5.2) Par.?
gītavāditranirghoṣaṃ śrutvā śubham aninditā / (6.1) Par.?
kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam // (6.2) Par.?
mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ / (7.1) Par.?
bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ // (7.2) Par.?
padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam / (8.1) Par.?
kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam // (8.2) Par.?
vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ / (9.1) Par.?
apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā // (9.2) Par.?
yadi pañcadaśe varṣe rāghavaḥ punar eṣyati / (10.1) Par.?
jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate // (10.2) Par.?
evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate / (11.1) Par.?
bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate // (11.2) Par.?
na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati / (12.1) Par.?
evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate // (12.2) Par.?
havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ / (13.1) Par.?
naitāni yātayāmāni kurvanti punar adhvare // (13.2) Par.?
tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva / (14.1) Par.?
nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram // (14.2) Par.?
naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati / (15.1) Par.?
balavān iva śārdūlo vāladher abhimarśanam // (15.2) Par.?
sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ / (16.1) Par.?
svayam eva hataḥ pitrā jalajenātmajo yathā // (16.2) Par.?
dvijāticarito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ / (17.1) Par.?
yadi te dharmanirate tvayā putre vivāsite // (17.2) Par.?
gatir ekā patir nāryā dvitīyā gatir ātmajaḥ / (18.1) Par.?
tṛtīyā jñātayo rājaṃś caturthī neha vidyate // (18.2) Par.?
tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ / (19.1) Par.?
na vanaṃ gantum icchāmi sarvathā hi hatā tvayā // (19.2) Par.?
hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca / (20.1) Par.?
hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau // (20.2) Par.?
imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ / (21.1) Par.?
tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat // (21.2) Par.?
Duration=0.10714316368103 secs.