Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1822
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ / (1.1) Par.?
pitur bahumato nityaṃ mama cāpi tathā purā // (1.2) Par.?
pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ / (2.1) Par.?
kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ // (2.2) Par.?
rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat / (3.1) Par.?
ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ // (3.2) Par.?
māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ / (4.1) Par.?
tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā // (4.2) Par.?
sa tu supte jane rātrau kiṣkindhād vāram āgataḥ / (5.1) Par.?
nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe // (5.2) Par.?
prasuptas tu mama bhrātā narditaṃ bhairavasvanam / (6.1) Par.?
śrutvā na mamṛṣe vālī niṣpapāta javāt tadā // (6.2) Par.?
sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam / (7.1) Par.?
vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā // (7.2) Par.?
sa tu nirdhūya sarvānno nirjagāma mahābalaḥ / (8.1) Par.?
tato 'ham api sauhārdān niḥsṛto vālinā saha // (8.2) Par.?
sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam / (9.1) Par.?
asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam // (9.2) Par.?
tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau / (10.1) Par.?
prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā // (10.2) Par.?
sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat / (11.1) Par.?
praviveśāsuro vegād āvām āsādya viṣṭhitau // (11.2) Par.?
taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ / (12.1) Par.?
mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ // (12.2) Par.?
iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ / (13.1) Par.?
yāvad atra praviśyāhaṃ nihanmi samare ripum // (13.2) Par.?
mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa / (14.1) Par.?
śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā // (14.2) Par.?
tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ / (15.1) Par.?
sthitasya ca mama dvāri sa kālo vyatyavartata // (15.2) Par.?
ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasambhramaḥ / (16.1) Par.?
bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ // (16.2) Par.?
atha dīrghasya kālasya bilāt tasmād viniḥsṛtam / (17.1) Par.?
saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ // (17.2) Par.?
nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ / (18.1) Par.?
nirastasya ca saṃgrāme krośato niḥsvano guroḥ // (18.2) Par.?
ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam / (19.1) Par.?
pidhāya ca biladvāraṃ śilayā girimātrayā / (19.2) Par.?
śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe // (19.3) Par.?
gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam / (20.1) Par.?
tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ // (20.2) Par.?
rājyaṃ praśāsatas tasya nyāyato mama rāghava / (21.1) Par.?
ājagāma ripuṃ hatvā vālī tam asurottamam // (21.2) Par.?
abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ / (22.1) Par.?
madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt // (22.2) Par.?
nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava / (23.1) Par.?
na prāvartata me buddhir bhrātṛgauravayantritā // (23.2) Par.?
mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam / (24.1) Par.?
uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā // (24.2) Par.?
Duration=0.14188003540039 secs.