Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3290
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt / (1.1) Par.?
abhijñānam abhijñātam etad rāmasya tattvataḥ // (1.2) Par.?
maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati / (2.1) Par.?
vīro jananyā mama ca rājño daśarathasya ca // (2.2) Par.?
sa bhūyastvaṃ samutsāhe codito harisattama / (3.1) Par.?
asmin kāryasamārambhe pracintaya yaduttaram // (3.2) Par.?
tvam asmin kāryaniryoge pramāṇaṃ harisattama / (4.1) Par.?
tasya cintaya yo yatno duḥkhakṣayakaro bhavet // (4.2) Par.?
sa tatheti pratijñāya mārutir bhīmavikramaḥ / (5.1) Par.?
śirasāvandya vaidehīṃ gamanāyopacakrame // (5.2) Par.?
jñātvā samprasthitaṃ devī vānaraṃ mārutātmajam / (6.1) Par.?
bāṣpagadgadayā vācā maithilī vākyam abravīt // (6.2) Par.?
kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau / (7.1) Par.?
sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃśca vānarān // (7.2) Par.?
yathā ca sa mahābāhur māṃ tārayati rāghavaḥ / (8.1) Par.?
asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi // (8.2) Par.?
jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān / (9.1) Par.?
tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi // (9.2) Par.?
nityam utsāhayuktāśca vācaḥ śrutvā mayeritāḥ / (10.1) Par.?
vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye // (10.2) Par.?
matsaṃdeśayutā vācastvattaḥ śrutvaiva rāghavaḥ / (11.1) Par.?
parākramavidhiṃ vīro vidhivat saṃvidhāsyati // (11.2) Par.?
sītāyāstad vacaḥ śrutvā hanumānmārutātmajaḥ / (12.1) Par.?
śirasyañjalim ādhāya vākyam uttaram abravīt // (12.2) Par.?
kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ / (13.1) Par.?
yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati // (13.2) Par.?
na hi paśyāmi martyeṣu nāmareṣvasureṣu vā / (14.1) Par.?
yastasya vamato bāṇān sthātum utsahate 'grataḥ // (14.2) Par.?
apyarkam api parjanyam api vaivasvataṃ yamam / (15.1) Par.?
sa hi soḍhuṃ raṇe śaktas tava hetor viśeṣataḥ // (15.2) Par.?
sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate / (16.1) Par.?
tvannimitto hi rāmasya jayo janakanandini // (16.2) Par.?
tasya tadvacanaṃ śrutvā samyak satyaṃ subhāṣitam / (17.1) Par.?
jānakī bahu mene 'tha vacanaṃ cedam abravīt // (17.2) Par.?
tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ / (18.1) Par.?
bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat // (18.2) Par.?
yadi vā manyase vīra vasaikāham ariṃdama / (19.1) Par.?
kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi // (19.2) Par.?
mama ced alpabhāgyāyāḥ sāṃnidhyāt tava vīryavān / (20.1) Par.?
asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet // (20.2) Par.?
gate hi hariśārdūla punarāgamanāya tu / (21.1) Par.?
prāṇānām api saṃdeho mama syānnātra saṃśayaḥ // (21.2) Par.?
tavādarśanajaḥ śoko bhūyo māṃ paritāpayet / (22.1) Par.?
duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara // (22.2) Par.?
ayaṃ ca vīra saṃdehastiṣṭhatīva mamāgrataḥ / (23.1) Par.?
sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara // (23.2) Par.?
kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim / (24.1) Par.?
tāni haryṛkṣasainyāni tau vā naravarātmajau // (24.2) Par.?
trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane / (25.1) Par.?
śaktiḥ syād vainateyasya tava vā mārutasya vā // (25.2) Par.?
tad asmin kāryaniryoge vīraivaṃ duratikrame / (26.1) Par.?
kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ // (26.2) Par.?
kāmam asya tvam evaikaḥ kāryasya parisādhane / (27.1) Par.?
paryāptaḥ paravīraghna yaśasyaste balodayaḥ // (27.2) Par.?
balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge / (28.1) Par.?
vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram // (28.2) Par.?
balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ / (29.1) Par.?
māṃ nayed yadi kākutsthastat tasya sadṛśaṃ bhavet // (29.2) Par.?
tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ / (30.1) Par.?
bhaved āhavaśūrasya tathā tvam upapādaya // (30.2) Par.?
tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam / (31.1) Par.?
niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt // (31.2) Par.?
devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ / (32.1) Par.?
sugrīvaḥ sattvasampannastavārthe kṛtaniścayaḥ // (32.2) Par.?
sa vānarasahasrāṇāṃ koṭībhir abhisaṃvṛtaḥ / (33.1) Par.?
kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ // (33.2) Par.?
tasya vikramasampannāḥ sattvavanto mahābalāḥ / (34.1) Par.?
manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ // (34.2) Par.?
yeṣāṃ nopari nādhastānna tiryak sajjate gatiḥ / (35.1) Par.?
na ca karmasu sīdanti mahatsvamitatejasaḥ // (35.2) Par.?
asakṛt tair mahotsāhaiḥ sasāgaradharādharā / (36.1) Par.?
pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ // (36.2) Par.?
madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ / (37.1) Par.?
mattaḥ pratyavaraḥ kaścin nāsti sugrīvasaṃnidhau // (37.2) Par.?
ahaṃ tāvad iha prāptaḥ kiṃ punaste mahābalāḥ / (38.1) Par.?
na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ // (38.2) Par.?
tad alaṃ paritāpena devi śoko vyapaitu te / (39.1) Par.?
ekotpātena te laṅkām eṣyanti hariyūthapāḥ // (39.2) Par.?
mama pṛṣṭhagatau tau ca candrasūryāvivoditau / (40.1) Par.?
tvatsakāśaṃ mahāsattvau nṛsiṃhāvāgamiṣyataḥ // (40.2) Par.?
tau hi vīrau naravarau sahitau rāmalakṣmaṇau / (41.1) Par.?
āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ // (41.2) Par.?
sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ / (42.1) Par.?
tvām ādāya varārohe svapuraṃ pratiyāsyati // (42.2) Par.?
tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī / (43.1) Par.?
nacirād drakṣyase rāmaṃ prajvalantam ivānilam // (43.2) Par.?
nihate rākṣasendre ca saputrāmātyabāndhave / (44.1) Par.?
tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī // (44.2) Par.?
kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili / (45.1) Par.?
rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt // (45.2) Par.?
evam āśvāsya vaidehīṃ hanūmānmārutātmajaḥ / (46.1) Par.?
gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt // (46.2) Par.?
tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam / (47.1) Par.?
lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam // (47.2) Par.?
nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān / (48.1) Par.?
vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān // (48.2) Par.?
śailāmbudanikāśānāṃ laṅkāmalayasānuṣu / (49.1) Par.?
nardatāṃ kapimukhyānām ārye yūthānyanekaśaḥ // (49.2) Par.?
sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā / (50.1) Par.?
na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ // (50.2) Par.?
mā rudo devi śokena mā bhūt te manaso 'priyam / (51.1) Par.?
śacīva pathyā śakreṇa bhartrā nāthavatī hyasi // (51.2) Par.?
rāmād viśiṣṭaḥ ko 'nyo 'sti kaścit saumitriṇā samaḥ / (52.1) Par.?
agnimārutakalpau tau bhrātarau tava saṃśrayau // (52.2) Par.?
nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre / (53.1) Par.?
na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram // (53.2) Par.?
Duration=0.21670603752136 secs.