Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3309
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ / (1.1) Par.?
vākyam arthavad avyagrastam uvāca daśānanam // (1.2) Par.?
ahaṃ sugrīvasaṃdeśād iha prāptastavālayam / (2.1) Par.?
rākṣasendra harīśastvāṃ bhrātā kuśalam abravīt // (2.2) Par.?
bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ / (3.1) Par.?
dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam // (3.2) Par.?
rājā daśaratho nāma rathakuñjaravājimān / (4.1) Par.?
piteva bandhur lokasya sureśvarasamadyutiḥ // (4.2) Par.?
jyeṣṭhastasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ / (5.1) Par.?
pitur nideśānniṣkrāntaḥ praviṣṭo daṇḍakāvanam // (5.2) Par.?
lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā / (6.1) Par.?
rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ // (6.2) Par.?
tasya bhāryā vane naṣṭā sītā patim anuvratā / (7.1) Par.?
vaidehasya sutā rājño janakasya mahātmanaḥ // (7.2) Par.?
sa mārgamāṇastāṃ devīṃ rājaputraḥ sahānujaḥ / (8.1) Par.?
ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ // (8.2) Par.?
tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam / (9.1) Par.?
sugrīvasyāpi rāmeṇa harirājyaṃ niveditam // (9.2) Par.?
tatastena mṛdhe hatvā rājaputreṇa vālinam / (10.1) Par.?
sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ // (10.2) Par.?
sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ / (11.1) Par.?
harīn saṃpreṣayāmāsa diśaḥ sarvā harīśvaraḥ // (11.2) Par.?
tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca / (12.1) Par.?
dikṣu sarvāsu mārgante adhaścopari cāmbare // (12.2) Par.?
vainateyasamāḥ kecit kecit tatrānilopamāḥ / (13.1) Par.?
asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ // (13.2) Par.?
ahaṃ tu hanumānnāma mārutasyaurasaḥ sutaḥ / (14.1) Par.?
sītāyāstu kṛte tūrṇaṃ śatayojanam āyatam / (14.2) Par.?
samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ // (14.3) Par.?
tad bhavān dṛṣṭadharmārthas tapaḥkṛtaparigrahaḥ / (15.1) Par.?
paradārānmahāprājña noparoddhuṃ tvam arhasi // (15.2) Par.?
na hi dharmaviruddheṣu bahvapāyeṣu karmasu / (16.1) Par.?
mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ // (16.2) Par.?
kaśca lakṣmaṇamuktānāṃ rāmakopānuvartinām / (17.1) Par.?
śarāṇām agrataḥ sthātuṃ śakto devāsureṣvapi // (17.2) Par.?
na cāpi triṣu lokeṣu rājan vidyeta kaścana / (18.1) Par.?
rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt // (18.2) Par.?
tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca / (19.1) Par.?
manyasva naradevāya jānakī pratidīyatām // (19.2) Par.?
dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham / (20.1) Par.?
uttaraṃ karma yaccheṣaṃ nimittaṃ tatra rāghavaḥ // (20.2) Par.?
lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā / (21.1) Par.?
gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm // (21.2) Par.?
neyaṃ jarayituṃ śakyā sāsurair amarair api / (22.1) Par.?
viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā // (22.2) Par.?
tapaḥsaṃtāpalabdhaste yo 'yaṃ dharmaparigrahaḥ / (23.1) Par.?
na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ // (23.2) Par.?
avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati / (24.1) Par.?
ātmanaḥ sāsurair devair hetustatrāpyayaṃ mahān // (24.2) Par.?
sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ / (25.1) Par.?
na rākṣaso na gandharvo na yakṣo na ca pannagaḥ // (25.2) Par.?
mānuṣo rāghavo rājan sugrīvaśca harīśvaraḥ / (26.1) Par.?
tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi // (26.2) Par.?
na tu dharmopasaṃhāram adharmaphalasaṃhitam / (27.1) Par.?
tad eva phalam anveti dharmaścādharmanāśanaḥ // (27.2) Par.?
prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ / (28.1) Par.?
phalam asyāpyadharmasya kṣipram eva prapatsyase // (28.2) Par.?
janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā / (29.1) Par.?
rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ // (29.2) Par.?
kāmaṃ khalvaham apyekaḥ savājirathakuñjarām / (30.1) Par.?
laṅkāṃ nāśayituṃ śaktastasyaiṣa tu viniścayaḥ // (30.2) Par.?
rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau / (31.1) Par.?
utsādanam amitrāṇāṃ sītā yaistu pradharṣitā // (31.2) Par.?
apakurvan hi rāmasya sākṣād api puraṃdaraḥ / (32.1) Par.?
na sukhaṃ prāpnuyād anyaḥ kiṃ punastvadvidho janaḥ // (32.2) Par.?
yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te vaśe / (33.1) Par.?
kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm // (33.2) Par.?
tad alaṃ kālapāśena sītā vigraharūpiṇā / (34.1) Par.?
svayaṃ skandhāvasaktena kṣamam ātmani cintyatām // (34.2) Par.?
sītāyāstejasā dagdhāṃ rāmakopaprapīḍitām / (35.1) Par.?
dahyamānām imāṃ paśya purīṃ sāṭṭapratolikām // (35.2) Par.?
sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ / (36.1) Par.?
daśānanaḥ kopavivṛttalocanaḥ samādiśat tasya vadhaṃ mahākapeḥ // (36.2) Par.?
Duration=0.11132001876831 secs.