Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2722
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgantunijayorbhedakaṃ lakṣaṇamabhidhāya nijavikārakarāṇāṃ vātādīnāṃ bhedajñānārthamāha teṣāmityādi / (1.1) Par.?
purīṣādhānaṃ pakvāśayaḥ // (1.2) Par.?
yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti // (2) Par.?
lasīkā udakasya picchābhāgaḥ // (3) Par.?
pittasthāneṣu āmāśaya iti āmāśayādhobhāgaḥ śleṣmasthāneṣvāmāśaya āmāśayordhvabhāgaḥ // (4) Par.?
Duration=0.012305021286011 secs.