UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2722
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgantunijayorbhedakaṃ lakṣaṇamabhidhāya nijavikārakarāṇāṃ vātādīnāṃ bhedajñānārthamāha teṣāmityādi / (1.1)
Par.?
purīṣādhānaṃ pakvāśayaḥ // (1.2)
Par.?
yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti // (2) Par.?
lasīkā udakasya picchābhāgaḥ // (3)
Par.?
pittasthāneṣu āmāśaya iti āmāśayādhobhāgaḥ śleṣmasthāneṣvāmāśaya āmāśayordhvabhāgaḥ // (4)
Par.?
Duration=0.012305021286011 secs.