Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5094
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kasyacittvatha kālasya yudhājit kekayo nṛpaḥ / (1.1) Par.?
svaguruṃ preṣayāmāsa rāghavāya mahātmane // (1.2) Par.?
gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham / (2.1) Par.?
daśa cāśvasahasrāṇi prītidānam anuttamam // (2.2) Par.?
kambalāni ca ratnāni citravastram athottamam / (3.1) Par.?
rāmāya pradadau rājā bahūnyābharaṇāni ca // (3.2) Par.?
śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam / (4.1) Par.?
mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam // (4.2) Par.?
pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ / (5.1) Par.?
gārgyaṃ saṃpūjayāmāsa dhanaṃ tat pratigṛhya ca // (5.2) Par.?
pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca / (6.1) Par.?
upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame // (6.2) Par.?
kim āha mātulo vākyaṃ yadarthaṃ bhagavān iha / (7.1) Par.?
prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ // (7.2) Par.?
rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram / (8.1) Par.?
vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame // (8.2) Par.?
mātulaste mahābāho vākyam āha nararṣabha / (9.1) Par.?
yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate // (9.2) Par.?
ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ / (10.1) Par.?
sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ // (10.2) Par.?
taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ / (11.1) Par.?
śailūṣasya sutā vīrāstisraḥ koṭyo mahābalāḥ // (11.2) Par.?
tān vinirjitya kākutstha gandharvaviṣayaṃ śubham / (12.1) Par.?
niveśaya mahābāho dve pure susamāhitaḥ // (12.2) Par.?
anyasya na gatistatra deśaścāyaṃ suśobhanaḥ / (13.1) Par.?
rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade // (13.2) Par.?
tacchrutvā rāghavaḥ prīto maharṣermātulasya ca / (14.1) Par.?
uvāca bāḍham ityevaṃ bharataṃ cānvavaikṣata // (14.2) Par.?
so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam / (15.1) Par.?
imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ // (15.2) Par.?
bharatasyātmajau vīrau takṣaḥ puṣkala eva ca / (16.1) Par.?
mātulena suguptau tau dharmeṇa ca samāhitau // (16.2) Par.?
bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau / (17.1) Par.?
nihatya gandharvasutān dve pure vibhajiṣyataḥ // (17.2) Par.?
niveśya te puravare ātmajau saṃniveśya ca / (18.1) Par.?
āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ // (18.2) Par.?
brahmarṣim evam uktvā tu bharataṃ sabalānugam / (19.1) Par.?
ājñāpayāmāsa tadā kumārau cābhyaṣecayat // (19.2) Par.?
nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥsutam / (20.1) Par.?
bharataḥ saha sainyena kumārābhyāṃ ca niryayau // (20.2) Par.?
sā senā śakrayukteva nagarānniryayāvatha / (21.1) Par.?
rāghavānugatā dūraṃ durādharṣā surāsuraiḥ // (21.2) Par.?
māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca / (22.1) Par.?
anujagmuśca bharataṃ rudhirasya pipāsayā // (22.2) Par.?
bhūtagrāmāśca bahavo māṃsabhakṣāḥ sudāruṇāḥ / (23.1) Par.?
gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ // (23.2) Par.?
siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām / (24.1) Par.?
bahūni vai sahasrāṇi senāyā yayur agrataḥ // (24.2) Par.?
adhyardhamāsam uṣitā pathi senā nirāmayā / (25.1) Par.?
hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat // (25.2) Par.?
Duration=0.076162099838257 secs.