Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5108
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te dūtā rāmavākyena coditā laghuvikramāḥ / (1.1) Par.?
prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani // (1.2) Par.?
tatastribhir ahorātraiḥ samprāpya madhurām atha / (2.1) Par.?
śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat // (2.2) Par.?
lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca / (3.1) Par.?
putrayor abhiṣekaṃ ca paurānugamanaṃ tathā // (3.2) Par.?
kuśasya nagarī ramyā vindhyaparvatarodhasi / (4.1) Par.?
kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā // (4.2) Par.?
śrāvitā ca purī ramyā śrāvatīti lavasya ca / (5.1) Par.?
ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam // (5.2) Par.?
evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane / (6.1) Par.?
viremuste tato dūtāstvara rājann iti bruvan // (6.2) Par.?
śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam / (7.1) Par.?
prakṛtīstu samānīya kāñcanaṃ ca purohitam // (7.2) Par.?
teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ / (8.1) Par.?
ātmanaśca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha // (8.2) Par.?
tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcannarādhipaḥ / (9.1) Par.?
subāhur madhurāṃ lebhe śatrughātī ca vaidiśam // (9.2) Par.?
dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ / (10.1) Par.?
dhanadhānyasamāyuktau sthāpayāmāsa pārthivau // (10.2) Par.?
tato visṛjya rājānaṃ vaidiśe śatrughātinam / (11.1) Par.?
jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ // (11.2) Par.?
sa dadarśa mahātmānaṃ jvalantam iva pāvakam / (12.1) Par.?
kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ // (12.2) Par.?
so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ / (13.1) Par.?
uvāca vākyaṃ dharmajño dharmam evānucintayan // (13.2) Par.?
kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ / (14.1) Par.?
tavānugamane rājan viddhi māṃ kṛtaniścayam // (14.2) Par.?
na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam / (15.1) Par.?
tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ // (15.2) Par.?
tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ / (16.1) Par.?
bāḍham ityeva śatrughnaṃ rāmo vacanam abravīt // (16.2) Par.?
tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ / (17.1) Par.?
ṛkṣarākṣasasaṃghāśca samāpetur anekaśaḥ // (17.2) Par.?
devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā / (18.1) Par.?
rāmakṣayaṃ viditvā te sarva eva samāgatāḥ // (18.2) Par.?
te rāmam abhivādyāhuḥ sarva eva samāgatāḥ / (19.1) Par.?
tavānugamane rājan samprāptāḥ sma mahāyaśaḥ // (19.2) Par.?
yadi rāma vināsmābhir gacchestvaṃ puruṣarṣabha / (20.1) Par.?
yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ // (20.2) Par.?
evaṃ teṣāṃ vacaḥ śrutvā ṛkṣavānararakṣasām / (21.1) Par.?
vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā // (21.2) Par.?
yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa / (22.1) Par.?
rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi // (22.2) Par.?
prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi // (23.1) Par.?
tam evam uktvā kākutstho hanūmantam athābravīt / (24.1) Par.?
jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya // (24.2) Par.?
matkathāḥ pracariṣyanti yāvalloke harīśvara / (25.1) Par.?
tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya // (25.2) Par.?
tathaivam uktvā kākutsthaḥ sarvāṃstān ṛkṣavānarān / (26.1) Par.?
mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt // (26.2) Par.?
Duration=0.09404993057251 secs.