Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3246
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
na rocate vigraho me pāṇḍuputraiḥ kathaṃcana / (1.2) Par.?
yathaiva dhṛtarāṣṭro me tathā pāṇḍur asaṃśayam // (1.3) Par.?
gāndhāryāśca yathā putrāstathā kuntīsutā matāḥ / (2.1) Par.?
yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava // (2.2) Par.?
yathā ca mama rājñaśca tathā duryodhanasya te / (3.1) Par.?
tathā kurūṇāṃ sarveṣām anyeṣām api bhārata // (3.2) Par.?
evaṃ gate vigrahaṃ tair na rocaye saṃdhāya vīrair dīyatām adya bhūmiḥ / (4.1) Par.?
teṣām apīdaṃ prapitāmahānāṃ rājyaṃ pituścaiva kurūttamānām // (4.2) Par.?
duryodhana yathā rājyaṃ tvam idaṃ tāta paśyasi / (5.1) Par.?
mama paitṛkam ityevaṃ te 'pi paśyanti pāṇḍavāḥ // (5.2) Par.?
yadi rājyaṃ na te prāptāḥ pāṇḍaveyāstapasvinaḥ / (6.1) Par.?
kuta eva tavāpīdaṃ bhāratasya ca kasyacit // (6.2) Par.?
atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha / (7.1) Par.?
te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ // (7.2) Par.?
madhureṇaiva rājyasya teṣām ardhaṃ pradīyatām / (8.1) Par.?
etaddhi puruṣavyāghra hitaṃ sarvajanasya ca // (8.2) Par.?
ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati / (9.1) Par.?
tavāpyakīrtiḥ sakalā bhaviṣyati na saṃśayaḥ // (9.2) Par.?
kīrtirakṣaṇam ātiṣṭha kīrtir hi paramaṃ balam / (10.1) Par.?
*dharmaṃ kuru kulocitam / (10.2) Par.?
*kīrtistu paramaṃ tejo / (10.3) Par.?
naṣṭakīrter manuṣyasya jīvitaṃ hyaphalaṃ smṛtam // (10.4) Par.?
yāvat kīrtir manuṣyasya na praṇaśyati kaurava / (11.1) Par.?
tāvajjīvati gāndhāre naṣṭakīrtistu naśyati // (11.2) Par.?
tam imaṃ samupātiṣṭha dharmaṃ kurukulocitam / (12.1) Par.?
anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru // (12.2) Par.?
diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā / (13.1) Par.?
diṣṭyā purocanaḥ pāpo na sakāmo 'tyayaṃ gataḥ / (13.2) Par.?
*yadā prabhṛti dagdhāste kuntibhojasutāsutāḥ // (13.3) Par.?
tadā prabhṛti gāndhāre na śaknomyabhivīkṣitum / (14.1) Par.?
*adāhayo yadā pārthān sa tvagnau jatuveśmani / (14.2) Par.?
loke prāṇabhṛtāṃ kaṃcic chrutvā kuntīṃ tathāgatām / (14.3) Par.?
*duḥkhaṃ na jāyate rājan bhavān sarvasya kāraṇam // (14.4) Par.?
na cāpi doṣeṇa tathā loko vaiti purocanam / (15.1) Par.?
yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati // (15.2) Par.?
tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam / (16.1) Par.?
saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam // (16.2) Par.?
na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana / (17.1) Par.?
pitryo 'ṃśaḥ śakya ādātum api vajrabhṛtā svayam // (17.2) Par.?
te hi sarve sthitā dharme sarve caivaikacetasaḥ / (18.1) Par.?
adharmeṇa nirastāśca tulye rājye viśeṣataḥ // (18.2) Par.?
yadi dharmastvayā kāryo yadi kāryaṃ priyaṃ ca me / (19.1) Par.?
kṣemaṃ ca yadi kartavyaṃ teṣām ardhaṃ pradīyatām // (19.2) Par.?
Duration=0.078706026077271 secs.