Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astrology, Astronomy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 438
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adṛśyarūpāḥ kālasya mūrtayo bhagaṇāśritāḥ / (1.1) Par.?
śīghramandoccapātākhyā grahāṇāṃ gatihetavaḥ // (1.2) Par.?
tadvātaraśmibhir baddhās taiḥ savyetarapāṇibhiḥ / (2.1) Par.?
prāk paścād apakṛṣyante yathāsannaṃ svadiṅmukham // (2.2) Par.?
pravahākhyo marut tāṃs tu svoccābhimukham īrayet / (3.1) Par.?
pūrvāparākṛṣṭās te gatiṃ yānti pṛthagvidhāḥ // (3.2) Par.?
grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham / (4.1) Par.?
uccasaṃjño 'parārdhasthas tadvat paścānmukhaṃ graham // (4.2) Par.?
svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃ yānti yad grahāḥ / (5.1) Par.?
tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu ca // (5.2) Par.?
dakṣiṇottarato 'py evaṃ pāto rāhuḥ svaraṃhasā / (6.1) Par.?
vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt // (6.2) Par.?
uttarābhimukhaṃ pāto vikṣipaty aparārdhagaḥ / (7.1) Par.?
grahaṃ prāgbhagaṇārdhastho yāmyāyām apakarṣati // (7.2) Par.?
budhabhārgavayoḥ śīghrāt tadvat pāto yadā sthitaḥ / (8.1) Par.?
tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat // (8.2) Par.?
mahattvān maṇḍalasyārkaḥ svalpam evāpakṛṣyate / (9.1) Par.?
maṇḍalālpatayā candras tato bahv apakṛṣyate / (9.2) Par.?
bhaumādayo 'lpamūrtitvāc chīghramandoccasaṃjñakaiḥ / (10.1) Par.?
daivatair apakṛṣyante sudūram ativegitāḥ // (10.2) Par.?
ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet / (11.1) Par.?
ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāḥ // (11.2) Par.?
vakrātivakrā vikalā mandā mandatarā samā / (12.1) Par.?
tathā śīghratarā śīghrā grahāṇām aṣṭadhā gatiḥ // (12.2) Par.?
tatrātiśīghrā śīghrākhyā mandā mandatarā samā / (13.1) Par.?
ṛjvīti pañcadhā jñeyā yā vakrā sātivakragā // (13.2) Par.?
tattadgativaśān nityaṃ yathā dṛktulyatāṃ grahāḥ / (14.1) Par.?
prayānti tat pravakṣyāmi sphuṭīkaraṇam ādarāt // (14.2) Par.?
rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdham ucyate / (15.1) Par.?
tat tadvibhaktalabdhonamiśritaṃ tad dvitīyakam // (15.2) Par.?
ādyenaivaṃ kramāt piṇḍān bhaktvā labdhonasaṃyutāḥ / (16.1) Par.?
khaṇḍakāḥ syuś caturviṃśajyārdhapiṇḍāḥ kramād amī // (16.2) Par.?
tattvāśvino 'ṅkābdhikṛtā rūpabhūmidharartavaḥ / (17.1) Par.?
khāṅkāṣṭau pañcaśūnyeśā bāṇarūpaguṇendavaḥ // (17.2) Par.?
śūnyalocanapañcaikāś chidrarūpamunīndavaḥ / (18.1) Par.?
viyaccandrātidhṛtayo guṇarandhrāmbarāśvinaḥ // (18.2) Par.?
muniṣaḍyamanetrāṇi candrāgnikṛtadasrakāḥ / (19.1) Par.?
pañcāṣṭaviṣayākṣīṇi kuñjarāśvinagāśvinaḥ // (19.2) Par.?
randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā / (20.1) Par.?
kṛtāṣṭaśūnyajvalanā nagādriśaśivahnayaḥ // (20.2) Par.?
ṣaṭpañcalocanaguṇāś candranetrāgnivahnayaḥ / (21.1) Par.?
yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ // (21.2) Par.?
rūpāgnisāgaraguṇā vasvagnikṛtavahnayaḥ / (22.1) Par.?
projjhyotkrameṇa vyāsārdhād utkramajyārdhapiṇḍikāḥ // (22.2) Par.?
munayo randhrayamalā rasaṣaṭkā munīśvarāḥ / (23.1) Par.?
dvyaṣṭaikā rūpaṣaḍdasrāḥ sāgarārthahutāśanāḥ / (23.2) Par.?
khartuvedā navādryarthā diṅnāgās tryarthakuñjarāḥ / (24.1) Par.?
nagāmbaraviyaccandrā rūpabhūdharaśaṃkarāḥ // (24.2) Par.?
śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ / (25.1) Par.?
navarūpamahīdhraikā gajaikāṅkaniśākarāḥ // (25.2) Par.?
guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaḥ / (26.1) Par.?
vasvarṇavārthayamalās turaṅgartunagāśvinaḥ // (26.2) Par.?
navāṣṭanavanetrāṇi pāvakaikayamāgnayaḥ / (27.1) Par.?
gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāḥ // (27.2) Par.?
paramāpakramajyā tu saptarandhraguṇendavaḥ / (28.1) Par.?
tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate // (28.2) Par.?
grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca / (29.1) Par.?
śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca // (29.2) Par.?
gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet / (30.1) Par.?
yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet // (30.2) Par.?
liptās tattvayamair bhaktā labdhaṃ jyāpiṇḍikaṃ gatām / (31.1) Par.?
gatagamyāntarābhyastaṃ vibhajet tattvalocanaiḥ // (31.2) Par.?
tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake / (32.1) Par.?
syāt kramajyāvidhir ayam utkramajyāsv api smṛtaḥ // (32.2) Par.?
jyāṃ projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam / (33.1) Par.?
saṃkhyātattvāśvisaṃvarge saṃyojya dhanur ucyate // (33.2) Par.?
raver mandaparidhyaṃśā manavaḥ śītago radāḥ / (34.1) Par.?
yugmānte viṣamānte tu nakhaliptonitās tayoḥ // (34.2) Par.?
yugmānte 'rthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ / (35.1) Par.?
oje dvyagā vasuyamā radā rudrā gajābdayaḥ // (35.2) Par.?
kujādīnāṃ ataḥ śīghrā yugmānte 'rthāgnidasrakāḥ / (36.1) Par.?
guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ // (36.2) Par.?
ojānte dvitriyamalā dviviśve yamaparvatāḥ / (37.1) Par.?
khartudasrā viyadvedāḥ śīghrakarmaṇi kīrtitāḥ // (37.2) Par.?
ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā / (38.1) Par.?
yugme vṛtte dhanarṇaṃ syād ojād ūnādhike sphuṭam // (38.2) Par.?
tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite / (39.1) Par.?
tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam // (39.2) Par.?
śaighryaṃ koṭiphalaṃ kendre makarādau dhanaṃ smṛtam / (40.1) Par.?
saṃśodhyaṃ tu trijīvāyāṃ karkyādau koṭijaṃ phalam // (40.2) Par.?
tadbāhuphalavargaikyān mūlaṃ karṇaś calābhidhaḥ / (41.1) Par.?
trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam // (41.2) Par.?
labdhasya cāpaṃ liptādiphalaṃ śaighryam idaṃ smṛtam / (42.1) Par.?
etad ādye kujādīnāṃ caturthe caiva karmaṇi // (42.2) Par.?
māndaṃ karmaikam arkendor bhaumādīnām athocyate / (43.1) Par.?
śaighryaṃ māndaṃ punar māndaṃ śaighryaṃ catvāry anukramāt // (43.2) Par.?
madhye śīghraphalasyārdhaṃ māndam ardhaphalaṃ tathā / (44.1) Par.?
madhyagrahe mandaphalaṃ sakalaṃ śaighryam eva ca // (44.2) Par.?
ajādikendre sarveṣāṃ śaighrye mānde ca karmaṇi / (45.1) Par.?
dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca // (45.2) Par.?
arkabāhuphalābhyastā grahabhuktir vibhājitā / (46.1) Par.?
bhacakrakalikābhis tu liptāḥ karyā grahe 'rkavat // (46.2) Par.?
svamandabhuktisaṃśuddhā madhyabhuktir niśāpateḥ / (47.1) Par.?
dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet // (47.2) Par.?
grahabhukteḥ phalaṃ kāryaṃ grahavan mandakarmaṇi / (48.1) Par.?
dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaḥ // (48.2) Par.?
svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāḥ / (49.1) Par.?
karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam // (49.2) Par.?
mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitaḥ / (50.1) Par.?
taccheṣaṃ vivareṇātha hanyāt trijyāntyakarṇayoḥ // (50.2) Par.?
calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam / (51.1) Par.?
ṛṇam ūne 'dhike projjhya śeṣaṃ vakragatir bhavet // (51.2) Par.?
dūrasthitaḥ svaśīghroccād grahaḥ śithilaraśmibhiḥ / (52.1) Par.?
savyetarākṛṣṭatanur bhavet vakragatis tadā // (52.2) Par.?
kṛtartucandrair vedendraiḥ śūnyatryekair guṇāṣṭabhiḥ / (53.1) Par.?
śararudraiś caturtheṣu kendrāṃśair bhūsutādayaḥ // (53.2) Par.?
bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ / (54.1) Par.?
avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām // (54.2) Par.?
mahattvāc chīghraparidheḥ saptame bhṛgubhūsutau / (55.1) Par.?
aṣṭame jīvaśaśaijau navame tu śanaiścaraḥ // (55.2) Par.?
kujārkigurupātānāṃ grahavac chīghrajaṃ phalam / (56.1) Par.?
vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoḥ phalam // (56.2) Par.?
svapātonād grahāj jīvā śīghrād bhṛgujasaumyayoḥ / (57.1) Par.?
vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoḥ // (57.2) Par.?
vikṣepāpakramaikatve krāntir vikṣepasaṃyutā / (58.1) Par.?
digbhede viyutā spaṣṭā bhāskarasya yathāgatā // (58.2) Par.?
grahodayaprāṇahatā khakhāṣṭaikoddhṛtā gatiḥ / (59.1) Par.?
cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ // (59.2) Par.?
krānteḥ kramotkrammajye dve kṛtvā tatrotkramajyayā / (60.1) Par.?
hīnā trijyā dinavyāsadalaṃ taddakṣiṇottaram // (60.2) Par.?
krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā / (61.1) Par.?
trijyāguṇāhorātrārdhakarṇāptā carajāsavaḥ // (61.2) Par.?
tatkārmukam udakkrāntau dhanaśanī pṛthaksthite / (62.1) Par.?
svāhorātracaturbhāge dinarātridale smṛte // (62.2) Par.?
yāmyakrāntau viparyaste dviguṇe tu dinakṣape / (63.1) Par.?
vikṣepayuktonitayā krāntyā bhānām api svake // (63.2) Par.?
bhabhogo 'ṣṭaśatīliptāḥ khāśviśailās tathā titheḥ / (64.1) Par.?
grahaliptābhabhogāptā bhāni bhuktyā dinādikam // (64.2) Par.?
ravīnduyogaliptābhyo yogā bhabhogabhājitāḥ / (65.1) Par.?
gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāḥ // (65.2) Par.?
arkonacandraliptābhyas tithayo bhogabhājitāḥ / (66.1) Par.?
gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāḥ // (66.2) Par.?
dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam / (67.1) Par.?
kiṃstughnaṃ tu caturdaśyāḥ kṛṣṇāyāś cāparārdhataḥ // (67.2) Par.?
bavādīni tataḥ sapta carākhyakaraṇāni ca / (68.1) Par.?
māse 'ṣṭakṛtva ekaikaṃ karaṇānāṃ pravartate // (68.2) Par.?
tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet / (69.1) Par.?
eṣā sphuṭagatiḥ proktā sūryādīnāṃ khacāriṇām // (69.2) Par.?
Duration=0.29118800163269 secs.